ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

page18.

Nāma, nirantarajarāti attho. Tato aññesu pana yathāvuttesu antarantarā vaṇṇavisesādīnaṃ suviññeyyattā jarā savīcijarā nāma. Tattha savīcijarā upādinnakaanupādinnakavasena evaṃ dīpetabbā:- daharakumārakānaṃ hi paṭhamameva jīradantā nāma uṭṭhahanti, na te thiRā. Tesu pana patitesu puna dantā uṭṭhahanti, te paṭhamameva setā honti. Jarāvātena pana pahaṭakāle kāḷakā honti. Kesā pana paṭhamameva tumbāpi 1- honti kāḷakāpi setakāpi. Chavi pana salohitakā hoti, vaḍḍhantānaṃ vaḍḍhantānaṃ odātānaṃ odātabhāvo, kāḷakānaṃ kāḷakabhāvo paññāyati. Jarāvātena pahaṭakāle ca valiṃ gaṇhāti. Sabbampi sassaṃ vapitakāle setaṃ hoti, pacchā nīlaṃ. Jarāvātena pana pahaṭakāle paṇḍaraṃ hoti. Ambaṅkurenāpi dīpetuṃ vaṭṭatiyeva. Sā panesā khandhaparipākalakkhaṇā jarā, maraṇūpanayanarasā, yobbanavināsapaccupaṭṭhānā. Sesaṃ sabbattha pākaṭameva. Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ayampi brāhmaṇo arahatte patiṭṭhāsi saddhiṃ antevāsikasahassena. Aññesañca anekasahassānaṃ dhammacakkhuṃ udapādi. Sesaṃ vuttasadisameva. Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya puṇṇakamāṇavasuttaniddesavaṇṇanā niṭṭhitā. Tatiyaṃ. -----------


             The Pali Atthakatha in Roman Book 46 page 18. http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=426&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=426&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=116              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=802              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=872              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=872              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]