ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page204.

458. 8. Vijayātherīgāthāvaṇṇanā catukkhattuntiādikā vijayāya theriyā gāthā. Ayampi purimabuddhesu katādhikārā tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinantī anukkamena paribrūhitakusalamūlā devamanussesu saṃsarantī imasmiṃ buddhuppāde rājagahe aññatarasmiṃ kulagehe nibbattitvā viññutaṃ patvā khemāya theriyā gihikāle sahāyikā ahosi. Sā tassā pabbajitabhāvaṃ sutvā "sāpi nāma rājamahesī pabbajissati kimaṅgaṃ 1- panāhan"ti pabbajitukāmāyeva hutvā khemāya theriyā santikaṃ upasaṅkami. Therī tassā ajjhāsayaṃ ñatvā tathā dhammaṃ desesi, yathā saṃsāre saṃviggamānasā sāsane sā abhippasannā bhavissati. Sā taṃ dhammaṃ sutvā saṃvegajātā paṭiladdhasaddhā ca hutvā pabbajjaṃ yāci. Therī taṃ pabbājesi. Sā pabbajitvā katapubbakiccā vipassanaṃ paṭṭhapetvā hetusampannatāya nacirasseva saha paṭisambhidāhi arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā udānavasena:- [169] "catukkhattuṃ pañcakkhattuṃ vihārā upanikkhamiṃ aladdhā cetaso santiṃ citte avasavattinī. [170] Bhikkhuniṃ upasaṅkamma sakkaccaṃ paripucchahaṃ sā me dhammamadesesi dhātuāyatanāni ca. [171] Cattāri ariyasaccāni indriyāni balāni ca bojjhaṅgaṭṭhaṅgikaṃ maggaṃ uttamatthassa pattiyā. [172] Tassāhaṃ vacanaṃ sutvā karontī anusāsaniṃ rattiyā purime yāme pubbajātimanussariṃ. @Footnote: 1 Sī. kimaṅga

--------------------------------------------------------------------------------------------- page205.

[173] Rattiyā majjhime yāme dibbacakkhuṃ visodhayiṃ rattiyā pacchime yāme tamokkhandhaṃ padālayiṃ. [174] Pītisukhena ca kāyaṃ pharitvā vihariṃ tadā sattamiyā pāde pasāresiṃ tamokkhandhaṃ padāliyā"ti imā gāthā abhāsi. Tattha bhikkhuninti khemātheriṃ sandhāya vadati. Bojjhaṅgaṭṭhaṅgikaṃ magganti sattabojjhaṅgaṃ aṭṭhaṅgikañca ariyamaggaṃ. Uttamatthassa pattiyāti arahattassa nibbānasseva vā pattiyā adhigamāya. Pītisukhenāti phalasamāpattipariyāpannāya pītiyā sukhena ca. Kāyanti sampayuttaṃ 1- nāmakāyaṃ tadanusārena rūpakāyañca. Pharitvāti phusitvā byāpetvā vā. Sattamiyā pāde pasāresinti vipassanāya āraddhadivasato sattamiyaṃ pallaṅkaṃ bhinditvā pāde pasāresiṃ. Kathaṃ? tamokkhandhaṃ padāliya, apadālitapubbaṃ mohakkhandhaṃ aggamagga- ñāṇāsinā padāletvā. Sesaṃ heṭṭhā vuttanayameva. Vijayātherīgāthāvaṇṇanā niṭṭhitā. Chakkanipātavaṇṇanā niṭṭhitā. ----------------- @Footnote: 1 cha.Ma. taṃsampayuttaṃ


             The Pali Atthakatha in Roman Book 34 page 204-205. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=4384&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=4384&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=458              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9381              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9430              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9430              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]