ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                    331. 9. Candanattheragāthāvaṇṇanā
         jātarūpenātiādikā āyasmato candanattherassa gāthā. Kā uppatti?
         ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
ito ekatiṃse kappe buddhasuññe loke rukkhadevatā hutvā nibbatto sudassanaṃ
nāma paccekabuddhaṃ pabbatantare vasantaṃ disvā pasannamānaso kuṭajapupphehi pūjaṃ
akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ
vibhavasampanne kule nibbattitvā candanoti laddhanāmo vayappatto gharāvāsaṃ vasanto
satthu santike dhammaṃ sutvā sotāpanno ahosi. So ekaṃ puttaṃ labhitvā gharāvāsaṃ
pahāya pabbajitvā vipassanāya kammaṭṭhānaṃ gahetvā araññe viharanto satthāraṃ

--------------------------------------------------------------------------------------------- page28.

Vandituṃ sāvatthiṃ āgato susāne vasati, tassa āgatabhāvaṃ sutvā purāṇadutiyikā alaṅkatapaṭiyattā dārakaṃ ādāya mahatā parivārena therassa santikaṃ gacchati "itthī- kuttādīhi naṃ palobhetvā uppabbājessāmī"ti. Thero taṃ āgacchantiṃ dūratova disvā "idānissā avisayo bhavissāmī"ti yathāraddhaṃ vipassanaṃ ussukkāpetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne 1-:- "himavantassāvidūre accalo 2- nāma pabbato buddho sudassano nāma vasate pabbatantare. Pupphaṃ hemavantaṃ gayha vehāsaṃ agamāsahaṃ tatthaddasāsiṃ sambuddhaṃ oghatiṇṇamanāsavaṃ. Pupphaṃ kuṭajamādāya sire katvāna añjaliṃ 3- buddhassa abhiropesiṃ sayambhussa mahesino. Ekatiṃse ito kappe yaṃ pupphamabhipūjayiṃ duggatiṃ nābhijānāmi buddhapūjāyidaṃ phalaṃ. Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti. Chaḷabhiñño pana hutvā ākāse ṭhatvā tassā dhammaṃ desetvā saraṇesu ca sīlesu ca patiṭṭhāpetvā sayaṃ attanā pubbe vasitaṭṭhānameva gato. Sahāyabhikkhūhi "vippasannāni kho te āvuso indriyāni, kacci tayā saccāni paṭividdhānī"ti puṭṭho:- [299] "jātarūpena sañchannā dāsīgaṇapurakkhatā aṅkena puttamādāya bhariyā maṃ upāgami. [300] Tañca disvāna āyantiṃ sakaputtassa mātaraṃ alaṅkataṃ suvasanaṃ maccupāsaṃva oḍḍitaṃ. @Footnote: 1 khu.apa. 33/107/157 kuṭajapupphiyattherāpadāna (syā) 2 cha.Ma. vasalo @3 pāli. katvānahantadā

--------------------------------------------------------------------------------------------- page29.

[301] Tato me manasīkāro yoniso udapajjatha ādīnavo pāturahu nibbidā samatiṭṭhatha. [302] Tato cittaṃ vimucci me passa dhammasudhammataṃ tisso vijjā anuppattā kataṃ buddhassa sāsanan"ti imāhi gāthāhi attano paṭipattiṃ kathento aññaṃ byākāsi. Tattha jātarūpena sañchannāti jātarūpamayena sīsūpagādialaṅkārena alaṅkaraṇa- vasena paṭicchāditasarīrā, sabbābharaṇabhūsitāti attho. Dāsīgaṇapurakkhatāti yathārahaṃ alaṅkatapaṭiyattena attano dāsigaṇena purato katā parivāritāti 1- attho. Aṅkena puttamādāyāti "api nāma puttampi disvā gehassitasāto 2- bhaveyyā"ti puttaṃ attano aṅkena gahetvā. Āyantinti āgacchantiṃ. Sakaputtassa mātaranti mama orasaputtassa jananiṃ, mayhaṃ purāṇadutiyikanti attho. Sabbamidaṃ thero attano kāmarāgasamucchedaṃ bahumaññanto vadati. Yoniso udapajjathāti "evarūpāpi nāma sampatti jarābyādhi- maraṇehi abhibhuyyati, aho saṅkhārā aniccā adhuvā anassāsikā"ti evaṃ yoniso- manasikāro uppajji. Sesaṃ heṭṭhā vuttanayameva. Candanattheragāthāvaṇṇanā niṭṭhitā. -----------------------


             The Pali Atthakatha in Roman Book 33 page 27-29. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=608&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=608&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=331              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6281              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6390              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6390              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]