ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      2 Daddarajātakaṃ
     ko nu saddena mahatāti idaṃ satthā jetavane viharanto
kokālikaṃ ārabbha kathesi.
     Tasmiṃ hi kāle bahussutā bhikkhū manosilātale nisinnā
sīhanādaṃ nadantā taruṇasīhā viya ākāsagaṅgaṃ otārentā viya
saṅghamajjhe padabhāṇaṃ bhaṇanti. Kokāliko tesu padabhāṇaṃ bhaṇantesu

--------------------------------------------------------------------------------------------- page87.

Attano tucchabhāvaṃ ajānitvā va ahampi padabhāṇaṃ bhaṇissāmīti bhikkhūnaṃ antare pavisitvā amhākaṃ padabhāṇaṃ na pāpenti, sace amhākaṃ pāpeyyuṃ, mayampi bhaṇeyyāmāti bhikkhusaṅghassa nāmaṃ gahetvā 1- va tattha tattha kathento āhiṇḍati. Tassa sā kathā bhikkhusaṅghe pākaṭā jātā. Bhikkhū vimaṃsissāma tāva nanti saññāya evamāhaṃsu āvuso kokālika ajja saṅghassa padabhāṇaṃ bhaṇāhīti. So attano balaṃ ajānitvā va sādhūti sampaṭicchitvā ajja padabhāṇaṃ bhaṇissāmīti attano sappāyaṃ yāguṃ pivi khajjanaṃ khādi sappāyeneva sūpena bhuñji. Suriye aṭṭhaṅgate dhammassavanakāle ghosite bhikkhusaṅgho sannipati. So kaṇṭakuraṇḍavaṇṇaṃ kāsāvaṃ nivāsetvā kaṇṇikārapupphavaṇṇaṃ cīvaraṃ pārupitvā saṅghamajjhaṃ pavisitvā theraṃ vanditvā alaṅkataratanamaṇḍape paññattavaradhammāsanaṃ abhirūhitvā cittavījaniṃ gahetvā padabhāṇaṃ bhaṇissāmīti nisīdi. Tāvadevassa sarīrā sedā mucciṃsu, sārajjaṃ okkami. Pubbagāthāya paṭhamapadaṃ udāharitvā antaraṃ na passi. So kampamāno āsanā oruyha lajjito saṅghamajjhato apakkamma attano pariveṇaṃ agamāsi. Añño bahussuto bhikkhu padabhāṇaṃ bhaṇi. Tato paṭṭhāya bhikkhū tassa tucchabhāvaṃ jāniṃsu. Athekadivasaṃ dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso paṭhamaṃ kokālikassa tucchabhāvo dujjāno, idāni pana sayaṃ naditvā pākaṭo jātoti. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti @Footnote: 1 agahetvātipi.

--------------------------------------------------------------------------------------------- page88.

Pucchitvā imāya nāmāti vutte na bhikkhave idāneva kokāliko naditvā pākaṭo jāto pubbepi naditvā pākaṭo ahosīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto himavantappadese sīhayoniyaṃ nibbattitvā bahunnaṃ sīhānaṃ rājā ahosi. So anekasīhaparivāro rajataguhāyaṃ vāsaṃ kappesi. Tassa avidūre ekissā guhāya eko sigālopi vasati. Athekadivasaṃ deve vassitvā vigate sabbe sīhā sīharājasseva guhādvāre sannipatitvā sīhanādaṃ nadantā sīhakīḷaṃ kīḷiṃsu. Tesaṃ evaṃ naditvā kīḷanakāle sopi sigālo vassi. Sīhā tassa saddaṃ sutvā ayampi sigālo amhehi saddhiṃ nadatīti lajjitā tuṇhī ahesuṃ. Tesaṃ tuṇhībhūtakāle bodhisattassa putto sīhapotako tāta ime sīhā naditvā sīhakīḷaṃ kīḷantā etassa saddaṃ sutvā lajjāya tuṇhī jātā, ko nāmeso attano saddena attānaṃ jānāpetīti pitaraṃ pucchanto paṭhamaṃ gāthamāha ko nu saddena mahatā abhinādeti daddaraṃ, taṃ sīhā nappaṭinadanti, ko nāmeso migābhibhūti. Tattha abhinādeti daddaranti daddarapabbataṃ ekaninnādaṃ karoti. Migābhibhūti pitaraṃ ālapati. Ayamettha attho migābhibhūti migajeṭṭhaka sīharāja pucchāmi taṃ ko nāma esoti. Athassa vacanaṃ sutvā pitā dutiyaṃ gāthamāha

--------------------------------------------------------------------------------------------- page89.

Adhamo migajātānaṃ sigālo tāta vassati, jātimassa jigucchantā tuṇhī sīhā samacchareti. Tattha samacchareti santi upasaggamattaṃ. Acchantīti attho, tuṇhī acchanti tuṇhī hutvā nisīdantīti vuttaṃ hoti. Potthesu pana samacchareti likhanti. Satthā na bhikkhave kokāliko idāneva attānaṃ pākaṭaṃ karoti, pubbepi akāsi yevāti imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā sigālo kokāliko ahosi, sīhapotako pana rāhulo, sīharājā pana ahamevāti. Daddarajātakaṃ dutiyaṃ. -----------


             The Pali Atthakatha in Roman Book 37 page 86-89. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=1716&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=1716&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=193              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1229              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1213              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1213              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]