ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                      Dhammaddhajajātakaṃ
     dhammaṃ caratha ñātayoti idaṃ satthā jetavane viharanto ekaṃ
kuhakabhikkhuṃ ārabbha kathesi.
     Tadā hi satthā na bhikkhave ayaṃ idāneva kuhako pubbepi
kuhakoyevāti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sakuṇayoniyaṃ nibbattitvā vayappatto sakuṇasaṅghaparivuto samuddamajjhe
dīpake vasi. Athekacce kāsikaraṭṭhavāsino vāṇijā disākākaṃ
gahetvā nāvāya samuddaṃ pakkhandiṃsu. Samuddamajjhe nāvā pabhijjate.
So disākāko taṃ dīpakaṃ gantvā cintesi ayaṃ mahāsakuṇasaṅgho
mayā kuhakakammaṃ katvā etesaṃ aṇḍakāni ceva chāpake ca varaṃ
varaṃ khādituṃ vaṭṭatīti. So otaritvā sakuṇasaṅghassa majjhe mukhaṃ

--------------------------------------------------------------------------------------------- page54.

Vivaritvā ekena pādena paṭhaviyaṃ aṭṭhāsi. Ko nāma tvaṃ sāmīti sakuṇehi puṭṭho ahaṃ dhammiko nāmāti āha. Kasmā pana ekena pādena ṭhitosīti. Mayā dutiye pāde nikkhitte paṭhavī dhāretuṃ na sakkotīti. Atha kasmā mukhaṃ vivaritvā tiṭṭhasīti. Ahaṃ aññaṃ āhāraṃ na khādāmi vātameva khādāmīti evañca pana vatvā te sakuṇe āmantetvā ovādaṃ vo dassāmi taṃ suṇāthāti tesaṃ ovādavasena paṭhamaṃ gāthamāha dhammaṃ caratha ñātayo dhammaṃ caratha bhaddaṃ vo dhammacārī sukhaṃ seti asmiṃ loke paramhi cāti. Tattha dhammaṃ carathāti kāyasucaritādibhedaṃ dhammaṃ karotha. Ñātayoti te ālapati. Dhammaṃ caratha bhaddaṃ voti ekavāraṃ caritvā mā osakkatha punappunaṃ caratheva bhaddaṃ vo bhavissati. Sukhaṃ setīti desanāsīsametaṃ. Dhammacārī paramaṃ sukhaṃ tiṭṭhati nisīdati gacchati sayati sabbiriyāpathesu sukhito hotīti dīpeti. Sakuṇā ayaṃ kāko kuhaññena aṇḍakāni khādituṃ evaṃ vadatīti ajānitvā taṃ dussīlaṃ vaṇṇentā dutiyaṃ gāthamāhaṃsu bhaddako vatāyaṃ pakkhī dijo paramadhammiko ekapādena tiṭṭhanto dhammamevānusāsatīti. Tattha dhammamevāti sabhāvameva. Anusāsatīti kathesi. Sakuṇā tassa dussīlassa saddahitvā tvaṃ kira sāmi aññaṃ gocaraṃ na gaṇhasi vātameva bhakkhasi tenahi amhākaṃ

--------------------------------------------------------------------------------------------- page55.

Aṇḍakāni ca chāpake ca olokeyyāsīti vatvā gocarāya gacchanti. So pāpo tesaṃ gatakāle aṇḍakāni ca chāpake ca kucchipūraṃ khāditvā tesaṃ āgatakāle upasantupasanto hutvā mukhaṃ vivaritvā ekena pādena tiṭṭhati. Sakuṇā āgantvā puttake apassantā ko nu kho khādatīti mahāsaddena viravanti ayaṃ kāko dhammikoti tasmiṃ āsaṅkamattampi na karonti. Athekadivasaṃ mahāsatto cintesi idha pubbe koci paripantho natthi imassa āgatakālato paṭṭhāya jāto imaṃ pariggaṇhituṃ vaṭṭatīti. So sakuṇehi saddhiṃ gocaraṃ gacchanto viya hutvā nivattitvā paṭinanaṭṭhāne aṭṭhāsi. Kākopi gatā sakuṇāti nirāsaṅko hutvā uṭṭhāya gantvā aṇḍakāni ca chāpake ca khāditvā punāgantvā mukhaṃ vivaritvā ekapādena aṭṭhāsi. Sakuṇarājā sakuṇesu āgatesu sabbe sannipātāpetvā ahaṃ vo ajja puttakānaṃ paripanthaṃ pariggaṇhanto imaṃ pāpakākaṃ khādantaṃ addasaṃ etha naṃ gaṇhāmāti sakuṇasaṅghe āmantetvā samparivārāpetvā sace pana palāyati gaṇheyyātha nanti vatvā avasesagāthā abhāsi nāssa sīlaṃ vijānātha anaññāya pasaṃsatha bhutvā aṇḍañca chāpe ca dhammo dhammoti bhāsati. Aññaṃ bhaṇati vācāya aññaṃ kāyena kubbati vācāya no ca kāyena na taṃ dhammaṃ adhiṭṭhito.

--------------------------------------------------------------------------------------------- page56.

Vācāya sakhilo hoti manopaviduggo siyā paṭicchanno kūpassayo kaṇhasappova dhammaddhajo gāmanigamāsu sādhu sammato dujjāno ayaṃ purisena bālisena. Imaṃ tuṇḍehi pakkhehi pādā himaṃ viheṭhatha chavaṃ himaṃ vināsetha nāyaṃ saṃvāsanārahoti. Tattha nāssa sīlanti na assa sīlaṃ. Anaññāyāti ajānitvā. Bhutvāti khāditvā. Vācāya no ca kāyenāti ayaṃ hi vacaneneva dhammaṃ carati kāyena ca pana na karoti. Na taṃ dhammaṃ adhiṭṭhitoti tasmā jānitabbo yathāyaṃ dhammaṃ bhaṇati na taṃ adhiṭṭhito na tasmiṃ dhamme patiṭṭhito. Vācāya sakhiloti vacanena mudu. Manopaviduggoti manasā paviduggo duppavedito. Paṭicchannoti yasmiṃ vile sayati tena channo. Kūpassayoti vilāsayo. Dhammaddhajoti sucaritadhammaddhajaṃ katvā vicaraṇena dhammaddhajo. Gāmanigamāsu sādhūti gāmesu ceva nigamesu ca sādhu. Sammatoti bhaddakoti sambhāvito. Dujjānoti ayaṃ evarūpo dussīlo paṭicchannakammanto bālisena añāṇena purisena na sakkā jānituṃ. Pādā himanti attano attano pādena ca imaṃ. Viheṭhathāti paharatha. Chavanti lāmakaṃ. Nāyanti ayaṃ amhehi saddhiṃ ekasmiṃ ṭhāne saṃvāsaṃ na arahatīti. Evañca pana vatvā sakuṇajeṭṭhako sayameva laṅghitvā tassa

--------------------------------------------------------------------------------------------- page57.

Sīsaṃ tuṇḍena pahari. Avasesā sakuṇā tuṇḍanakhapādapakkhehi pahariṃsu. So tattheva jīvitakkhayaṃ pāpuṇi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā kuhakakāko idāni kuhakabhikkhu ahosi sakuṇarājā pana ahamevāti. Dhammaddhajajātakaṃ navamaṃ.


             The Pali Atthakatha in Roman Book 39 page 53-57. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=1059&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=1059&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=893              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4025              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3997              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3997              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]