ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

                    230. 3. Erakattheragāthāvaṇṇanā
      dukkhā kāmā erakāti āyasmato erakattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ
disvā pasannamānaso satthu kiñci dātabbayuttakaṃ alabhanto "handāhaṃ kāyasāraṃ
puññaṃ karissāmī"ti satthu gamanamaggaṃ sodhetvā samaṃ akāsi. Satthā tena tathāgataṃ
maggaṃ paṭipajji. So tattha bhagavantaṃ disvā pasannamānaso vanditvā añjaliṃ paggayha
pasannacitto yāva dassanūpacārasamatikkamā buddhārammaṇaṃ pītiṃ avijahanto aṭṭhāsi.
So tena puññakammena devaloke nibbatto aparāparaṃ puññāni katvā sugatīsuyeva
@Footnote: 1 cha.Ma. tehi vimuttañcāti  2 cha.Ma. durannayanti  3 cha.Ma. urena  4 Sī. paññāpetuṃ

--------------------------------------------------------------------------------------------- page301.

Saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ sambhāvanīyassa kuṭumbikassa putto hutvā nibbatti, erakotissa nāmaṃ ahosi abhirūpo dassanīyo pāsādiko itikattabbatāsu 1- paramena veyyattiyena samannāgato. Tassa mātāpitaro kulena rūpena 2- ācārena vayena kosallena ca anucchavikaṃ dārikaṃ ānetvā vivāhakammaṃ akaṃsu. So tāya saddhiṃ saṃvāsena gehe vasanto pacchimabhavikattā kenacideva saṃvegavatthunā saṃsāre saṃviggamānaso satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho pabbaji, tassa satthā kammaṭṭhānaṃ adāsi. So kammaṭṭhānaṃ gahetvā katipayadivasātikkamena ukkaṇṭhābhibhūto vihāsi. Atha satthā tassa cittappavattiṃ ñatvā ovādavasena "dukkhā kāmā erakā"ti gāthaṃ abhāsi. So taṃ sutvā "ayuttaṃ mayā kataṃ, 3- yohaṃ evarūpassa satthu santike kammaṭṭhānaṃ gahetvā taṃ vissajjento 4- micchāvitakkabahulo vihāsin"ti saṃvegajāto vipassanāya yuttappayutto na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 5- :- "uttaritvāna nadikaṃ vanaṃ gacchati cakkhumā tamaddasāsiṃ sambuddhaṃ siddhatthaṃ varalakkhaṇaṃ. Kudālapiṭakamādāya samaṃ katvāna taṃ pathaṃ satthāraṃ abhivādetvā sakaṃ cittaṃ pasādayiṃ. Catunnavutito kappe yaṃ kammamakariṃ tadā duggatiṃ nābhijānāmi maggadānassidaṃ phalaṃ. Sattapaññāsakappamhi eko āsiṃ janādhipo nāmena suppabuddhoti nāyako so narissaro. Kilesā jhāpitā mayhaṃ .pe. kataṃ buddhassa sāsanan"ti. Arahā pana hutvā aññaṃ byākaronto:- @Footnote: 1 Sī. kattabbākattabbesu 2 Ma. kulānurūpena 3 Ma. kataṃ moghā @4 Sī. vissajjitvā 5 khu.apa. 32/32/237 maggadāyakattherāpadāna

--------------------------------------------------------------------------------------------- page302.

[93] "dukkhā kāmā eraka na sukhā kāmā eraka yo kāme kāmayati dukkhaṃ so kāmayati eraka yo kāme na kāmayati 1- dukkhaṃ so na kāmayati erakā"ti tameva bhagavatā vuttagāthaṃ paccudāhāsi. Tattha dukkhā kāmāti ime vatthukāmakilesakāmā dukkhavatthutāya vipariṇāma- dukkhasaṃsāradukkhasabhāvato ca dukkhā dukkhamādukkhanibbattikā 2-. Vuttaṃ hetaṃ:- "appassādā kāmā bahudukkhā bahupāyāsā, ādīnavo ettha bhiyyo"tiādi. 3- Erakāti paṭhamaṃ tāva bhagavā taṃ ālapati, pacchā pana thero attānaṃ nāmena kathesi. Na sukhā kāmāti kāmā nāmete jānantassa sukhā na honti, ajānantassa pana sukhato upaṭṭhahanti. Yathāha "yo sukhaṃ dukkhato adda, 4- dukkhamaddakkhi sallato"ti- ādi. 5- Yo kāme kāmayati, dukakhaṃ so kāmayatīti yo satto kilesakāmena 6- vatthu- kāme kāmayati, tassa taṃ kāmanaṃ sampati sapariḷāhatāya, āyatiṃ apāyadukkhahetutāya ca vaṭṭadukkhahetutāya ca dukkhaṃ. Vatthukāmā pana dukkhassa vatthubhūtā. Iti so dukkhasabhāvaṃ dukkhanimittaṃ dukkhavatthuñca kāmayatīti vutto. Itaraṃ paṭipakkhavasena tamevatthaṃ 7- ñāpetuṃ vuttaṃ, tasmā tassattho vuttavipariyāyena veditabbo. Erakattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 Sī. kāmayati eraka 2 Sī. dukkhā dukkhā kāmā 3 vinaYu.mahāvi. 2/417/306 @pācittiyakaṇḍa: ariṭṭhasikkhāpada, Ma.mū. 12/234/196 alagaddūpamasutta 4 Sī. dakkhi @5 saṃ.saḷā. 18/368/257 paṭhamakasagāthavagga: daṭṭhabbasutta (syā), @khu.iti. 25/53/275 dutiyavedanāsutta, khu.thera. 26/986/395 sārīputtattheragāthā @6 Sī. kilesakāme 7 Sī. itarapaṭipakkhavasena ceva vatthuṃ


             The Pali Atthakatha in Roman Book 32 page 300-302. http://84000.org/tipitaka/atthapali/read_rm.php?B=32&A=6680&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=32&A=6680&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=230              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=5520              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=5712              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=5712              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]