ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                      19. Paṭivedhānuyogādivaṇṇanā
     [217] Bhavaṃ nissāya pañhe bhavanti upapattibhavaṃ.
     [218] Vedanaṃ vediyamānapañhe vedanaṃ vediyamāno pariggahitavedano
yogāvacarova pajānāti, bālaputhujjano nappajānāti.
@Footnote: 1 cha.Ma......ādisuttavasena   2 saṃ.sa. 15/171/163

--------------------------------------------------------------------------------------------- page158.

[224] Kāyānupassanādipañho 1- uttānatthoyeva. 2- [226] Pārāyanakathāya 3- suññato lokaṃ avekkhassūti sattasuññatāvasena khandhalokaṃ olokehīti attho. [228] Puggalo avekkhatīti sakavādīpucchā. Paravādissa hi "suññato lokaṃ avekkhassū"ti gāthāya yo avekkhati, so puggaloti laddhi, tasmā naṃ evaṃ pucchati. Saha rūpenāti rūpakāyena saddhiṃ, tato anissito 4- hutvāti attho. Idaṃ pañcavokāravasena anujānitvā puna taṃ jīvanti puṭṭho suttavirodhabhayeneva paṭikkhipati. Vinā rūpenāti idaṃ catuvokāravasena anujānitvā puna aññaṃ jīvanti puṭṭho suttavirodhabhayeneva paṭikkhipati. "abbhantaragato"ti ca "bahiddhā nikkhamitvā"ti ca idaṃ "saha rūpena vinā rūpenā"ti heṭṭhā vuttassa lakkhaṇavacanaṃ. Tattha abbhantaragatoti rūpassa antogato, ito vā eto vā 5- anikkhamitvā rūpaparicchedavaseneva ṭhapito 6- hutvāti attho. Nikkhamitvāti rūpaparicchedaṃ atikkamitvā, rūpaṃ anissito hutvāti attho. [231] Anattāti attanā jīvena puggalena rahito, ekadhammepi puggalo natthīti attho. Evaṃ sabbasuttānaṃ āgamaṭṭhakathāsu vuttanayeneva attho veditabbo. Idaṃ 7- pana sandhāya bhāsitamattameva vakkhāma. [237] Vuttaṃ bhagavatā sappikumbhotiādi "sabbāva desanā yathāvutta- vaseneva 8- atthato na gahetabbā"ti dassanatthaṃ ābhataṃ. Yathā hi suvaṇṇaṃ gahetvā kato suvaṇṇavikāro kumbho suvaṇṇakumbhoti vuccati, na evaṃ sappiṃ gahetvā kato sappissa vikāro sappikumbho nāma atthi. Yasmiṃ pana kumbhe pakkhittaṃ, so sappikumbho nāmāti ayamettha attho. Telakumbhādīsupi eseva @Footnote: 1 cha.Ma......pañhā 2 cha.Ma. uttānatthāyeva 3 cha.Ma. pārāyanagāthāya @4 cha.Ma. anissaṭo 5 cha.Ma. etto vā 6 cha.Ma. ṭhito @7 cha.Ma. idha 8 cha.Ma. yathāruta.....

--------------------------------------------------------------------------------------------- page159.

Nayo. Yathā ca nibbānaṃ niccaṃ dhuvaṃ, na evaṃ bhattaṃ vā yāgu vā atthi. Kālaparicchedaṃ pana akatvā divase divase dassāmāti paññattivasena 1- "niccabhattaṃ dhuvayāgū"ti vuccatīti ayamettha attho. "atthi puggalo attahitāya paṭipanno"tiādīsupi yathā rūpādayo dhammā paccattalakkhaṇasāmaññalakkhaṇavasena atthi, na evaṃ puggalo. Rūpādīsu pana sati evaṃnāmo evaṃgottoti vohāroti. 2- Iti iminā lokavohārena lokasammatiyā lokaniruttiyā atthi puggaloti ayamettha attho. Vuttampi cetaṃ bhagavatā "imā kho citta lokasamaññā lokaniruttiyo lokavohārā lokapaññattiyo"ti. 3- Rūpādidhammā pana vināpi lokasammatiṃ paccattasāmaññalakkhaṇavasena paññāpanato atthīti ayamettha attho. Buddhānaṃ pana dve kathā sammatikathā ca paramatthakathā ca. Tattha satto puggalo devo brahmātiādikā sammatikathā nāma. Aniccaṃ dukkhaṃ anattā khandhā dhātuyo āyatanāni satipaṭṭhānā sammappadhānātiādikā paramatthakathā nāma. Tattha yo sammatiyā desanāya sattoti vā .pe. Brahmāti vāti vutte jānituṃ paṭivijjhituṃ niyyātuṃ arahattajayaggāhaṃ gahetuṃ sakkoti, tassa bhagavā āditova sattoti vā puggaloti vā posoti vā devoti vā brahmāti vā katheti. Yo paramatthadesanāya aniccanti vā dukkhanti vātiādīsu aññataraṃ sutvāva jānituṃ paṭivijjhituṃ niyyātuṃ arahattajayaggāhaṃ gahetuṃ sakkoti, tassa aniccantiādīsu aññataraṃ katheti. Tathā sammatikathāya bujjhanakasattassa na paṭhamaṃ paramatthakathaṃ katheti, sammatikathāya pana bodhetvā pacchā paramatthakathaṃ katheti. Paramatthakathāya bujjhanakasattassāpi na paṭhamaṃ sammatikathaṃ katheti, paramatthakathāya @Footnote: 1 cha.Ma. paññattavasena 2 cha.Ma. vohāro hoti 3 dī.Sī. 9/440/195

--------------------------------------------------------------------------------------------- page160.

Pana bodhetvā pacchā sammatikathaṃ katheti. Pakatiyā pana paṭhamameva 1- sammatikathaṃ kathetvā pacchā 1- paramatthakathaṃ kathentassa desanā sukhākārā 2- hoti, tasmā buddhā paṭhamaṃ sammatikathaṃ kathetvā pacchā paramatthakathaṃ kathenti. Te sammatikathaṃ kathentāpi saccameva sabhāvameva amusāva kathenti, paramatthakathaṃ kathentāpi saccameva sabhāvameva amusāva kathenti. Ayañhi:- duve saccāni akkhāsi sambuddho vadataṃ varo sammatiṃ paramatthañca tatiyaṃ nūpalabbhati. Tattha:- "saṅketavacanaṃ saccaṃ lokasammatikāraṇaṃ paramatthavacanaṃ saccaṃ dhammānaṃ tathalakkhaṇan"ti. Aparo nayo:- dve bhagavato desanā paramatthadesanā ca khandhādivasena sammatidesanā ca sappikumbhādivasena. Na hi bhagavā samaññaṃ atidhāvati. Tasmā "atthi puggalo"ti vacanamattato abhiniveso na kātabbo. Satthārā hi:- paññattiṃ anatikkamma paramattho pakāsito samaññaṃ nātidhāveyya tasmā aññopi paṇḍito paramatthaṃ pakāsento samaññaṃ nātidhāvaye. Sesaṃ sabbattha uttānatthamevāti. Puggalakathā niṭṭhitā. ---------- @Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti 2 cha.Ma. lūkhākārā


             The Pali Atthakatha in Roman Book 55 page 157-160. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3528&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3528&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=525              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2516              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2642              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2642              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]