ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

page93.

Pārāyanikabrāhmaṇānaṃ pañhānaṃ eva, atha kho piṅgiyaparibbājakādīnampi 1- pañhānaṃ antaṃ karotīti dassetuṃ "piṅgiyapañhānan"tiādimāha. 1- [120] Asaṃhīranti rāgādīhi asaṃhāriyaṃ. Asaṅkuppanti asaṃkuppaṃ avipariṇāmadhammaṃ. Dvīhipi padehi nibbānaṃ bhaṇati. Addhā gamissāmīti ekaṃseneva taṃ anupādisesaṃ nibbānadhātuṃ gamissāmi. Na mettha kaṅkhāti natthi me ettha nibbāne kaṅkhā. Evaṃ maṃ dhārehi adhimuttacittanti piṅgiyo "evameva tvampi pamuñcassu saddhan"ti iminā bhagavato ovādena attani saddhaṃ uppādetvā saddhādhureneva ca vimuñcitvā taṃ saddhādhimuttiṃ pakāsento bhagavantaṃ āha "evaṃ maṃ dhārehi adhimuttacittan"ti. Ayañhettha adhippāyo "yathā maṃ tvaṃ avaca, evameva maṃ adhimuttacittaṃ dhārehī"ti. Na saṃhariyatīti gahetvā saṃharituṃ na sakkā. Niyogavacananti yuttavacanaṃ. Avatthāpanavacananti sanniṭṭhānavacanaṃ. Imasmiṃ pārāyanavagge yaṃ antarantarā na vuttaṃ, taṃ heṭṭhā vuttanayena gahetabbaṃ. Sesaṃ sabbattha pākaṭameva. Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya pārāyanānugītigāthāniddesavaṇṇanā niṭṭhitā. Pārāyanavaggavaṇṇanā niṭṭhitā. -------- @Footnote: 1 cha.Ma. sabhiYu....


             The Pali Atthakatha in Roman Book 46 page 93. http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=2359&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=2359&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=532              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=5120              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=5552              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=5552              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]