ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                   10. Mahāvāṇijajātakaṃ.
     Vāṇijā samitiṃ katvāti idaṃ satthā jetavane viharanto sāvatthīvāsino
vāṇije ārabbha kathesi.
     Te kira vohāratthāya gacchantā satthu mahādānaṃ datvā
saraṇesu ca sīlesu ca patiṭṭhāya bhante sace arogā āgamissāma
puna tumhākaṃ pāde vandissāmāti vatvā pañcasatehi sakaṭehi
nikkhamitvā kantāraṃ patvā maggaṃ asallakkhetvā maggamūḷhā
nirudake nirāhāre araññe vicarantā ekaṃ nāgapariggahitaṃ nigrodharukkhaṃ
disvā sakaṭāni mocetvā rukkhamūle nisīdiṃsu. Te tassa
udakatiṇāniviya nīlāni siniddhāni pattāni udakapuṇṇāniviya ca
sākhāni disvā cintayiṃsu imasmiṃ rukkhe udakaṃ sañcaraṇaṃviya paññāyati
imassa purimasākhaṃ chindāma pānīyaṃ yo dassatīti. Atheko rukkhaṃ
abhirūhitvā sākhaṃ chindi. Tālakhandhappamāṇā udakadhārā pavatti.
Te tattha nhātvā pivitvā ca dakkhiṇasākhaṃ chindiṃsu. Tato
nānaggarasabhojanaṃ nikkhami. Taṃ bhuñjitvā pacchimasākhaṃ chindiṃsu.
Tato alaṅkataitthiyo nikkhamiṃsu. Tāhi saddhiṃ abhiramitvā uttarasākhaṃ
chindiṃsu. Tato satta ratanāni nikkhamiṃsu. Tāni gahetvā pañca
sakaṭastāni pūretvā sāvatthiṃ paccāgantvā dhanaṃ saṅgopetvā
gandhamālādihatthā jetavanaṃ gantvā satthāraṃ vanditvā pūjetvā
ekamantaṃ nisinnā dhammakathaṃ sutvā nimantetvā punadivase mahādānaṃ
Datvā bhante imasmiṃ dāne amhākaṃ dhanadāyikāya rukkhadevatāya
pattiṃ demāti pattiṃ adaṃsu. Satthā niṭṭhitabhattakicco katararukkhadevatāya
pattiṃ dethāti pucchi. Vāṇijā nigrodharukkhe dhanassa laddhakāraṇaṃ
tathāgatassa ārocesuṃ. Satthā tumhe tāva mattaññutāya
taṇhāvasikā ahutvā dhanaṃ labhittha pubbe pana amattaññutāya
taṇhāvasikā dhanañca jīvitañca jahiṃsūti vatvā tehi yācito atītaṃ āhari
     atīte bārāṇasīnagaraṃ tadeva kantāraṃ sveva nigrodho. Vāṇijā
maggamūḷhā tameva nigrodhaṃ passiṃsu.
     Tamatthaṃ satthā abhisambuddho hutvā kathento gāthā āha
          vāṇijā samitiṃ katvā         nānāraṭṭhato āgatā
          dhanahārā pakkamiṃsu           ekaṃ katvāna gāmaṇiṃ.
          Te taṃ kantāramāgamma        appabhakkhaṃ anūdakaṃ
          mahānigrodhamaddakkhuṃ          sītacchāyaṃ manoramaṃ.
          Tepi tattha nisīditvā         tassa rukkhassa chādiyā
          vāṇijā samacintesuṃ          bālā mohena pārutā.
          Allāyate ayaṃ rukkho        api vārīva sandati
          iṅghassa purimaṃ sākhaṃ          mayaṃ chindāma vāṇijā.
          Sā ca chinnāva pagghari        vāri acchaṃ anāvilaṃ
          te tattha nhātvā pivitvā ca  yāva icchiṃsu vāṇijā.
          Dutiyaṃ samacintesuṃ            bālā mohena pārutā
          iṅghassa dakkhiṇaṃ sākhaṃ         mayaṃ chindāma vāṇijā.
          Sā ca chinnāva pagghari        sālimaṃsodanaṃ bahuṃ
          appodakavaṇṇe kummāse      siṅgividalasupiyo
          te tattha bhutvā khāditvā     yāva icchiṃsu vāṇijā.
          Tatiyaṃ samacintesuṃ            bālā mohena pārutā
          iṅghassa pacchimaṃ sākhaṃ         mayaṃ chindāma vāṇijā.
          Sā ca chinnāva pagghari        nāriyo samalaṅkatā
          vicittavatthābharaṇā           āmuttamaṇikuṇḍalā.
          Apisu vāṇijā ekā         nāriyo pañcavīsati
          samantā parikariṃsu            tassa rukkhassa chādiyā
          te tāhi parivāretvā       yāva icchiṃsu vāṇijā.
          Catutthaṃ samacintesuṃ           bālā mohena pārutā
          iṅghassa uttaraṃ sākhaṃ         mayaṃ chindāma vāṇijā.
          Sā ca chinnāva pagghari        muttāveḷuriyā bahū
          ratanaṃ jātarūpañca            kuttiyo paṭiyāni ca
          kāsikāni ca vatthāni         uṭṭiyāneva kambalā
          te tattha bhāre bandhitvā     yāva icchiṃsu vāṇijā.
          Pañcamaṃ samacintesuṃ           bālā mohena pārutā
          iṅghassa mūlaṃ chindāma         api bhiyyo labhāmhase.
          Samuṭṭhahi satthavāho          yācamāno katañjali
          nigrodhe kiṃ aparajjhatha        vāṇijā bhaddamatthu te.
          Vārihārī purimā sākhā       annapānañca dakkhiṇā
          nāridā pacchimā sākhā       sabbakāme ca uttarā
          nigrodhe kiṃ aparajjhatha        vāṇijā bhaddamatthu te.
          Yassa rukkhassa chāyā         nisīdeyya sayeyya vā
          na tassa sākhaṃ bhañjeyya       mittadubbho hi pāpako.
          Te ca tassa anāditvā       ekassa vacanaṃ bahū
          nissitā hi kuṭhārīhi          mūlato naṃ upakkamunti.
     Tattha samitiṃ katvāti bārāṇasiyaṃ samāgamaṃ katvā bahū ekato
hutvāti attho. Pakkamiṃsūti pañcahi sakaṭasatehi bārāṇaseyyakaṃ bhaṇḍaṃ
ādāya pakkamiṃsu. Gāmaṇinti ekaṃ paññavantataraṃ satthavāhaṃ
katvā. Chādiyāti chāyāya. Allāyateti udakabharitoviya
hutvā paññāyati. Chinnāva paggharīti eko rukkhārohaṇakusalo
abhirūhitvā taṃ chindi sā chinnamattā paggharīti dasseti.
Paratopi eseva nayo. Appodakavaṇṇe kummāseti
appodakapāyāsasadise kummāse. Siṅgīti siṅgaverādikaṃ uttaribhaṅgaṃ.
Vidalasupiyoti muggasūpādayo. Vāṇijā ekāti ekekassa vāṇijassa
yattakā vāṇijā tesu ekekassa ekekāva satthavāhassa pana
santike pañcavīsati ṭhitāti attho. Parikariṃsūti parivāresuṃ tāhi
pana saddhiṃyeva nāgarājānubhāvena tāni vitānasayanādīni pagghariṃsu.
Kuttiyoti hatthattharaṇādayo. Paṭiyāni cāti uṇṇāmayapaccattharaṇādīni.
Setakambalānītipi vadantiyeva. Uṭṭiyāneva kambalāti
Uṭṭiyānannāma kambalā atthi. Te tattha bhāre bandhitvāti yāvattakaṃ
icchiṃsu tāvattakaṃ tattha gahetvā pañca sakaṭasatāni pūretvāti
attho. Vāṇijā bhaddamatthu teti ekekaṃ vāṇijaṃ ālapanto
bhaddaṃ te atthūti āha. Annapānañcāti anna pānañca adāsi.
Sabbakāme cāti sabbakāme ca adāsi. Mittadubbhoti mittānaṃ dubbho
mittānaṃ dubbhanapuriso hi pāpako lāmakonāma. Anāditvāti
anādayitvā tassa vacanaṃ agahetvā. Upakkamunti mohā upakkamuṃ
chindituṃ ārabhiṃsu.
     Atha ne chindanatthāya rukkhaṃ upagate disvā nāgarājā cintesi
ahaṃ etesaṃ pipāsitānaṃ pānīyaṃ dāpesiṃ tato dibbabhojanaṃ athassa
sayanāniceva paricārikānāriyo ca tato pañcasakaṭasatapūraṃ ratanaṃ
idāni panime rukkhaṃ mūlato chindissāmāti vadanti ativiya luddhā
ṭhapetvā satthavāhaṃ sese māretuṃ vaṭṭatīti. So ettakā
sannaddhayodhā nikkhamantu ettakā dhanuggahā ettakā camminoti
senaṃ vicāresi.
     Tamatthaṃ pakāsento satthā āha
          tato ca nāgā nikkhamiṃsu       sannaddhā pañcavīsati
          dhanuggahānaṃ tisatā           chasahassā ca camminoti.
     Tattha sannaddhāti suvaṇṇaratanādicammikavacchitā. Dhanuggahānaṃ
tisatāti meṇḍavisāṇadhanuggahānaṃ tīṇi satāni. Camminoti yodhā
cammikaphalakahatthā chasahassāti.
          Ete hanatha bandhatha          mā vo muñcittha jīvitaṃ
          ṭhapetvā satthavāhañca        sabbe tasmiṃ karotha teti.
     Ayaṃ nāgarājena vuttagāthā.
     Tattha mā vo muñcittha jīvitanti kassaci ekassāpi jīvitaṃ
mā vo muñcittha.
     Nāgā tathā katvā uttarattharaṇādīni pañcasu sakaṭasatesu
āropetvā satthavāhaṃ gahetvā sayaṃ tāni sakaṭāni pājetvā
bārāṇasiṃ gantvā sabbaṃ dhanaṃ tassa gehe paṭisāmetvā taṃ āpucchitvā
attano nāgabhavanameva gatā.
     Tamatthaṃ viditvā satthā osānagāthamāha
          tasmā hi paṇḍito poso      sampassaṃ atthamattano
          lobhassa na vasaṃ gacche        haneyya disakaṃ manaṃ
          evamādīnavaṃ ñatvā          taṇhā dukkhassa sambhavaṃ
          vītataṇho anādāno         sato bhikkhu paribbajeti.
     Tattha tasmāti yasmā lobhavasikāva mahāvināsaṃ pattā
satthavāho uttamasampattiṃ tasmā. Haneyya disakaṃ mananti attano
uppajjamānaṃ nānāvidhānaṃ lobhasattānaṃ santakaṃ manaṃ lobhasampayuttaṃ
cittaṃ haneyyāti attho. Evamādīnavanti evaṃ lobhe ādīnavaṃ
jānitvā. Taṇhā dukkhassa sambhavanti jātiādidukkhassa sā ca
taṇhā sambhavo tato evaṃ taṃ dukkhaṃ nibbatti evaṃ taṇhāva
Dukkhassa sambhavaṃ ñatvā vītataṇho anādāno maggenāgatāya satiyā
sato hutvā bhikkhu. Paribbajeti iriyetha vattethāti. Arahattena
desanāya kūṭaṃ gaṇhi.
     Imañca pana dhammadesanaṃ āharitvā evaṃ upāsakā pubbe
lobhavasikā vāṇijā mahāvināsaṃ pattā tasmā lobhavasikehi na
bhavitabbanti vatvā saccāni pakāsetvā jātakaṃ samodhānesi
(saccapariyosāne te vāṇijā sotāpattiphale patiṭṭhitā) tadā
nāgarājā sārīputto ahosi satthavāho pana ahamevāti.
                   Mahāvāṇijajātakaṃ dasamaṃ.
                     -------------



             The Pali Atthakatha in Roman Book 40 page 348-354. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=7093              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=7093              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1990              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7711              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=8097              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=8097              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]