ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  91. 9. Bodhisiñcakattherāpadānavaṇṇanā
     vipassissa bhagavatotiādikaṃ āyasmato bodhisiñcakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro anekāsu jātīsu vivaṭṭūpanissayāni puññāni
upacinanto vipassissa bhagavato kāle kulagehe nibbatto sāsane pabbajitvā
vattapaṭipattiyā sāsanaṃ sobhayanto mahājane bodhipūjaṃ kurumāne disvā anekāni
pupphāni sugandhodakāni ca gāhāpetvā pūjesi. So tena puññena devaloke
nibbatto cha kāmāvacarasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe
nibbatto vuddhimanvāya saddhājāto pabbajitvā nacirasseva arahā ahosi.
     [46] So arahā hutvā jhānaphalasukhena vītināmetvā pubbakammaṃ saritvā
somanassajāto pubbacaritāpadānaṃ pakāsento vipassissa bhagavatotiādimāha. Tattha
visesaṃ paramatthaṃ 1- nibbānaṃ passatīti vipassī, visesena bhabbābhabbajane passatīti
vā vipassī, vipassanto catusaccaṃ passanadakkhanasīloti vā vipassī, tassa
vipassissa bhagavato mahābodhimaho ahūti sambandho. Tatrāpi mahābodhīti
bodhi vucacati catūsu maggesu ñāṇaṃ, tamettha nisinno bhagavā paṭivijjhatīti
kaṇikārapādaparukkhopi bodhicceva vuccati, mahito ca so devabrahmanarāsurehi bodhi ceti
mahābodhi, mahato buddhassa bhagavato bodhīti vā mahābodhi, tassa maho pūjā
ahosīti attho. Sesaṃ sabbattha uttānatthamevāti.
                  Bodhisiñcakattherāpadānavaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 Sī. visesato paramaṃ.



             The Pali Atthakatha in Roman Book 50 page 136. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2941              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2941              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=91              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3098              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3855              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3855              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]