ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 39 : PALI ROMAN Ja.A.5 chakka-dasakanipata

                    Bakabrahmajatakam
     dvasattatiti idam sattha jetavane viharanto bakabrahmanam
arabbha kathesi.
     Tassa hi idam niccam dhuvam sassatam acavanadhammam ito annam
lokassa nissaranam nibbanannama natthiti evam ditthi uppajji.
Hetthuppattiko kiresa brahma pubbe jhanam bhavetva vehapphalesu
nibbatto. Tattha pancakappasataparimanam ayum khepetva subhakinhesu
nibbattetva catusatthi kappe khepetva tato cuto atthakappayuke
abhassare nibbatti. Tatrassa evam ditthi uppajji. So hi

--------------------------------------------------------------------------------------------- page173.

Neva uparibrahmalokato cutim na tattha upapattim anussari. Tadubhayampi apassanto evam ditthim ganhi. Bhagava tassa cetasa cetoparivitakkamannaya seyyathapi nama balava puriso samminjitam va baham pasareyya pasaritam va baham samminjeyya evameva jetavane antarahito tasmim brahmaloke paturahosi. Atha brahma bhagavantam disva ehi kho marisa svagatam marisa cirassam kho marisa imam pariyayamakasi yadidam idhagamanaya idam hi marisa niccam idam dhuvam idam sassatam idam acavanadhammam idam hi kevalam na jayati na jiyyati na miyyati na cavati na upapajjati ito ca panannam uttarinissaranannama natthiti aha. Evam vutte bhagava bakabrahmanam etadavoca avijjagato vata bho bako brahma avijjagato vata bho bako brahma yatra hi nama aniccanneva samanam niccanti vakkhati santanca panannam uttarinissaranam natthannam uttarinissarananti vakkhatiti. Tam sutva brahma tvam evam kathesiti iti mam esa anuvattanto anubandhatiti cintetva yatha nama dubbalo coro katipaye pahare labhitva kim ahameva coro asukopi coro asukopi coroti sabbe sahayake acikkhi tatheva bhagavato anuyogabhayabhito annepi attano sahayake acikkhanto pathamam gathamaha dvasattati gotama punnakamma vasavattino jatijaram atita

--------------------------------------------------------------------------------------------- page174.

Ayamantima vedagu brahmupatti asmabhijappanti jana anekati. Tattha dvasattatiti na kevalam gotama ahameva atha kho imasmim brahmaloke mayam dvasattati jana punnakamma annesam upari attano vasam vattanena vasavattino jatijaranca atita ayam no vedehi gatatta vedagu ayam gotama antimabrahmuppatti pacchimakotippatti setthabhavuppatti. Asmabhijappanti jana anekati amhe anne bahu jana panjalika hutva ayam kho bhavam brahma mahabrahmati adini vadanta namassanti patthenti pihenti aho vata mayam evarupa bhaveyyamati icchantiti attho. Tassa katham sutva sattha dutiyam gathamaha appanca hetam na hi dighamayu yam tvam baka mannasi dighamayum satam sahassana nirabbudanam ayum pajanami tavaha brahmati. Tattha satam sahassana nirabbudananti nirabbudasankhatanam ganana- satasahassam vassananhi dasadasakanam satam sahassam nama sahassanam satam satasahassam nama satasahassanam satam koti nama satam kotisata- sahassanam pakoti nama satam pakotisatasahassanam kotipakoti nama satam kotipakotisatasahassanam ekanahutam nama satam nahutasatasahassanam ekaninnahutam nama cheko ganako ettakam ganetum sakkoti

--------------------------------------------------------------------------------------------- page175.

Tato param ganana nama buddhanameva visayo tattha satam ninnahuta- satasahassanam ekam abbudam visati ubbudani ekam nirabbudam. Tesam nirabbudanam satasatasahassanam nama satasahassam ettakam bakassa brahmuno thatva etasmim bhave avasitthakam ayu tam sandhaya bhagava evamaha. Tam sutva bako tatiyam gathamaha anantadassi bhagavahamasmi jatijaram sokamupativatto kim me puranam vatasilavattam acikkha metam yamaham vijannanti. Tattha bhagavati bhagava tumhe ayum pajanami tavahanti vadanta aham anantadassi jatijaranceva sokanca upativattosmiti vadatha. Vatasilavattanti vatasamadananca silavattanca. Idam vuttam hoti yadi tumhe sabbannubuddha evam sante kim mayham puranam vatanca silanca carananca acikkha me etam yamaham taya acikkhitam yathavasarasato vijaneyyanti. Athassa bhagava atitani vatthuni aharitva acikkhanto catasso gathayo abhasi yam tvam apayesi bahu manusse pipasite ghammani sapparete

--------------------------------------------------------------------------------------------- page176.

Tante puranam vatasilavattam suttappabuddhova anussarami. Yam enikulasmim janatam gahitam amocayi gayhaka niyamanam tante puranam vatasilavattam suttappabuddhova anussarami. Gangaya sotasmim gahitanavam luddhena nagena manussakappa amocayi tvam balasa pasayha tante puranam vatasilavattam suttappabuddhova anussarami. Kappo ca te patthacaro ahosim sambuddhivantam vati so amannam tante puranam vatasilavattam suttappabuddhova anussaramiti. Tattha apayesiti payesi. Ghammani sappareteti ghammena nisapparete ativiya phutthena ghammena kilamante. Suttappabuddhovati paccusakale supanto supinam passitva tam supinam viya anussarami. So kira bakabrahma ekasmim kappe tapaso hutva marukantare vasanto bahunam kantaram patipannanam paniyam aharitva adasi. Athekadivasam eko satthavaho pancahi sakatasatehi marukantaram patipajji.

--------------------------------------------------------------------------------------------- page177.

Manussa disa vavatthapetum asakkonta satta divasani ahinditva khinadarudaka nirahara tanhabhibhuta idani no jivitam natthiti sakataparivattam katva gone mocetva hetthasakatesu nipajjimsu. Tada tapaso avajjento te disva ma mayi passente nassimsuti cintetva attano iddhanubhavena gangasotam ubbattetva sattha- vahabhimukham akasi. Avidure cekam vanasandam mapesi. Manussa paniyam pivitva nahatva gone santappetva vanasandato tinam layitva daruni gahetva disam sallakkhetva aroga kantaram atikkamimsu tam sandhayetam vuttam. Enikulasminti eniya nama nadiya kule. Gayhaka niyamananti karamaragaham gahetva niyamanam. So kira tapaso aparasmim kale ekam paccantagamam nissaya naditire vanasande vihasi. Athekasmim divase pabbata cora otaritva tam gamam paharitva mahajanam gahetva pabbatam aropetva antaramagge cariyamanusse thapetva pabbatajalam pavisitva aharam pacapenta nisidimsu. Tapaso gomahisadinanceva darakadarikadinanca mahantam attasaram sutva mayi passante ma nassimsuti iddhanubhavena attabhavam vijahitva caturanginiya senaya parivuto raja hutva yuddhabherim akotapento tam thanam agamasi. Cariyamanussa tam disva coranam arocesum. Cora ranna saddhim viggaho

--------------------------------------------------------------------------------------------- page178.

Nama na yuttoti sabbam gahitakaramaram chaddetva bhattam abhunjitvava palayimsu. Tapaso te sabbe anetva sakagameyeva patitthapesi tam sandhayetam vuttam. Gahitanavanti niggahitanavam. Luddhenati kakkhalena. Manussa- kappati manusse vinasetukamataya. Balasati balena. Pasayhati abhibhavitva. Aparasmim kale tapaso gangatire vihasi. Tada manussa dve tayo navasanghate bandhitva sanghatamatthake pupphamandapam karetva sanghate nisiditva khadanta pivanta samuddakulam gacchanti tehi pitavasesam suram bhuttavasenani khaditavasesani bhattamacchamamsa- tamboladini gangayameva patenti. Gangeyyo nama nagaraja ime ucchitthakam mama upari khipantiti kujjhitva sabbe te jane gahetva gangaya osidapessamiti mahantam ekadonikanavappamanam attabhavam mapetva udakam bhinditva phanam dhayaramano tesam abhimukho payasi. Te nagarajanam disvava maranabhayatajjita ekappahareneva mahasaddam karimsu. Tapaso tesam paridevanasaddam sutva nagarajassa kuddhabhavam natva mayi passante ma nassimsuti khippam nisantatitaya attano anubhavena khippam supannavannam attanam mapetva agamasi. Nagaraja tam disva maranabhayabhito udake nimmujji. Manussa sotthibhavam patva agamamsu tam sandhayetam vuttam. Patthacaroti antevasiko. Sambuddhivantam vati so amannanti

--------------------------------------------------------------------------------------------- page179.

Buddhisampanno ceva vatasampanno ca tapasoti tam mannamano. Imina kim dasseti. Mahabrahme aham atite tava kesavatapasakale kappo nama antevasi veyyavaccakaro hutva tuyham naradena nama amaccena baranasito himavantam anitassa rogam vupasamesim. Atha nam narado dutiyavare agantva nirogam disva imam gatham abhasi manussindam jahitvana sabbakamasamiddhinam katham nu bhagava kesi kappassa ramati assameti. Tamenam tvam etadavoca sadhuni ramaniyani santi rukkha manorama subhasitani kappassa narada ramayanti manti. Itissa bhagava imam attana antevasikena hutva rogassa vupasamitabhavam dipento evamaha. Idanca pana tena brahmuna manussaloke katakammam sabbam mahabrahmanam sallakkhapentova kathesi. So satthu vacanena attana katakammam saritva tathagatassa thutim karonto osanagathamaha addha pajanasi mametamayum annampi janasi tatha hi buddho tatha hi tayam jalitanubhavo obhasayam titthati brahmalokanti. Tattha tatha hi buddhoti tatha hi tvam buddho buddhanam hi anannatannama natthi sabbadhammanam buddhattayeva hi te buddha

--------------------------------------------------------------------------------------------- page180.

Nama. Tatha hi tayanti buddhattayeva ca pana tava ayam jalito sarirappabhavo. Obhasayam titthatiti imam sakalampi brahmalokam obhasayanto titthatiti. Evam sattha attano buddhagunam janapento dhammam desento saccani pakasesi saccapariyosane dasamattanam brahmasahassanam anupadaya asavehi cittani vimuccimsu. Iti bhagava bahunam brahmanam avassayo hutva brahmaloka jetavanam agantva tattha kathitaniyame- neva dhammadesanam bhikkhunam kathetva jatakam samodhanesi tada kesavatapaso bakabrahma ahosi kappamanavo pana ahamevati. Bakabrahmajatakam dasamam. Kukkuvaggo pathamo. ------------


             The Pali Atthakatha in Roman Book 39 page 172-180. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=3442&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=3442&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1035              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=4485              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=4510              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=4510              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]