ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

                    457. 7. Guttātherīgāthāvaṇṇanā
      gutte yadatthaṃ pabbajjātiādikā guttāya theriyā gāthā.
      Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ
upacinantī anukkamena sambhatavimokkhasambhārā hutvā paripakkakusalamūlā sugatīsuyeva
saṃsarantī imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālakule 3- nibbattā,
guttātissā nāmaṃ ahosi. Sā viññutaṃ patvā upanissayasampattiyā codiyamānā
gharāvāsaṃ jigucchantī mātāpitaro anujānāpetvā mahāpajāpatigotamiyā santike
pabbaji. Pabbajitvā ca vipassanaṃ paṭṭhapetvā bhāvanaṃ anuyuñjantiyā tassā cittaṃ
cirakālaṃ paricayena bahiddhārammaṇe vidhāvati, ekaggaṃ nāhosi. Satthā disvā taṃ
anuggaṇhanto gandhakuṭiyaṃ yathā nisinnova obhāsaṃ pharitvā tassā āsanne ākāse
nisinnaṃ viya attānaṃ dassetvā ovadanto:-
@Footnote: 1 cha.Ma. jātavedassa  2 cha.Ma. sukhaṃ  3 cha.Ma. brāhmaṇakule

--------------------------------------------------------------------------------------------- page202.

[163] "gutte yadatthaṃ pabbajjā hitvā puttaṃ vasuṃ piyaṃ tameva anubrūhehi mā cittassa vasaṃ gami. [164] Cittena vañcitā sattā mārassa visaye ratā anekajātisaṃsāraṃ sandhāvanti avindiṃsu. 1- [165] Kāmacchandañca byāpādaṃ sakkāyadiṭṭhimeva ca sīlabbataparāmāsaṃ vicikicchañca pañcamaṃ. [166] Saṃyojanāni etāni pajahitvāna bhikkhunī orambhāgamanīyāni nayidaṃ punarehisi. [167] Rāgaṃ mānaṃ avijjañca uddhaccañca vivajjiya saṃyojanāni chetvāna dukkhassantaṃ karissasi. [168] Khepetvā jātisaṃsāraṃ pariññāya punabbhavaṃ diṭṭhe dhammeva nicchātā upasantā carissasī"ti imā gāthā abhāsi. Tattha yadatthanti 2- yassa kilesaparinibbānassa khandhaparinibbānassa ca atthāya. Hitvā puttaṃ vasuṃ piyanti piyāyitabbaṃ ñātiparivaṭṭaṃ bhogakkhandhaṃ ca hitvā mama sāsane pabbajjā brahmacariyavāso icchito, tameva anubrūhehīti 3- tameva vaḍḍheyyāsi sampādeyyāsi. Mā cittassa vasaṃ gamīti dīgharattaṃ 4- rūpādiārammaṇavasena vaḍḍhitassa kūṭacittassa vasaṃ mā gacchi. Yasmā cittaṃ nāmetaṃ māyūpamaṃ, yena pana 5- vañcitā andhaputhujjanā te 6- māravasānugā saṃsāraṃ nātivattanti. Tena vuttaṃ "cittena vañcitā"tiādi. @Footnote: 1 cha.Ma. aviddasū 2 cha.Ma. tameva anubrūhehīti yadatthaṃ 3 cha.Ma. ime pāṭhā na @dissanti 4 Sī.,i. dīgharassa 5 cha.Ma. pana-saddo na dissati 6 cha.Ma. ayaṃ pāṭho na @dissati

--------------------------------------------------------------------------------------------- page203.

Saṃyojanāni etānīti etāni "kāmacchandañca byāpādan"tiādinā yathā- vuttāni pañca bandhanaṭṭhena saṃyojanāni. Pajahitvānāti anāgāmimaggena samucchinditvā. Bhikkhunīti tassā ālapanaṃ. Orambhāgamanīyānīti rūpārūpadhātuto heṭṭhābhāge kāmadhātuyaṃ manussajīvassa hitāni upakārāni tattha paṭisandhiyā paccaya- bhāvato. Makāro padasandhikaro. "oramāgamanīyānī"ti pāḷi, so evattho. Nayidaṃ punarehisīti orambhāgiyānaṃ saṃyojanānaṃ pahānena idaṃ kāmaṭṭhānaṃ kāmabhavaṃ paṭisandhi- vasena puna nāgamissasi. Rakāro padasandhikaro. "itthan"tipi 1- pāḷi, itthattaṃ kāma- bhavamicceva attho. Rāganti rūparāgañca arūparāgañca. Mānanti aggamaggavajjhaṃ mānaṃ. Avijjañca uddhaccañcāti etthāpi eseva nayo. Vivajjiyāti vipassanāya vikkhambhetvā. Saṃyojanāni chetvānāti etāni rūparāgādīni pañcuddhambhāgiyāni saṃyojanāni arahattamaggena samucchinditvā. Dukkhassantaṃ karissasīti sabbassāpi vaṭṭadukkhassa pariyantaṃ pariyosānaṃ pāpuṇissasi. Khepetvā jātisaṃsāranti jātisamūlakasaṃsārapavattiṃ pariyosāpetvā. Nicchātāti nittaṇhā. Upasantāti sabbaso kilesānaṃ vūpasamena upasantā. Sesaṃ vuttanayameva. Evaṃ satthārā imāsu gāthāsu bhāsitāsu gāthāpariyosāne therī saha paṭisambhidāhi arahattaṃ patvā udānavasena bhagavatā bhāsitaniyāmeneva imā gāthā abhāsi. Teneva tā 2- theriyā gāthā nāma jātā. Guttātherīgāthāvaṇṇanā niṭṭhitā. ------------------ @Footnote: 1 cha.Ma. itthanti vā 2 Ma. tenetā


             The Pali Atthakatha in Roman Book 34 page 201-203. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=4328&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=4328&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=457              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9367              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9417              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9417              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]