ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

                        uragajatakam
     uragova tacam jinnanti idam sattha jetavane viharanto
mataputtakam kutumbikam arabbha kathesi.
     Vatthu matabhariyamatapittikavatthusadisameva. Idhapi sattha tatheva
@Footnote: 1. dhonasakhajatakam.

--------------------------------------------------------------------------------------------- page431.

Tassa nivesanam gantva tam agatam vanditva nisinnam kim avuso socasiti pucchitva ama bhante puttassa me matakalato patthaya socamiti vutte avuso bhijjanadhammam nama bhijjati nassanadhammam nama nassati tanca kho na ekasseva napi ekasmimyeva game aparimanesu pana cakkavalesu tisu bhavesu amaranadhammo nama natthi tambhaveneva thatum samattho ekasankharopi sassato nama natthi sabbe satta maranadhamma sankhara bhijjanadhamma poranakapanditapi putte mate nassanadhammam natthanti na socimsuti vatva tena yacito atitam ahari. Atite baranasiyam brahmadatte rajjam karente bodhisatto baranasiyam dvaragamake brahmanakule nibbattitva kutumbam santhapetva kasikammena jivitam kappesi. Tassa putto ca dhita cati dve daraka ahesum. So puttassa vayappattassa samanakulato kumarikam anesi. Iti te dasiya saddhim cha jana ahesum bodhisatto bhariya putto dhita sunisa dasiti. Te samagga sammodamana piyasamvasa ahesum. Bodhisatto sesanam pancannam evam ovadam deti tumhe yathaladdhaniyameneva danam detha silam rakkhatha uposathakammam karotha maranasatim bhavetha tumhakam maranabhavam sallakkhetha imesam hi sattanam maranam dhuvam jivitam addhuvam sabbe sankhara anicca khayavayadhamminova rattinca diva ca appamatta hothati. Te sadhuti ovadam sampaticchitva

--------------------------------------------------------------------------------------------- page432.

Appamatta maranasatim bhaventi. Athekadivasam bodhisatto puttena saddhim khettam gantva kasati. Putto kacavaram sankaddhitva jhapesi. Tassavidure ekasmim vammike asiviso atthi. Dhumo tassa akkhini pahari. So kuddho nikkhamitva imam nissaya mayham bhayanti catasso dadha nimmujjapento tam damsi. So maritvava patati. Bodhisatto parivattitva tam patitam disva gone thapetva gantva tassa matabhavam natva tam ukkhipitva ekasmim rukkhamule nipajjapetva parupitva neva rodati na paridevati. Bhijjanadhammam pana bhinnam maranadhammam matam sabbe sankhara anicca marananipphattikati aniccabhavameva sallakkhetva kasi. So khettasamipena gacchantam ekam pativissakam purisam disva tata geham gacchasiti pucchitva amati vutte tenahi amhakampi gharam gantva brahmanim vadeyyasi ajja kira pubbe viya dvinnam bhattam anaharitva ekasseva aharam ahareyyatha pubbe ca ekikava dasi aharam aharati ajja pana cattaropi jana suddhavatthanivattha gandhapupphahattha agaccheyyathati. So sadhuti gantva brahmaniya tatheva kathesi. Kena te tata idam sasanam dinnanti. Brahmanena ayyeti. Sa putto me matoti annasi. Kampanamattampissa nahosi. Evam subhavitacitta suddhavatthanivattha pana gandhapupphahattha aharam gahapetva sesehi saddhim khettam agamasi. Ekassapi roditam va paridevitam va nahosi. Bodhisatto

--------------------------------------------------------------------------------------------- page433.

Puttassa nipannacchayayameva nisiditva bhunji. Bhuttavasane sabbepi daruni uddharitva tam citakam aropetva gandhapupphehi pujetva jhapesum. Kassaci ekabindupi assu nahosi. Sabbe subhavitamaranasatino. Tesam silatejena sakkassa bhavanam unhakaram dassesi. So ko nukho mam thana cavetukamoti upadharento tesam gunatejena unhabhavam natva pasannamanaso hutva maya etesam santikam gantva sihanadam nadapetva sihanadapariyosane tesam nivesanam sattaratanapunnam katva agantum vattatiti vegena tattha gantva alahanapasse thito tata kim karothati aha. Ekam manussam jhapema samiti. Na tumhe manussam jhapessatha ekam pana migam maretva pacatha manneti. Natthetam sami manussameva jhapemati. Tenahi verimanusso vo bhavissatiti. Atha nam bodhisatto orasaputto no sami na verikoti aha. Tenahi te appiyaputto bhavissatiti. Atipiyaputto me samiti. Atha kasma na rodasiti. So arodanakaranam kathento pathamam gathamaha uragova tacam jinnam hitva gacchati santanum evam sarire nibbhoge pete kalakate sati dayhamano na janati natinam paridevatam 1- tasma etam na socami gato so tassa ya gatiti. Tattha santanunti attano sariram. Nibbhogeti jivitindriyassa @Footnote: 1. paridevitam.

--------------------------------------------------------------------------------------------- page434.

Abhavena bhogarahite. Peteti paralokam patigate. Kalakateti katakale mateti attho. Idam vuttam hoti sami mama putto yatha nama urago jinnam tacam nicchinditva 1- anoloketva anapekkho chaddetva gaccheyya evam attano sariram chaddetva gacchati tassa jivitindriyarahite sarire evam nibbhoge tasminca me putte pete puna patigate maranakalam katva thite sati ko karunnena 2- va paridevena va attho ayam hi yatha sulehi vijjhitva dayhamano sukhadukkham na janati evam natinam paridevatampi na janati tena karanena aham etam na socami ya tassa attano gati tam so gatoti. Sakko bodhisattassa vacanam sutva brahmanim pucchi amma tuyham so kim hotiti. Dasa mase kucchiya pariharitva thannam payetva hatthapade santhapetva vaddhitaputto me samiti. Amma pita tava purisabhavena ma rodatu matu hadayam pana mudukam hoti tvam kasma na rodasiti. Sa arodanakaranam kathenti anabbhito 3- tato aga nanunnato ito gato yathagato tatha gato tattha ka paridevana dayhamano na janati natinam paridevatam tasma etam na socami gato so tassa ya gatiti gathadvayamaha. @Footnote: 1 nivattituva . 2 rodanena . 3 anavhato.

--------------------------------------------------------------------------------------------- page435.

Tattha anabbhitoti ayam tata maya paralokato anabbhitova ayacitova. Agati amhakam geham agato. Itoti ito manussalokato gacchantopi maya ananunnatova gato. Yathagatoti agacchantopi yatha attanova ruciya agato gacchantopi tatheva gato. Tatthati tasmim tassa ito gamane ka paridevana. Dayhamanoti gatha vuttanayeneva veditabba. Atha sakko brahmaniya katham sutva bhaginim pucchi amma tuyham so kim hotiti. Bhata me samiti. Amma bhaginiyo nama bhatusu sasineha honti tvam kasma na rodasiti. Sapissa arodanakaranam kathenti sace rode kisa assam tassa me kim phalam siya natimittasuhajjanam bhiyyo no arati siya dayhamano na janati natinam paridevatam tasma etam na socami gato so tassa ya gatiti gathadvayamaha. Tattha saceti yadi aham bhatari mate rodeyyam kisasarira assam bhatu pana me tappaccaya vuddhi nama natthiti dasseti. Tassa meti tassa mayham rodantiya kim phalam ko anisamso bhaveyya avuddhi pana pannayatiti dipeti. Natimittasuhajjananti natimittasuhajjanam. Ayameva va patho. Bhiyyo noti ye amhakam nati ca mitta ca suhajja ca tesam

--------------------------------------------------------------------------------------------- page436.

Adhikatara arati siya. Atha sakko bhaginiya katham sutva tassa bhariyam pucchi amma tuyham so kim hotiti. Pati me samiti. Itthiyo nama patimhi mate vidhava honti anatha tvam kasma na rodasiti. Sapissa arodanakaranam kathenti yathapi darako candam gacchantam anurodati evam sampadamevetam yo petamanusocati dayhamano na janati natinam paridevatam tasma etam na socami gato so tassa ya gatiti gathadvayamaha. Tassattho yatha nama yatthakatthaci yuttayuttam labbhaniyalabbhaniyam ajananto baladarako matu uccanke nisinno punnamasiyam punnacandam akase gacchantam disva amma candam me dehi amma candam me dehiti punappunam rodati evam sampadameva evam nipphattikameva etassa runnam hoti yo petam kalakatam anusocati itopi ca niratthakataram kimkarana so hi vijjamanam candam anusocati 1- mayham pana pati mato etarahi avijjamano sulehi vijjhitva dayhamanopi na kinci janatiti. Sakko bhariyaya katham sutva dasim pucchi amma tuyham so kim hotiti. Ayyo me samiti. Nanu tvam imina piletva pothetva @Footnote: 1. anurodati.

--------------------------------------------------------------------------------------------- page437.

Paribhutta abhavissa tasma sumutto 1- ayanti na rodasiti. Sami ma evam avaca etam etassa anucchavikam khantimettanudayasampanno me ayyaputto ure samvaddhitaputto viya ahositi. Atha kasma na rodasiti. Sapissa arodanakaranam kathenti yathapi udakakumbho bhinno appatisandhiyo evam sampadamevetam yo petamanusocati dayhamano na janati natinam paridevatam tasma etam na socami gato so tassa ya gatiti gathadvayamaha. Tassattho yatha nama udakakumbho ukkhipiyamano patitva sattadha bhinno puna tani kapalani patipatiya thapetva sandhihitva patipakatikam katum na sakkoti yo petam anusocati tassapi etam anusocanam evam nipphattikameva hoti matassa puna jivapetum asakkuneyyato iddhimato va iddhanubhavena bhinnam kumbham sandhihitva udakassa puretum sakka bhaveyya kalakato pana iddhibalenapi na sakka patipakatikam katunti. Itara gatha vuttatthayeva. Sakko sabbesam dhammakatham sutvava pasiditva tumhehi appamattehi maranasati bhavita ma tumhe ito patthaya sahattha kammam karittha aham sakko devaraja aham vo gehe aparimanani sattaratanani karissami tumhe danam detha silam rakkhatha @Footnote: 1. sumato.

--------------------------------------------------------------------------------------------- page438.

Uposatham upavasatha appamatta hothati tesam ovadam datva geham aparimitam dhanam katva pakkami. Sattha imam dhammadesanam aharitva saccani pakasetva jatakam samodhanesi. Saccapariyosane kutumbiko sotapattiphale patitthahi. Tada dasi khujjuttara ahosi. Dhita uppalavanna. Putto rahulo. Mata khema. Brahmano pana ahamevati. Uragajatakam catuttham --------


             The Pali Atthakatha in Roman Book 38 page 430-438. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=8935&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=8935&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=717              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3407              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3373              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3373              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]