ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                    Pabbajitaviheṭhakajātakaṃ
     dubbaṇṇarūpanti idaṃ satthā jetavane viharanto lokatthacariyaṃ
ārabbha kathesi. Vatthuṃ mahākaṇhajātake āvībhavissati.
     Tadā pana satthā na bhikkhave idāneva pubbepi tathāgato
lokassa atthaṃ caratiyevāti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sakko ahosi. Tadā eko vijjādharo mantavijjaṃ parivattetvā
aḍḍharattikasamaye sirigabbhaṃ pavisitvā bārāṇasīrañño aggamahesiyā
saddhiṃ aticarati. Tassāpi paricārikāyo rañño ārocesuṃ. Sā
sayameva rājānaṃ upasaṅkamitvā āha deva eko puriso aḍḍha-
rattikasamaye sirigabbhaṃ pavisitvā maṃ dūsetīti. Sakkhissasi panassa
kiñci saññāṇaṃ kātunti. Sakkomi devāti. Sā jātihiṅgukapāṭiṃ
āharāpetvā tassa purisassa rattiṃ āgantvā abhiramitvā
gacchantassa piṭṭhiyaṃ pañcaṅgulikaṃ datvā pātova rañño ārocesi.
Rājā manusse āṇāpesi gacchatha sabbadisāsu oloketvā piṭṭhiyaṃ
jātihiṅgulikkhaṃ purisaṃ gaṇhathāti. Vijjādharopi rattiṃ anācāraṃ katvā
divā susāne suriyaṃ namassanto ekapādena tiṭṭhati. Rājapurisā

--------------------------------------------------------------------------------------------- page101.

Taṃ disvā parivārayiṃsu. So pākaṭaṃ me kammaṃ jātanti vijjaṃ parivattetvā ākāsena uppatitvā gato. Rājā te disvā āgatapurise addasathāti pucchi. Āma addasāmāti. Ko nāmesoti. Pabbajito devāti. So hi rattiṃ anācāraṃ katvā divā pabbajitavesena vasati. Rājā ime divā samaṇavesena caritvā rattiṃ anācāraṃ karontīti pabbajitānaṃ kujjhitvā micchāgahaṇaṃ gahetvā mayhaṃ vijitā sabbe pabbajitā palāyantūti diṭṭhadiṭṭhaṭṭhāne rājāṇaṃ karissathāti bheriñcārāpesi. Tiyojanasatikā kāsikaraṭṭhā palāyitvā sabbe pabbajitā aññā rājadhāniyo agamiṃsu. Sakala- kāsikaraṭṭhe manussānaṃ ovādadāyako ekopi dhammikasamaṇabrāhmaṇo na ahosi. Anovādakā manussā pharusā ahesuṃ. Dānasīlādiṃ muñcetvā matamatā yebhuyyena apāye nibbattiṃsu. Sagge nibbattanakā nāma nāhesuṃ. Sakko navadevaputte apassanto kiṃ nu kho kāraṇanti āvajjetvā vijjādharaṃ nissāya bārāṇasīraññā kuddhena micchāgahaṇena pabbajitānaṃ raṭṭhā pabbājanīyabhāvaṃ ñatvā ṭhapetvā maṃ añño imassa rañño micchāgahaṇaṃ bhindituṃ samattho nāma natthi rañño ca raṭṭhavāsīnañca avassayo bhavissāmīti cintetvā nandamūlakapabbhāre paccekabuddhānaṃ santikaṃ gantvā vanditvā bhante mayhaṃ ekaṃ mahallakapaccekabuddhaṃ detha kāsikaraṭṭhaṃ pasādessāmīti āha. So saṅghattherameva labhi. Athassa pattacīvaraṃ gahetvā taṃ purato katvā sayaṃ pacchato hutvā sirasmiṃ añjaliṃ

--------------------------------------------------------------------------------------------- page102.

Ṭhapetvā paccekabuddhaṃ namassanto uttamarūpadharo māṇavako hutvā sakalanagarassa matthakena tikkhattuṃ vicaritvā rājadvāraṃ āgantvā ākāse aṭṭhāsi. Amaccā rañño ārocayiṃsu deva eko abhirūpo māṇavako ekaṃ samaṇaṃ ānetvā rājadvāre ākāse ṭhitoti. Rājā āsanā vuṭṭhāya sīhapañjare ṭhatvā māṇava kasmā tvaṃ abhirūpo samāno etassa virūpassa samaṇassa pattacīvaraṃ gahetvā namassamāno ṭhitoti tena saddhiṃ sallapanto paṭhamaṃ gāthamāha dubbaṇṇarūpaṃ tvamariyavaṇṇī purakkhitvā pañjaliko namassa seyyo nu te so udāhu sarikkho nāmaṃ parassattano cāpi brūhīti. Tattha ariyavaṇṇīti sundararūpo. Seyyo nu te soti eso virūpo pabbajito kiṃ nu tayā uttaritaro udāhu sarikkhoti. Parassattano cāti etassa ca parassa attano ca nāmaṃ brūhīti pucchi. Atha naṃ sakko mahārāja samaṇo nāma garuṭṭhāniyo yena nāmena ālapituṃpi na labhati mayhaṃ pana te nāmaṃ kathessāmīti vatvā dutiyaṃ gāthamāha na nāmagottaṃ gaṇhanti rāja samaggatānujjugatāna devā ahañca te nāmadheyyaṃ vadāmi sakkohamasmī tidasānamindoti.

--------------------------------------------------------------------------------------------- page103.

Tattha samaggatānujjugatāna devāti mahārāja sabbasaṅkhāre yathā- sabhāvasarasavasena sammasitvā aggaphalaṃ arahattaṃ pattattā samaggatānaṃ ujugatānaṃ aṭṭhaṅgikena maggena nibbānaṃ gatattā ujugatānaṃ mahā- khīṇāsavānaṃ upapattidevehi uttaritarānaṃ visuddhidevānaṃ upapattidevā nāmagottaṃ na gaṇhanti. Ahañca te nāmadheyyanti api ca ahaṃ attano nāmadheyyaṃ tuyhaṃ kathesasāmīti. Taṃ sutvā rājā tatiyagāthāya bhikkhuṃ namassamānassa ānisaṃsaṃ pucchi yo disvā bhikkhuṃ caraṇūpapannaṃ purakkhitva pañjaliko namassati pucchāmi taṃ devarājetamatthaṃ ito cuto kiṃ labhate sukhaṃ soti. Sakko catutthagāthāya kathesi yo disvā bhikkhuṃ caraṇūpapannaṃ purakkhitva pañjaliko namassati diṭṭheva dhamme labhate pasaṃsaṃ saggañca so yāti sarīrabhedāti. Tattha bhikkhunti bhinnakilesaparisuddhapuggalaṃ. Caraṇūpapannanti sīlacaraṇena upetaṃ. Diṭṭheva dhammeti na kevalaṃ ito cutoyeva imasmiṃ pana attabhāve so pasaṃsaṃ labhati pasaṃsā sukhaṃ vindatīti. Rājā sakkassa kathaṃ sutvā attano micchāgahaṇaṃ bhinditvā tuṭṭhamānaso pañcamaṃ gāthamāha

--------------------------------------------------------------------------------------------- page104.

Lakkhī vata me udapādi ajja yaṃ vāsavaṃ bhūtapatimaddasaṃ bhikkhuñca disvāna tuvañca sakka kāhāmi puññāni anappakānīti. Tattha lakkhīti siri. Paññātipi vadanti. Idaṃ vuttaṃ hoti ajja mama tava ca vacanaṃ suṇantasseva kusalākusalavipākajānanā paññā uppannāti. Yanti nipātamattaṃ. Bhūtapatimaddasanti bhūtapatiṃ addasāmīti. Taṃ sutvā sakko paṇḍitassa thutiṃ karonto chaṭṭhaṃ gāthamāha addhā have sevitabbā sapaññā bahussutā ye bahū ṭhānacintitā bhikkhuñca disvāna mamañca rāja karohi puññāni anappakānīti. Tattha bahū ṭhānacintitāti bahūni kāraṇāni cintanasamatthā. Taṃ sutvā rājā osānagāthamāha akkodhano niccapasannacitto sabbātithīyācayogo bhavitvā nihañña mānaṃ abhivādayissaṃ sutvāna devinda subhāsitānīti. Tattha sabbātithīyācayogo bhavitvāti sabbesaṃ atithīnaṃ āgatānaṃ āgantukānaṃ yaṃ yaṃ te yācanti tassa tassa yutto anucchaviko

--------------------------------------------------------------------------------------------- page105.

Bhavitvā sabbaṃ tehi yācitayācitaṃ dadamānoti attho. Sutvāna devinda subhāsitānīti tava subhāsitāni sutvā ahaṃ evarūpo bhavissāmīti vadati. Evañca pana vatvā pāsādā oruyha paccekabuddhaṃ vanditvā ekamantaṃ aṭṭhāsi. Paccekabuddho ākāse pallaṅkena nisīditvā mahārāja vijjādharo so na samaṇo tvaṃ ito paṭṭhāya atuccho loko atthi dhammikasamaṇabrāhmaṇāti ñatvā dānaṃ dehi sīlaṃ rakkhāhi uposathakammaṃ karohīti rājānaṃ ovadi. Sakkopi sakkānubhāvena ākāse ṭhatvā ito paṭṭhāya appamattā hothāti nāgarānaṃ ovādaṃ datvā palātā samaṇabrāhmaṇā āgacchantūti bheriñcārāpesi. Atha te ubhopi sakaṭṭhānameva agamaṃsu. Rājā tassa ovāde ṭhatvā dānādīni puññāni akāsi. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā paccekabuddho parinibbuto rājā ānando ahosi sakko pana ahamevāti. Pabbajitaviheṭhakajātakaṃ chaṭṭhamaṃ.


             The Pali Atthakatha in Roman Book 39 page 100-105. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=1988&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=1988&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=937              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4168              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4166              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4166              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]