ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                 204. 7. Ekadhammasavaniyattheragāthāvaṇṇanā
      kilesā jhāpitā mayhanti āyasmato ekadhammasavaniyattherassa gāthā. Kā
uppatti?
      so kira padumuttarassa bhagavato kāle rukkhadevatā hutvā nibbatto katipaye
bhikkhū maggamūḷhe mahāaraññe 4- vicarante disvā anukampamāno attano bhavanato
otaritvā te samassāsetvā bhojetvā yathādhippetaṭṭhānaṃ pāpesi. So tena
puññakammena devamanussesu saṃsaranto kassape bhagavati loke uppajjitvā katabuddha-
kicce parinibbute tasmiṃ kāle bārāṇasīrājā kikī nāma ahosi. Tasmiṃ kālaṅkate
tassa puthuvindarājā 5- nāma putto āsi. Tassa suyāmo 6- nāma. Tassa putto
kikībrahmadatto nāma hutvā rajjaṃ kārento sāsane antarahite dhammassavanaṃ
alabhanto "yo dhammaṃ deseti, tassa satasahassaṃ 7- dammī"ti ghosāpetvā ekampi
@Footnote: 1 Sī. vālikā  2 Sī. santikeyeva  3 Sī. sīlakkhandhādiparipuṇṇā
@4 cha.Ma. mahāraññe   5 Sī. puthuvindaro rājā  6 cha.Ma. susāmo  7 cha.Ma. sahassaṃ

--------------------------------------------------------------------------------------------- page235.

Dhammakathikaṃ alabhanto "mayhaṃ pitāmahādīnaṃ 1- kāle dhammo saṃvattati, dhammakathikā sulabhā ahesuṃ. Idāni pana catuppadikagāthāmattampi kathento dullabho. Yāva dhammasamaññā na vinassati, tāvadeva pabbajissāmī"ti rajjaṃ pahāya himavantaṃ uddissa gacchantaṃ sakko devarājā āgantvā "aniccā vata saṅkhārā"ti gāthāya kathetvā 2- nivattesi. So vattitvā puññaṃ katvā 3- devamanussesu saṃsaranto imasmiṃ buddhuppāde setabyanagare seṭṭhikule nibbattitvā vayappatto bhagavati setabyanagare sīsapāvane viharante satthāraṃ upasaṅkamitvā vanditvā ekamantaṃ nisīdi. Tassa satthā ajjhāsayaṃ oloketvā "aniccā vata saṅkhārā"ti imāya gāthāya dhammaṃ desesi. Tassa tattha katādhikāratāya so aniccasaññāya pākaṭataraṃ hutvā upaṭṭhitāya paṭiladdhasaṃvego pabbajitvā sammasanaṃ 4- paṭṭhapetvā dukkhasaññaṃ anattasaññañca manasikaronto vipassanaṃ ussukkā- petvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 5- :- "padumuttarabuddhassa sāvakā vanacārino vippanaṭṭhā 6- brahāraññe andhāva anusissare. 7- Anussaritvā sambuddhaṃ padumuttaranāyakaṃ tassa te munino puttā vippanaṭṭhā mahāvane. Bhavanā oruhitvāna agamiṃ bhikkhusantikaṃ tesaṃ maggañca ācikkhiṃ bhojanañca adāsahaṃ. Tena kammena dipadinda 8- lokajeṭṭha narāsabha jātiyā sattavassohaṃ arahattamapāpuṇiṃ. Sacakkhū nāma nāmena dvādasa cakkavattino sattaratanasampannā pañcakappasate ito. @Footnote: 1 cha.Ma. pitupitāmahādīnaṃ 2 cha.Ma. gāthāya dhammaṃ kathetvā 3 cha.Ma. nivattitvā bahuṃ @ puññaṃ katvā 4 cha.Ma. dhammasammasanaṃ 5 khu.apa. 32/66/209 maggasaññakattherāpadāna @6 Sī. vippaladdhā 7 Sī. anupithīyare, cha.Ma. anusuyyare 8 cha.Ma. dvipadinda. @ evamuparipi

--------------------------------------------------------------------------------------------- page236.

Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Tassa ekeneva dhammassavanena nipphannakiccattā ekadhammasavaniyotveva samaññā ahosi. So arahā hutvā aññaṃ byākaronto:- [67] "kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā vikkhīṇo jātisaṃsāro natthi dāni punabbhavo"ti gāthaṃ abhāsi. Tattha kilesāti yasmiṃ santāne uppannā, taṃ kilesanti vibādhenti upatāpenti vāti kilesā, rāgādayo. Jhāpitāti indagginā viya rukkhagacchādayo ariyamaggañāṇagginā samūlaṃ daḍḍhā. Mayhanti mayā, mama santāne vā. Bhavā sabbe samūhatāti kāmakammabhavādayo sabbe bhavā samuggāṭitā kilesānaṃ jhāpitattā. Sati hi kilesavaṭṭena kammavaṭṭena bhavitabbaṃ. Kammabhavānaṃ samūhatattāeva ca upapattibhavāpi samūhatāeva anuppattidhammatāya āpāditattā. Vikkhīṇo jātisaṃsāroti jātiādiko:- khandhānañca paṭipāṭi dhātuāyatanāna ca abbocchinnaṃ vattamānā saṃsāroti pavuccatīti vuttalakkhaṇo saṃsāro visesato khīṇo, tasmā natthi dāni punabbhavo. Yasmā āyatiṃ punabbhavo natthi, tasmā vikkhīṇo jātisaṃsāro. Tasmā ca punabbhavo natthi, yasmā bhavā sabbe samūhatāti āvattetvā vattabbaṃ. Athavā vikkhīṇo jātisaṃsāro, tatoeva natthi dāni punabbhavoti yojetabbaṃ. Ekadhammasavaniyattheragāthāvaṇṇanā niṭṭhitā.


             The Pali Atthakatha in Roman Book 32 page 234-236. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=5239&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=5239&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=204              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5363              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5594              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5594              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]