ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

                    3. Puṇṇakamāṇavasuttaniddesavaṇṇanā
      [12] Tatiye puṇṇakasuttaniddese:- anejanti idampi purimanayeneva
mogharājānaṃ paṭikkhipitvā vuttaṃ. Tattha mūladassāvinti akusalamūlādidassāviṃ.
Isayoti isināmakā jaṭilā.  yaññanti deyyadhammaṃ. Akappisūti 1- pariyesiṃsu.
      Hetudassāvītiādīni sabbāni kāraṇavevacanāneva. Kāraṇaṃ hi yasmā
attano phalatthāya hīnoti pavattati, tasmā hetūti vuccati. Yasmā taṃ phalaṃ
nideti `handa gaṇhatha nan'ti appeti viya, 2- tasmā nidānanti vuccati.
Sambhavadassāvītiādīni pañca padāni heṭṭhā dassitanayāni eva. Yasmā taṃ
paṭicca eti pavattati, tañca phalaṃ tato samudeti uppajjati, tasmā paccayoti
ca samudayoti ca vuccati.
      Yā vā panaññāpi kāci sugatiyoti catuapāyavinimuttakā uttaramātādayo
appesakkhā kapaṇamanussā ca dullabhaghāsacchādanā dukkhapīḷitā veditabbā. Yā vā
panaññāpi kāci duggatiyoti yamarājanāgasupaṇṇapetamahiddhikādayo paccetabbā.
Attabhāvābhinibbattiyāti tīsu ṭhānesu paṭisandhivasena attabhāvapaṭilābhatthāya.
Jānātīti sabbaññutaññāṇena jānāti. Passatīti samantacakkhunā passati.
@Footnote: 1 cha.Ma. akappayiṃsūti     2 Ma. dasseti viya

--------------------------------------------------------------------------------------------- page12.

Akusalāti akosallasambhūtā. Akusalaṃ bhajantīti akusalabhāgiyā. Akusalapakkhe bhavāti akusalapakkhikā. Sabbe te avijjā mūlaṃ kāraṇaṃ etesanti avijjāmūlakā. Avijjāya samosaranti sammā osaranti gacchantīti avijjāsamosaraṇā. Avijjāsamugghātāti arahattamaggena avijjāya hatāya. Sabbe te samugghātaṃ gacchantīti vuttappakārā akusalā dhammā, te sabbe hatabhāvaṃ pāpuṇanti. Appamādamūlakāti satiavippavāso appamādo mūlaṃ kāraṇaṃ etesanti appamādamūlakā. Appamādesu sammā osaranti gacchantīti appamādasamosaraṇā. Appamādo tesaṃ dhammānaṃ aggamakkhāyatīti sayaṃ kāmāvacaropi samāno catubhūmakadhammānaṃ patiṭṭhābhāvena aggo nāma jāto. Alamattoti samatthacitto. 1- Mayā pucchitanti mayā puṭṭhaṃ. Vahassetaṃ bhāranti etaṃ ābhatabhāraṃ vahassu. Ye keci isipabbajjaṃ pabbajitā. "isipabbajjā pabbajitā"tipi pāṭho. Ājīvakasāvakānaṃ ājīvakā devatāti ye ājīvakavacanaṃ suṇanti sussūsanti, te ājīvakasāvakā, tesaṃ ājīvakasāvakānaṃ. Ājīvakā ca tesaṃ deyyadhammaṃ paṭiggaṇhanti, te eva ājīvakā devatā. Evaṃ sabbattha. Ye yesaṃ dakkhiṇeyyāti ye ājīvakādayo disāpariyosānā yesaṃ khattiyādīnaṃ deyyadhammānucchavikā. Te tesaṃ devatāti te ājīvakādayo tesaṃ khattiyādīnaṃ devatā. Yepi yaññaṃ esantīti deyyadhammaṃ icchanti gavesantīti olokenti. Pariyesantīti uppādenti. Yaññā vā ete puthūti yaññā eva vā ete puthukā. Yaññayajakā 2- ete puthūti deyyadhammassa yājanakā eva vā ete puthukā. Dakkhiṇeyyā vā ete puthūti deyyadhammānucchavikā eva vā ete puthukā. Te vitthārato dassetuṃ "kathaṃ yaññā vā ete puthūtiādinā nayena vitthārena dasseti. 3- @Footnote: 1 ka. samatho 2 cha.Ma. aññayādhakā 3 i. dīpeti

--------------------------------------------------------------------------------------------- page13.

[13] Āsiṃsamānāti rūpādīni patthayamānā. Itthattanti itthabhāvañca patthayamānā, manussādibhāvaṃ icchantāti vuttaṃ hoti. Jaraṃ sitāti jaraṃ nissitā. Jarāmukhena cettha sabbaṃ vaṭṭadukkhaṃ vuttaṃ. Tena vaṭṭadukkhanissitā tato aparimuccamānāyeva kappayiṃsūti dīpeti. Rūpapaṭilābhaṃ āsiṃsamānāti vaṇṇāyatanasampattilābhaṃ patthayamānā. Saddādīsupi eseva nayo. Khattiyamahāsālakule attabhāvapaṭilābhanti sārappatte khattiyānaṃ mahāsālakule attabhāvalābhaṃ paṭisandhiṃ patthayamānā. Brāhmaṇamahāsālakulādīsupi eseva nayo. Brahmakāyikesu devesūti ettha pubbabhavaṃ 1- sandhāya vuttaṃ. Etthāti khattiyakulādīsu. Jarānissitāti jaraṃ nissitā. Byādhinissitātiādīsupi eseva nayo. Etehi sabbaṃ vaṭṭadukkhaṃ pariyādiyitvā dassitaṃ hoti. [14] Kaccissu te bhagavā yaññapathe appamattā, atāru jātiñca jarañca mārisāti ettha yañño eva yaññapatho. Idaṃ vuttaṃ hoti:- kacci te yaññe appamattā hutvā yaññaṃ kappayantā vaṭṭadukkhamuttariṃsūti. Yepi yaññaṃ denti yajantīti deyyadhammadānavasena yajanti. Pariccajantīti vissajjenti. [15] Āsiṃsantīti rūpapaṭilābhādayo patthenti. Thomayantīti "suciṃ 2- dinnan"tiādinā nayena yaññādīni pasaṃsanti. Abhijappantīti rūpādipaṭilābhāya vācaṃ bhaṇanti. 3- Juhantīti denti. Kāmābhijappanti paṭicca ābhanti rūpādilābhaṃ paṭicca punappunaṃ kāme eva abhijappanti, "aho vatamhākampi siyun"ti 4- vadanti, taṇhañca tattha vaḍḍhentīti vuttaṃ hoti. Yājayogāti yāgādhimuttā. Bhavarāgarattāti evamimehi āsiṃsanādīhi bhavarāgeneva rattā, bhavarāgarattā vā hutvā etāni āsiṃsanādīni karontā nātariṃsūti jātiādivaṭṭadukkhaṃ na uttariṃsu. @Footnote: 1 sī,.ka., i. pubbabhāgaṃ 2 ka. atthi 3 cha.Ma. gīranti 4 cha.Ma. siyyunti

--------------------------------------------------------------------------------------------- page14.

Yaññaṃ vā thomentīti dānaṃ vā vaṇṇenti. Phalaṃ vāti rūpādipaṭilābhaṃ. Dakkhiṇeyyaṃ 1- vāti jātisampannādīsu. Suciṃ dinnanti suciṃ katvā dinnaṃ. Manāpanti manavaḍḍhanakaṃ. Paṇītanti ojavantaṃ. Kālenāti tattha tattha sampattakāle. Kappiyanti akappiyaṃ vajjetvā dinnaṃ. Anavajjanti niddosaṃ. Abhiṇhanti punappunaṃ. Dadaṃ cittaṃ pasāditanti dadato muñcanacittaṃ pasāditanti. Thomenti kittentīti guṇaṃ pākaṭaṃ karonti. Vaṇṇentīti vaṇṇaṃ bhaṇanti. Pasaṃsantīti pasādaṃ pāpenti. Itonidānanti ito manussalokato dinnakāraṇā. Ajjhāyakāti mante parivattentā. Mantadharāti mante dhārentā. Tiṇṇaṃ vedānanti iruvedayajuvedasāmavedānaṃ oṭṭhapahaṭakaraṇavasena 2- pāraṃ gatāti pāragū. saha nighaṇḍunā ceva 3- keṭubhena ca sanighaṇḍukeṭubhānaṃ. Nighaṇḍūti nighaṇḍurukkhādīnaṃ vevacanappakāsakaṃ. 4- Keṭubhanti kiriyākappavikappo kavīnaṃ upakārāvahaṃ 5- satthaṃ. Saha akkharappabhedena sākkharappabhedānaṃ. Akkharappabhedoti sikkhā ca nirutti ca. Itihāsapañcamānanti āthabbanavedaṃ catutthaṃ katvā "itiha āsa, itiha āsā"ti īdisavacanapaṭisaṃyuttapurāṇakathāsaṅkhāto itihāso pañcamo etesanti itihāsapañcamā, tesaṃ itihāsapañcamānaṃ vedānaṃ. Padaṃ tadavasesañca byākaraṇaṃ adhiyanti, vedenti vāti padakā veyyākaraṇā. Lokāyataṃ vuccati vitaṇḍavādasatthaṃ. Mahāpurisalakkhaṇanti mahāpurisānaṃ buddhādīnaṃ lakkhaṇadīpakaṃ dvādasasahassaganthappamāṇaṃ satthaṃ. Yattha soḷasasahassagāthāpadaparimāṇā buddhamantā nāma ahesuṃ. Yesaṃ vasena "iminā lakkhaṇena samannāgatā buddhā nāma honti, iminā paccekabuddhā, aggasāvakā, asītimahāsāvakā, 6- buddhamātā, buddhapitā, aggupaṭṭhāko, aggupaṭṭhāyikā, rājā cakkavattī"ti ayaṃ viseso ñāyati. Anavayāti imesu lokāyatamahāpurisalakkhaṇesu anūnā paripūrakārino, avayā na hontīti vuttaṃ hoti. Avayā nāma ye tāni atthato ca ganthato ca @Footnote: 1 cha.Ma. dakkhiṇeyye 2 Sī. oṭṭhapaharaṇavasena 3 cha.Ma. ca 4 ka....pakāsanasatthaṃ @5 ka. upakārāya 6 thera. A. 2/599

--------------------------------------------------------------------------------------------- page15.

Sandhāretuṃ na sakkonti. Vītarāgāti pahīnarāgā. Etena arahattaphalaṭṭhā vuttā. Rāgavinayāya vā paṭipannāti etena arahattamaggaṭṭhā. Vītadosāti anāgāmiphalaṭṭhā. Dosavinayāya vā paṭipannāti etena anāgāmimaggaṭṭhā. Vītamohāti arahattaphalaṭṭhā, mohavinayāya vā paṭipannāti arahattamaggaṭṭhā. Sīlasamādhipaññāvimuttisampannāti etehi catūhi lokiyalokuttaramissakehi sīlādīhi sampannā. Vimuttiñāṇadassana- sampannāti etena paccavekkhaṇañāṇasampannā vuttāti ñātabbaṃ, tañca kho lokiyameva. Abhijappantīti patthenti. Jappantīti paccāsiṃsanti. Pajappantīti atīva paccāsiṃsanti. yājayogesu yuttāti anuyoge 1- deyyadhamme diyyamāne abhiyogavasena yuttā. [16] Atha ko carahīti atha idāni ko añño atāri. [17] Saṅkhāyāti ñāṇena vīmaṃsitvā. Paroparānīti parāni ca oparāni ca, parattabhāvasakattabhāvādīni parāni ca oparāni cāti vuttaṃ hoti. Vidhūmoti kāyaduccaritādidhūmavirahito. Anīghoti rāgādioghavirahito. Atāri soti so evarūpo arahā jātijaraṃ atāri. Sakarūpāti attano rūpā. Pararūpāti paresaṃ rūpā. Kāyaduccaritaṃ vidhūmitanti tividhaṃ kāyaduccaritaṃ vidhūmaṃ kataṃ. Vidhamitanti nāsitaṃ. Māno hi te brāhmaṇa khāribhāroti yathā khāribhāro khandhena vahiyamāno 2- upari ṭhitopi akkantakkantaṭṭhānaṃ 3- paṭhaviyā saddhiṃ pariphasseti 4- viya, evaṃ jātigottakulādīni mānavatthūni nissāya ussāpito māno. Tattha tattha issaṃ uppādento catūsu apāyesu saṃsīdāpeti. Tenāha "māno hi te brāhmaṇa khāribhāro"ti. Kodho dhūmoti tava ñāṇaggissa upakkilesaṭṭhena kodho dhūmo. So tena 5- upakkiliṭṭho ñāṇaggi na virocati. Bhasmani mosavajjanti nirojaṭṭhena 6- musāvādo chārikā nāma. Yathā hi chārikāya paṭicchanno aggi na jotati, evaṃ te musāvādena paṭicchannaṃ ñāṇanti dasseti. Jivhā sujāti yathā tuyhaṃ @Footnote: 1 ka. anayāge 2 cha.Ma. vayhamāno 3 sī, ka.....ṭhāne 4 cha.Ma. phasseti @5 cha.Ma. tena hi te 6 ka. nijjotaṭṭhena

--------------------------------------------------------------------------------------------- page16.

Suvaṇṇarajatalohakaṭṭhamattikāsu aññataramayā yāgayajanatthāya sujā hoti, evaṃ mayhaṃ dhammayāgayajanatthāya pahūtajivhā sujāti vadati. Yathā tuyhaṃ nadītīre yajanaṭṭhānaṃ, evaṃ mayhaṃ dhammayāgayajanaṭṭhānaṭṭhena hadayaṃ jotiṭṭhānaṃ. Attāti cittaṃ. Jātīti jāyanakavasena jāti. Idamettha sabhāvapaccattaṃ. Sañjāyanavasena sañjāti, upasaggena padaṃ vaḍḍhitaṃ. Okkamanavasena okkanti. Jāyanaṭṭhena vā jāti. Sā aparipuṇṇāyatanavasena yuttā. Sañjāyanaṭṭhena sañjāti. Sā paripuṇṇāyatanavasena yuttā. Okkamanaṭṭhena okkanti. Sā aṇḍajajalābujavasena yuttā. Te hi aṇḍakosañca vatthikosañca okkamanti pavisanti okkamantā pavisantā viya paṭisandhiṃ gaṇhanti. Abhinibbattanaṭṭhena abhinibbatti sā saṃsedajaopapātikavasena yuttā. Te hi pākaṭā eva hutvā nibbattanti. Ayaṃ tāva sammutikathā. Idāni paramatthakathā hoti. Khandhā eva hi paramatthato pātubhavanti, na sattā 1- tattha ca khandhānanti ekavokārabhave ekassa, catuvokārabhave catunnaṃ, pañcavokārabhave pañcannampi gahaṇaṃ veditabbaṃ. Pātubhāvoti uppatti. Āyatanānanti ettha tatra tatra upapajjamānāyatanānaṃ saṅgaho veditabbo. Paṭilābhoti santatiyā pātubhāvoyeva. Pātubhavantāneva hi tāni paṭiladdhāni nāma honti. Sā panesā tattha tattha bhave paṭhamābhinibbattilakkhaṇā jāti, niyyātanarasā, atītabhavato idha ummujjanapaccupaṭṭhānā, phalavasena dukkhavicittatāpaccupaṭṭhānā vā. Jarāti sabhāvapaccattaṃ. Jīraṇatāti ākārabhāvaniddeso. Khaṇḍiccantiādayo tayo kālātikkame kiccaniddesā, pacchimā dve pakatiniddesā. Ayaṃ hi jarāti iminā padena sabhāvato dīpitā. Tenassā idaṃ sabhāvapaccattaṃ. Jīraṇatāti iminā ākārato, tenassāyaṃ ākāraniddeso. Khaṇḍiccanti iminā kālātikkame dantanakhānaṃ khaṇḍitabhāvakaraṇakiccato. Pāliccanti iminā kesalomānaṃ palitabhāvakaraṇakiccato. @Footnote: 1 ka. satto 2 ka. paṭisandhiyaṃ

--------------------------------------------------------------------------------------------- page17.

Valittacatāti iminā maṃsaṃ milāpetvā tace valibhāvakaraṇakiccato dīpitā. 1- Tenassā ime khaṇḍiccantiādayo tayo kālātikkame kiccaniddesā tehi imesaṃ vikārānaṃ dassanavasena pākaṭībhūtā pākaṭajarā dassitā. Yatheva hi udakassa vā vātassa vā aggino vā tiṇarukkhādīnaṃ sambhaggapalibhaggatāya vā jhāmatāya vā gatamaggo pākaṭo hoti, na ca so gatamaggo tāneva udakādīni, evameva jarāya dantādīnaṃ 2- khaṇḍiccādivasena gatamaggo pākaṭo, cakkhuṃ ummīletvāpi gayhati, na ca khaṇḍiccādi neva jaRā. Na hi jarā cakkhuviññeyyā hoti. Āyuno saṃhāni indriyānaṃ paripākoti imehi pana padehi kālātikkameyeva abhibyattāya āyukkhayacakkhvādiindriyaparipākasaṅkhātāya pakatiyā dīpitā, tenassime pacchimā dve pakatiniddesāti veditabbāni. Tattha yasmā jaraṃ pattassa āyu hāyati, tasmā jarā "āyuno saṃhānī"ti phalūpacārena vuttā. Yasmā ca daharakāle suppasannāni sukhumampi attano visayaṃ sukheneva gaṇhanasamatthāni cakkhvādīni indriyāni jaraṃ pattassa paripakkāni āluḷitāni avisadāni, 3- oḷārikampi attano visayaṃ gahetuṃ asamatthāni honti. Tasmā "indriyānaṃ paripāko"ti phalūpacāreneva vuttā. Sā panesā evaṃ niddiṭṭhā sabbāpi jarā pākaṭā paṭicchannāti duvidhā hoti. Tattha dantādīsu khaṇḍādibhāvadassanato rūpadhammesu jarā pākaṭajarā nāma. Arūpadhammesu pana jarā tādisassa vikārassa adassanato paṭicchannajarā nāma. Tattha yvāyaṃ khaṇḍādibhāvo dissati, so tādisānaṃ dantādīnaṃ suviññeyyattā vaṇṇoyeva. Tañca cakkhunā disvā manodvārena cintetvā "ime dantā jarāya pahaṭā"ti jaraṃ jānāti. Udakaṭṭhāne baddhāni gosiṅgādīni oloketvā heṭṭhā udakassa atthibhāvajānanaṃ viya. Puna avīci savīcīti evampi ayaṃ jarā duvidhā hoti. Tattha maṇikanakarajatapavāḷacandasūriyādīnaṃ mandadasakādīsu 4- pāṇīnaṃ viya ca pupphaphalapallavādīsu apāṇīnaṃ viya ca antarantarā vaṇṇavisesādīnaṃ dubbiññeyyattā jarā avīcijarā @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 ka. dantādīsu 3 ka. avisuddhāni @4 ka. mandhātāsakkādīsu

--------------------------------------------------------------------------------------------- page18.

Nāma, nirantarajarāti attho. Tato aññesu pana yathāvuttesu antarantarā vaṇṇavisesādīnaṃ suviññeyyattā jarā savīcijarā nāma. Tattha savīcijarā upādinnakaanupādinnakavasena evaṃ dīpetabbā:- daharakumārakānaṃ hi paṭhamameva jīradantā nāma uṭṭhahanti, na te thiRā. Tesu pana patitesu puna dantā uṭṭhahanti, te paṭhamameva setā honti. Jarāvātena pana pahaṭakāle kāḷakā honti. Kesā pana paṭhamameva tumbāpi 1- honti kāḷakāpi setakāpi. Chavi pana salohitakā hoti, vaḍḍhantānaṃ vaḍḍhantānaṃ odātānaṃ odātabhāvo, kāḷakānaṃ kāḷakabhāvo paññāyati. Jarāvātena pahaṭakāle ca valiṃ gaṇhāti. Sabbampi sassaṃ vapitakāle setaṃ hoti, pacchā nīlaṃ. Jarāvātena pana pahaṭakāle paṇḍaraṃ hoti. Ambaṅkurenāpi dīpetuṃ vaṭṭatiyeva. Sā panesā khandhaparipākalakkhaṇā jarā, maraṇūpanayanarasā, yobbanavināsapaccupaṭṭhānā. Sesaṃ sabbattha pākaṭameva. Evaṃ bhagavā imampi suttaṃ arahattanikūṭeneva desesi. Desanāpariyosāne ayampi brāhmaṇo arahatte patiṭṭhāsi saddhiṃ antevāsikasahassena. Aññesañca anekasahassānaṃ dhammacakkhuṃ udapādi. Sesaṃ vuttasadisameva. Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya puṇṇakamāṇavasuttaniddesavaṇṇanā niṭṭhitā. Tatiyaṃ. -----------


             The Pali Atthakatha in Roman Book 46 page 11-18. http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=257&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=257&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=116              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=802              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=872              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=872              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]