ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                      8 Suṃsumārajātakaṃ
     alametehi ambehīti idaṃ satthā veḷuvane viharanto devadattassa
vadhāya parisakkanaṃ ārabbha kathesi.
     Tadā hi satthā devadatto vadhāya parisakkatīti sutvā na
bhikkhave idāneva devadatto mayhaṃ vadhāya parisakkati, pubbepi
parisakkati yeva, santāsamattaṃ pana kātuṃ nāsakkhīti vatvā atītaṃ
āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
himavantappadese kapiyoniyaṃ nibbattitvā nāgabalo thāmasampanno

--------------------------------------------------------------------------------------------- page211.

Mahāsarīro sobhaggappatto hutvā gaṅgānivattane araññāyatane vāsaṃ kappesi. Tadā gaṅgāyaṃ eko suṃsumāro vasi. Athassa bhariyā bodhisattassa sarīraṃ disvā tassa hadayamaṃse dohaḷaṃ uppādetvā suṃsumāraṃ āha ahaṃ sāmi etassa kapirājassa hadayaṃ khāditukāmāti. Bhadde mayaṃ jalagocarā, esa thalagocaro, kinti taṃ gaṇhituṃ sakkhissāmāti. Yena kenaci upāyena gaṇha, sace na labhissā marissāmīti. Tena hi mā cintayi, attheko upāyo, khādāpessāmi tantassa hadayanti suṃsumāriṃ samassāsetvā bodhisattassa gaṅgāya pānīyaṃ pivitvā gaṅgāya tīre nisinnakāle santikaṃ gantvā evamāha vānarinda imasmiṃ padese kaddaliphalāni 1- khādanto kiṃ tvaṃ ciṇṇaṭṭhāne yeva vicarasi, pāragaṅgāya ambajambuādīnaṃ madhuraphalānaṃ anto natthi, kiṃ te tattha gantvā phalāphalaṃ khādituṃ na vaṭṭatīti. Kumbhīlarāja gaṅgā mahodakā vittiṇṇā, kathaṃ tattha gamissāmīti. Sace gacchasi, ahaṃ taṃ mama piṭṭhiṃ āropetvā nessāmīti. So saddahitvā sādhūti sampaṭicchi. Tena hi ehi, piṭṭhiṃ me abhiruhāti ca vutte taṃ abhiruhi. Suṃsumāro thokaṃ netvā udake osīdāpesi . Bodhisatto samma udake maṃ osīdāpesi, kiṃ nu kho etanti āha. Nāhaṃ taṃ sudhammatāya 2- gahetvā gacchāmi, bhariyāya pana me tava hadayamaṃse dohaḷo uppanno, tamahaṃ tava hadayaṃ khādāpetukāmoti. Samma kathentena te sundaraṃ kataṃ, sace amhākaṃ udare hadayaṃ @Footnote: 1 kasaṭaphalānītipi . 2 dhammesu dhammatāyātipi.

--------------------------------------------------------------------------------------------- page212.

Bhaveyya, sākhaggesu carantānaṃ cuṇṇavicuṇṇaṃ bhaveyyāti. Kahaṃ pana tumhe ṭhapethāti. Bodhisatto avidūre ekaṃ udumbaraṃ pakkaphalapiṇḍisampannaṃ dassetvā passetāni amhākaṃ hadayāni etasmiṃ udumbararukkhe olambantīti. Sace me hadayaṃ dassasi, ahantaṃ na māressāmīti. Tena hi maṃ ettha nehi, ahante rukkhe olambantaṃ dassāmīti. So taṃ ādāya tattha agamāsi. Bodhisatto tassa piṭṭhito uppatitvā udumbararukkhe nisīditvā samma bālasuṃsumāra imesaṃ sattānaṃ hadayaṃ nāma rukkhagge hotīti saññī ahosi bālosi, 1- ahantaṃ vañcesiṃ, tava phalāphalaṃ taveva hotu, sarīrameva te mahantaṃ, paññā pana natthīti vatvā imamatthaṃ pakāsento imā gāthā avoca alametehi ambehi jambūhi panasehi ca yāni pāraṃ samuddassa, varaṃ mayhaṃ udumbaro. Mahatī vata te bondi, na ca paññā tadūpikā, suṃsumāra vañcito mesi, gacchadāni yathāsukhanti. Tattha alametehīti yāni tayā dīpake diṭṭhāni, etehi mayhaṃ alaṃ. Varaṃ mayhaṃ udumbaroti mayhaṃ ayameva udumbararukkho varaṃ. Bondīti sarīraṃ. Tadūpikāti paññā pana te tadūpikā tassa sarīrassa anucchavikā natthi. Gacchadāni yathāsukhanti idāni yathāsukhaṃ gaccha, natthi te hadayamaṃsalabhanupāyoti attho. Suṃsumāro sahassaparājito viya dukkhī dummano pajjhāyanto @Footnote: 1 bālopītipi.

--------------------------------------------------------------------------------------------- page213.

Attano nivāsanaṭṭhānameva gato. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā suṃsumāro devadatto ahosi, suṃsumārī ciñcamāṇavikā, kapirājā pana ahamevāti. Suṃsumārajātakaṃ aṭṭhamaṃ. ----------


             The Pali Atthakatha in Roman Book 37 page 210-213. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4160&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4160&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=265              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1558              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1544              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1544              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]