ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

page50.

2. Āyatanavibhaṅga 1. Suttantabhājanīyavaṇṇanā [154] Idāni tadanantaraṃ 1- āyatanavibhaṅganiddese suttantabhājanīyaṃ tāva dassento dvādasāyatanāni cakkhvāyatanaṃ rūpāyatanantiādimāha. Tattha pālimuttakena tāva nayena:- atthalakkhaṇatāvattha 2- kamasaṅkhepavitthārā tathā daṭṭhabbato ceva viññātabbo vinicchayo. Tattha visesato tāva cakkhatīti cakkhu, rūpaṃ assādeti vibhāveti cāti attho. Rūpayatīti rūpaṃ, vaṇṇavikāraṃ āpajjamānaṃ hadayagatabhāvaṃ pakāsetīti attho. Suṇātīti sotaṃ. Sappatīti saddo, udāhariyatīti attho. Ghāyatīti ghānaṃ. Gandhayatīti gandho, attano vatthuṃ sūcayatīti attho. Jīvitaṃ avahāyatīti jivhā. Rasanti taṃ sattāti raso, assādentīti attho. Kucchitānaṃ sāsavadhammānaṃ āyoti kāyo. Āyoti uppattideso. Phussiyatīti 3- phoṭṭhabbaṃ. Manuyatīti 4- mano. Attano lakkhaṇaṃ dhārayantīti dhammā. Avisesato pana āyatanato āyānaṃ tananato āyatassa ca nayanato āyatananti veditabbaṃ. Cakkhurūpādīsu hi taṃtaṃdvārārammaṇā cittacetasikā dhammā sena sena anubhavanādinā kiccena āyatanti uṭṭhahanti ghaṭenti vāyamantīti vuttaṃ hoti. Te ca pana āyabhūte dhamme etāni tananti, 5- vitthārentīti vuttaṃ hoti. Idaṃ ca anamatagge saṃsāre pavattaṃ ativattaṃ atītaāyataṃ 6- saṃsāradukkhaṃ yāva na nivattati, tāva nayanteva, pavattayantīti vuttaṃ hoti. Iti sabbepime dhammā āyatanato āyānaṃ tananato āyatassa ca nayanato āyatanaṃ āyatananti vuccanti. @Footnote: 1 cha.Ma. tadanantare 2 cha.Ma. atthalakkhaṇatāvatva @3 cha.Ma. phusīyatīti 4 cha.Ma. manatīti @5 cha.Ma. tanonti 6 cha. atīva āyataṃ

--------------------------------------------------------------------------------------------- page51.

Apica nivāsanaṭṭhānaṭṭhena 1- ākaraṭṭhena samosaraṇaṭṭhānaṭṭhena sañjātidesaṭṭhena kāraṇaṭṭhena ca āyatananti 2- veditabbaṃ. Tathā hi loke "issarāyatanaṃ vāsudevāyatanan"tiādīsu nivāsanaṭṭhānaṃ āyatananti vuccati. "suvaṇṇāyatanaṃ ratanāyatanan"tiādīsu 3- ākaro. Sāsane pana "manorame āyatane, sevanti naṃ vihaṅgamā"tiādīsu 4- samosaraṇaṭṭhānaṃ. "dakkhiṇāpatho gunnaṃ āyatanan"tiādīsu sañjātideso. "tatra tatreva sakkhibhabbataṃ pāpuṇāti sati satiāyatane"tiādīsu 5- kāraṇaṃ. Cakkhuādīsu cāpi te te cittacetasikā dhammā nivasanti tadāyattavuttitāyāti cakkhvādayo nesaṃ nivāsanaṭṭhānaṃ. Cakkhvādīsu ca te ākiṇṇā tannisitattā tadārammaṇattā cāti cakkhvādayo nesaṃ ākaro. Cakkhvādayo ca nesaṃ samosaraṇaṭṭhānaṃ tattha tattha vatthudvārārammaṇavasena samosaraṇato. Cakkhvādayo ca nesaṃ sañjātideso tannissayārammaṇabhāvena tattheva uppattito. Cakkhvādayo ca nesaṃ kāraṇaṃ tesaṃ abhāve abhāvatoti. Iti nivāsanaṭṭhānaṭṭhena ākaraṭṭhena samosaraṇaṭṭhānaṭṭhena sañjātidesaṭṭhena kāraṇaṭṭhenāti imehipi 6- kāraṇehi ete dhammā āyatananti vuccanti. Tasmā yathāvuttenatthena cakkhuñca taṃ āyatanañcāti cakkhvāyatanaṃ .pe. Dhammā ca te āyatanañcāti dhammāyatananti evaṃ tāvettha atthato viññātabbo vinicchayo. Lakkhaṇatoti cakkhvādīnaṃ lakkhaṇatopettha viññātabbo vinicchayo. Tāni ca pana tesaṃ lakkhaṇāni heṭṭhā rūpakaṇḍaniddese vuttanayeneva veditabbāni. @Footnote: 1 cha. nivāsaṭṭhānaṭṭhena 2 cha.Ma. āyatanaṃ @3 cha.Ma. rajatāyatananti.... 4 aṅ. pañcaka. 22/38/46 (syā) @5 aṅ. pañcaka. 22/23/20 (syā) 6 cha.Ma. imehi

--------------------------------------------------------------------------------------------- page52.

Tāvatthatoti 1- tāvabhāvato. Idaṃ vuttaṃ hoti:- cakkhvādayopi hi dhammāeva. Evaṃ sati dhammāyatanamicceva avatvā kasmā dvādasāyatanāni vuttānīti ce. Chaviññāṇakāyuppattidvārārammaṇavavatthānato. Idha hi channaṃ viññāṇakāyānaṃ dvārabhāvena ārammaṇabhāvena ca vavatthānato ayameva tesaṃ bhedo hotīti dvādasa vuttāni. Cakkhuviññāṇavīthipariyāpannassa hi viññāṇakāyassa cakkhvāyatanameva uppattidvāraṃ, rūpāyatanameva cārammaṇaṃ. Tathā itarāni itaresaṃ. Chaṭṭhassa pana bhavaṅgamanasaṅkhāto manāyatanekadesova uppattidvāraṃ asādhāraṇañca dhammāyatanaṃ ārammaṇanti. Iti channaṃ viññāṇakāyānaṃ uppattidvārārammaṇavavatthānato dvādasa vuttānīti evamettha tāvavatthato 1- viññātabbo vinicchayo. Kamatoti idhāpi pubbe vuttesu uppattikkamādīsu desanākkamova yujjati. Ajjhattikesu hi āyatanesu sanidassanasappaṭighavisayattā cakkhvāyatanaṃ pākaṭanti paṭhamaṃ desitaṃ. Tato anidassanasappaṭighavisayāni sotāyatanādīni. Athavā dassanānuttariyasavanānuttariyahetubhāvena bahūpakārattā ajjhattikesu cakkhvāyatanasotāyatanāni paṭhamaṃ desitāni, tato ghānāyatanādīni tīṇi, pañcannampi gocaravisayattā ante manāyatanaṃ. Cakkhvāyatanādīnaṃ pana gocarattā tassa tassa anantarāni bāhiresu rūpāyatanādīni. Apica viññāṇuppattikāraṇavavatthānatopi ayameva tesaṃ kamo veditabbo. Vuttaṃ hetaṃ "cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ .pe. Manañca paṭicca dhamme ca uppajjati manoviññāṇan"ti. 2- Evaṃ kamatopettha viññātabbo vinicchayo. Saṅkhepavitthārāti saṅkhepato hi manāyatanassa ceva dhammāyatanekadesassa ca nāmena tadavasesānañca āyatanānaṃ rūpena saṅgahitattā dvādasāpi āyatanāni nāmarūpamattameva honti. Vitthārato pana ajjhattikesu tāva cakkhvāyatanaṃ @Footnote: 1 cha.Ma. tāvatvato 2 Ma.u. 14/421/361

--------------------------------------------------------------------------------------------- page53.

Jātivasena cakkhupasādamattameva, paccayagatinikāyapuggalabhedato pana anantappabhedaṃ. Tathā sotāyatanādīni cattāri. Manāyatanaṃ tebhūmikakusalākusalavipākakiriyāviññāṇabhedena ekāsītippabhedaṃ, vatthupaṭipadādibhedato pana anantappabhedaṃ. Rūpagandharasāyatanāni samuṭṭhānabhedato catuppabhedāni, saddāyatanaṃ dvippabhedaṃ. Sabhāgavisabhāgabhedato pana sabbānipi anantappabhedāni. Phoṭṭhabbāyatanaṃ paṭhavīdhātutejodhātuvāyodhātuvasena tippabhedaṃ, samuṭṭhānato catuppabhedaṃ, sabhāgavisabhāgato anekappabhedaṃ. Dhammāyatanaṃ tebhūmikadhammārammaṇavasena anekappabhedanti evaṃ saṅkhepavitthārā viññātabbo vinicchayo. Daṭṭhabbatoti ettha pana sabbāneva tāni āyatanāni anāgamanato aniggamanato ca daṭṭhabbāni. Na hi tāni pubbe udayā kutoci āgacchanti, nāpi uddhaṃ vayā kuhiñci gacchanti. Athakho pubbe udayā appaṭiladdhasabhāvāni, uddhaṃ vayā paribhinnasabhāvāni. Pubbantāparantavemajjhe paccayāyattavuttitāya avasāni pavattanti. Tasmā anāgamanato ca aniggamanato ca daṭṭhabbāni. Tathā nirīhato abyāpārato ca. Na hi cakkhurūpādīnaṃ evaṃ hoti "aho vata amhākaṃ sāmaggiyaṃ viññāṇaṃ nāma uppajjeyyā"ti, na ca tāni viññāṇuppādanatthaṃ dvārabhāvena vatthubhāvena ārammaṇabhāvena vā īhanti, na byāpāramāpajjanti. Athakho dhammatāvesā, yaṃ cakkhurūpādīnaṃ sāmaggiyaṃ cakkhuviññāṇādīni sambhavanti. Tasmā nirīhato abyāpārato ca daṭṭhabbāni. Apica ajjhattikāni suññagāmo viya daṭṭhabbāni dhuvasubhasukhattabhāvavirahitattā, bāhirāni gāmaghātakacorā viya ajjhattikānaṃ abhighātakattā. Vuttaṃ hetaṃ "cakkhuṃ bhikkhave haññati manāpāmanāpehi rūpehī"ti 1- vitthāro. Apica ajjhattikāni cha pāṇakā viya daṭṭhabbāni, bāhirāni tesaṃ gocaravisayāni 2- viyāti evamettha 3- daṭṭhabbato viññātabbo vinicchayoti. @Footnote: 1 pāli. manāpāmanāpesu rūpesu, saṃ.saḷā. 18/316/219 (syā) 2 cha.Ma. gocarā @3 cha.Ma. evampettha

--------------------------------------------------------------------------------------------- page54.

Idāni tesaṃ vipassitabbākāraṃ dassetuṃ cakkhuṃ aniccantiādi āraddhaṃ. Tattha cakkhu tāva hutvā abhāvaṭṭhena aniccanti veditabbaṃ. Aparehipi catūhi kāraṇehi aniccaṃ uppādavayavantato vipariṇāmato tāvakālikato niccapaṭikkhepatoti. Tadeva paṭipīḷanaṭṭhena dukkhaṃ. Yasmā vā etaṃ uppannaṃ ṭhitiṃ pāpuṇāti, ṭhitiyaṃ jarāya kilamati, jaraṃ patvā avassaṃ bhijjati, tasmā abhiṇhasampaṭipīḷanato dukkhamato dukkhavatthuto sukhapaṭikkhepatoti imehi catūhi kāraṇehi dukkhaṃ. Avasavattanaṭṭhena pana anattā. Yasmā vā etaṃ uppannaṃ ṭhitiṃ mā pāpuṇātu, ṭhānappattaṃ mā jiratu, jarappattaṃ mā bhijjatūti imesu tīsu ṭhānesu kassaci vasavattibhāvo natthi, suññaṃ tena vasavattanākārena. Tasmā suññato assāmikato akāmakāriyato attapaṭikkhepatoti imehi catūhi kāraṇehi anattā. Vibhavagatikato pubbāparavasena bhavasaṅkantigamanato pakatibhāvavijahanato ca vipariṇāmadhammaṃ. Idaṃ aniccavevacanameva. Rūpā aniccātiādīsupi eseva nayo. Apicettha ṭhapetvā cakkhuṃ tebhūmikadhammā aniccā, no cakkhu. Cakkhu pana cakkhu ceva aniccañca. Tathā sesadhammā dukkhā, no cakkhu. Cakkhu pana cakkhu ceva dukkhañca. Sesadhammā anattā, no cakkhu. Cakkhu pana cakkhu ceva anattā cāti. Rūpādīsupi eseva nayo. Imasmiṃ pana suttantabhājanīye tathāgatena kiṃ dassitanti. Dvādasannaṃ āyatanānaṃ anattalakkhaṇaṃ. Sammāsambuddho hi anattalakkhaṇaṃ. Dassento aniccena vā dasseti dukkhena vā aniccadukkhehi vā. Tattha "cakkhu attāti yo vadeyya, taṃ na upapajjati. Cakkhussa uppādopi vayopi paññāyati. Yassa kho pana uppādopi vayopi paññāyati attā me uppajjati ca veti cāti iccassa evamāgataṃ hoti, tasmā taṃ na upapajjati, cakkhu attāti yo vadeyya, iti cakkhu anattā"ti 1- imasmiṃ sutte aniccena anattalakkhaṇaṃ dassesi. "rūpaṃ bhikkhave anattā, rūpañca hidaṃ bhikkhave attā abhavissa, na yidaṃ rūpaṃ ābādhāya @Footnote: 1 Ma.u. 14/422/363

--------------------------------------------------------------------------------------------- page55.

Saṃvatteyya, labbhetha ca rūpe `evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī'ti, yasmā ca khobhikkhave rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattati, na ca labbhati rūpe `evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī"ti 1- imasmiṃ sutte dukkhena anattalakkhaṇaṃ dassesi. "rūpaṃ bhikkhave aniccaṃ, yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā, yadanattā taṃ netaṃ mama, nesohamasmi, na me so attā"tiādīsu 2- aniccadukkhehi anattalakkhaṇaṃ dassesi. Kasmā? aniccadukkhānaṃ pākaṭattā. Hatthato hi taṭṭake vā sarake vā kismiñcideva vā patitvā bhinne "aho aniccan"ti vadanti. Evaṃ aniccaṃ pākaṭaṃ nāma. Attabhāvasmiṃ pana gaṇḍapīḷakādīsu vā uṭṭhitāsu khāṇukaṇṭakādīhi vā viddhāsu "aho dukkhan"ti vadanti. Evaṃ dukkhaṃ pākaṭaṃ nāma. Anattalakkhaṇaṃ apākaṭaṃ andhakāraṃ avibhūtaṃ duppaṭivijjhaṃ duddīpanaṃ duppaññāpanaṃ. Aniccadukkhalakkhaṇāni uppādā vā tathāgatānaṃ anuppādā vā paññāyanti, anattalakkhaṇaṃ vinā buddhuppādā na paññāyati, buddhuppādeyeva paññāyati. Mahiddhikā hi mahānubhāvā tāpasaparibbājakā sarabhaṅgasatthārādayopi aniccaṃ dukkhanti vattuṃ sakkonti, anattāti vattuṃ na sakkonti. Sacepi 3- te sampattaparisāya anattāti vattuṃ sakkuṇeyyuṃ, sampattaparisāya maggaphalapaṭivedho bhaveyya. Anattalakkhaṇapaññāpanaṃ hi aññassa kassaci avisayo, sabbaññubuddhānameva visayo. Evametaṃ anattalakkhaṇaṃ apākaṭaṃ. Tasmā satthā anattalakkhaṇaṃ dassento aniccena vā dassesi dukkhena vā aniccadukkhehi vā. Idha pana taṃ aniccadukkhehi dassesīti veditabbaṃ. Imāni pana lakkhaṇāni kissa amanasikārā appaṭivedhā kena paṭicchannattā na upaṭṭhahanti? aniccalakkhaṇaṃ tāva udayabbayānaṃ amanasikārā appaṭivedhā santatiyā paṭicchannattā na upaṭṭhāti. Dukkhalakkhaṇaṃ abhiṇhasampaṭipīḷanassa amanasikārā appaṭivedhā iriyāpathehi paṭicchannattā na upaṭṭhāti. Anattalakkhaṇaṃ @Footnote: 1 vinaYu. 4/20/17 saṃ.kha. 17/59/55 @2 saṃ.kha. 17/15/19 3 cha.Ma. sace hi

--------------------------------------------------------------------------------------------- page56.

Nānādhātuvinibbhogassa amanasikārā appaṭivedhā ghanena paṭicchannattā na upaṭṭhāti. Udayabbayaṃ pana pariggahetvā santatiyā vikopitāya aniccalakkhaṇaṃ yāthāvasarasato upaṭṭhāti. Abhiṇhasampaṭipīḷanaṃ manasikaritvā 1- iriyāpathe ugghāṭite dukkhalakkhaṇaṃ yāthāvasarasato upaṭṭhāti. Nānādhātuyo vinibbhujitvā ghanavinibbhoge kate anattalakkhaṇaṃ yāthāvasarasato upaṭṭhāti. Ettha ca aniccaṃ aniccalakkhaṇaṃ dukkhaṃ dukkhalakkhaṇaṃ anattā anattalakkhaṇanti ayaṃ vibhāgo veditabbo. Tattha aniccanti khandhapañcakaṃ. Kasmā? uppādavayaññathattabhāvā, hutvā abhāvato vā. Uppādavayaññathattaṃ aniccalakkhaṇaṃ, hutvā abhāvasaṅkhāto ākāravikāro vā. "yadaniccaṃ taṃ dukkhana"ti vacanato pana tadeva khandhapañcakaṃ dukkhaṃ. Kasmā? abhiṇhasampaṭipīḷanato. Abhiṇhasampaṭipīḷanākāro dukkhalakkhaṇaṃ. "yaṃ dukkhaṃ tadanattā"ti pana vacanato tadeva khandhapañcakaṃ anattā. Kasmā? avasavattanato. Avasavattanākāro anattalakkhaṇaṃ. Iti aññadeva aniccaṃ dukkhaṃ anattā, aññāni aniccadukkhānattalakkhaṇāni. Pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyoti idaṃ hi sabbampi aniccaṃ dukkhaṃ anattā nāma. Vuttappakārā ākāravikārā aniccadukkhānattalakkhaṇānīti. Saṅkhepato panettha dasāyatanāni kāmāvacarāni. Dve tebhūmikāni sabbesupi sammasanavāro 2- kathitoti veditabbo. Suttantabhājanīyavaṇṇanā niṭṭhitā. ---------------


             The Pali Atthakatha in Roman Book 54 page 50-56. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1134&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1134&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=97              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=1727              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=1734              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=1734              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]