ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    440. 2. Vimalātherīgāthāvaṇṇanā
      mattā vaṇṇena rūpenātiādikā vimalāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinitvā imasmiṃ buddhuppāde vesāliyaṃ aññatarāya rūpūpajīviniyā itthiyā dhītā
hutvā nibbatti, vimalātissā nāmaṃ ahosi. Sā vayappattā tatheva jīvitaṃ 2-
kappentī
@Footnote: 1 Sī.,i. aṅguliphoṭhanamattampi  2 Ma. ducintitaṃ

--------------------------------------------------------------------------------------------- page99.

Ekadivasaṃ āyasmantaṃ mahāmoggallānaṃ vesāliyaṃ piṇḍāya carantaṃ disvā paṭibaddha- cittā hutvā therassa vasanaṭṭhānaṃ gantvā theraṃ uddissa palobhanakammaṃ kātuṃ ārabhi. "titthiyehi uyyojitā tathā akāsī"ti keci vadanti. Thero tassā asubhavibhāvanamukhena 1- santajjanaṃ katvā ovādamadāsi. Taṃ heṭṭhā theragāthāya 2- āgatameva, tathā pana therena ovāde dinne sā saṃvegajātā hirottappaṃ paccupaṭṭhapetvā sāsane paṭiladdhasaddhā upāsikā hutvā aparabhāge bhikkhunīsu pabbajitvā ghaṭentī vāyamantī hetusampannatāya nacirasseva arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā udāna- vasena:- [72] "mattā vaṇṇena rūpena sobhaggena yasena ca yobbanena cupatthaddhā aññāsamatimaññihaṃ. [73] Vibhūsitvā imaṃ kāyaṃ sucittaṃ bālalāpanaṃ aṭṭhāsiṃ vesidvāramhi luddo pāsamivoḍḍiya. [74] Pilandhanaṃ vidassentī 3- guyhaṃ pakāsikaṃ bahuṃ akāsiṃ vividhaṃ māyaṃ ujjhagghantī bahuṃ janaṃ. [75] Sājja piṇḍaṃ caritvāna muṇḍā saṅghāṭipārutā nisinnā rukkhamūlamhi avitakkassa lābhinī. [76] Sabbe yogā samucchinnā ye dibbā ye ca mānasā khepetvā āsave sabbe sītibhūtāmhi nibbutā"ti imā gāthā abhāsi. Tattha mattā vaṇṇena rūpenāti guṇavaṇṇena ceva rūpasampattiyā ca. Sobhaggenāti subhagabhāvena. Yasenāti parivārasampattiyā. Mattā vaṇṇamadarūpamada- sobhaggamadaparivāramadavasena madaṃ āpannāti attho. Yobbanena cupatthaddhāti @Footnote: 1 Sī. sarīrasabhāvavibhāvanā... 2 Sī. therakathāya 3 cha.Ma. vidaṃsentī

--------------------------------------------------------------------------------------------- page100.

Yobbanamadena uparūpari thaddhā yobbananimittena ahaṅkārena upatthaddhacittā anupasantamānasā. Aññāsamatimaññihanti aññā itthiyo attano vaṇṇādiguṇehi sabbathāpi atikkamitvā maññiṃ ahaṃ. Aññāsaṃ vā itthīnaṃ vaṇṇādiguṇe atimaññiṃ atikkamitvā amaññiṃ avamānaṃ akāsiṃ. Vibhūsitvā imaṃ kāyaṃ, sucittaṃ bālalāpananti imaṃ nānāvidhaasucibharitaṃ jegucchaṃ ahaṃ mamāti bālānaṃ lāpanato vācanato bālalāpanaṃ mama kāyaṃ chavirāgakaraṇa- kesaṭṭhapanādinā sucittaṃ vatthābharaṇehi vibhūsitvā sumaṇḍitapasāditaṃ katvā. Aṭṭhāsiṃ vesidvāramhi, luddo pāsamivoḍḍiyāti migaluddo viya migānaṃ bandhanatthāya daṇḍa- vākarādimigapāsaṃ mārassa pāsabhūtaṃ yathāvuttaṃ mama kāyaṃ vesidvāramhi vesiyā gharadvāre oḍḍiyitvā aṭṭhāsiṃ. Pilandhanaṃ vidassentī, guyhaṃ pakāsikaṃ bahunti ūrujaghanathanadassanādikaṃ 1- guyhañceva pādajāṇusirādikaṃ 2- pakāsañcāti guyhaṃ pakāsikañca bahuṃ nānappakāraṃ pilandhanaṃ ābharaṇaṃ dassentī. Akāsiṃ vividhaṃ māyaṃ, ujjhagghantī bahuṃ jananti yobbanamadamattaṃ bahuṃ bālajanaṃ vippalambhetuṃ hasantī gandhamālāvatthābharaṇādīhi sarīrasabhāvapaṭicchādanena hasavilāsabhāvādīhi 3- tehi ca vividhaṃ nānappakāraṃ vañcanaṃ akāsiṃ. Sājja piṇḍaṃ caritvāna, muṇḍā saṅghāṭipārutā, nisinnā rukkhamūlamhi, avitakkassa lābhinīti sā ahaṃ evaṃ pamādavihārinī samānā ajja idāni ayyassa mahāmoggallānattherassa ovāde ṭhatvā sāsane pabbajitvā muṇḍā saṅghāṭipārutā hutvā piṇḍaṃ caritvāna bhikkhāhāraṃ bhuñjitvā nisinnā rukkhamūlamhi rukkhamūle vivittāsane nisinnā dutiyajjhānapādakassa aggaphalassa adhigamena avitakkassa lābhinī amhīti yojanā. @Footnote: 1 Ma. urujaṅghathanadassanādikaṃ 2 Sī. pādajālanūpurādikaṃ 3 Sī. hāvabhāvavilāsādīhi

--------------------------------------------------------------------------------------------- page101.

Sabbe yogāti kāmayogādayo cattāropi yogā. Samucchinnāti paṭhamamaggādinā yathārahaṃ sammadeva ucchinnā pahīnā. Sesaṃ vuttanayameva. Vimalātherīgāthāvaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 34 page 98-101. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=2089&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=2089&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=440              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9152              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9196              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9196              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]