ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 46 : PALI ROMAN Nid.A.2 (saddhammapaj.)

page33.

7. Nandamāṇavasuttaniddesavaṇṇanā [46] Sattame nandasutte:- paṭhamagāthāyattho:- loke khattiyādayo janā ājīvakaniggaṇṭhādike sandhāya "santi loke munayo"ti vadanti. Tayidaṃ kathaṃ sūti kiṃ nu kho te samāpattiñāṇādinā ñāṇena upapannattā ñāṇūpapannaṃ muni no vadanti, evaṃvidhaṃ nu vadanti, udāhu ve nānappakārakena lūkhajīvitasaṅkhātena jīvitenūpapannanti. Niddese aṭṭhasamāpattiñāṇena vāti paṭhamajjhānādiaṭṭhasamāpattisampayuttañāṇena vā. Pañcābhiññāñāṇena vāti pubbenivāsādijānanañāṇena vā. [47] Athassa bhagavā tadubhayampi paṭikkhipitvā muniṃ dassento "na diṭṭhiyā"ti gāthamāha. [48] Idāni "diṭṭhādīhi suddhī"ti vadantānaṃ vāde kaṅkhāpahānatthaṃ "ye kecīme"ti pucchati. Tattha anekarūpenāti kotūhalamaṅgalādināpi. Tattha yatā carantāti tattha sakkāyadiṭṭhiyā guttā viharantā. [49] Athassa tathā suddhiabhāvaṃ dīpento bhagavā catutthaṃ gāthamāha. [50] Evaṃ "nātariṃsū"ti sutvā idāni yo atāri, taṃ sotukāmo "ye kecīme"ti pucchati. Athassa bhagavā oghatiṇṇamukhena jātijarātiṇṇe dassento chaṭṭhaṃ gāthamāha. [51] Tattha nivutāti ovuṭā 1- pariyonaddhā. Ye sīdhāti ye su idha, ettha ca suiti nipātamattaṃ. Taṇhaṃ pariññāyāti tīhi pariññāhi taṇhaṃ parijānitvā. Sesaṃ sabbattha pubbe vuttanayattā pākaṭameva. [52] Evaṃ bhagavā arahattanikūṭeneva desanaṃ niṭṭhāpesi, desanāvasāne pana nando bhagavato bhāsitaṃ abhinandamāno etābhinandāmīti gāthamāha. Idhāpi ca pubbe vuttasadiso eva dhammābhisamayo ahosīti. Saddhammappajjotikāya cūḷaniddesaṭṭhakathāya nandamāṇavasuttaniddesavaṇṇanā niṭṭhitā. Sattamaṃ. @Footnote: 1 ka. ophuṭā


             The Pali Atthakatha in Roman Book 46 page 33. http://84000.org/tipitaka/atthapali/read_rm.php?B=46&A=810&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=46&A=810&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=30&i=281              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=30&A=2703              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=30&A=2958              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=30&A=2958              Contents of The Tipitaka Volume 30 http://84000.org/tipitaka/read/?index_30

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]