ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 55 : PALI ROMAN Panca.A. (paramatthadi.)

page161.

2. Parihanikatha 1. Vadayuttiparihanivannana [239] Idani parihanikatha nama 1- hoti. Parihanidhammo aparihanidhammo, dveme bhikkhave dhamma sekhassa bhikkhuno parihanaya samvattanti, 2- pancime bhikkhave dhamma samayavimuttassa bhikkhuno parihanaya samvattantiti 3- evamadini hi suttani nissaya samitiya vajjiputtaka sabbatthivadino ekacce ca mahasamghika arahatopi parihanim icchanti, tasma te va hontu anneyeva va, yesam ayam laddhi, tesam laddhibhindanattham parihayati araha arahattati puccha sakavadissa. Tattha 4- parihayatiti dve parihaniyo pattaparihani ca appattaparihani ca. Tattha "dutiyampi kho ayasma godhiko tamha samayikaya cetovimuttiya parihayi"ti 5- ayam pattaparihani nama. "ma vo samannatthikanam satam samannattho parihayi"ti 6- ayam appattaparihani. Tasu idha pattaparihani adhippeta. Tanhi sandhaya amantati patinna paravadissa. Sakasamaye pana imam pattaparihanim nama lokiyasamapattiyava icchanti, na arahattadihi samannaphalehi. Parasamayepi nam sabbasamannaphalesu sabbabhavesu sabbakalesu sabbesanca puggalanam na icchanti, tam pana tesam laddhimattamevati sabbam laddhijalam bhinditum puna sabbatthatiadina nayena desana vaddhita. Tattha yasma paravadi kammena 7- parihayitva sotapattiphale thitassa arahato parihanim na icchati, upari phalesu thitasseva icchati. Yasma ca @Footnote: 1 cha.Ma. nama-saddo na dissati 2 an. duka. 20/185/92 @3 an.pancaka. 22/149/193 (sya) 4 cha.Ma. tatra @5 sam.sa. 15/159/145 6 Ma.mu. 12/417/372 7 cha.Ma. kamena

--------------------------------------------------------------------------------------------- page162.

Ruparupabhavesu thitassa na icchati, kammaramatadinam pana parihaniyadhammanam bhavato kamabhave thitasseva icchati, tasma "sabbattha"ti puttho patikkhipati. Puna dalham katva puttho kamabhavam sandhaya patijanati. Sabbasmimpi hi kamabhave parihanikara kamaguna atthi, tasma tattha parihayatiti tassa laddhi. Tatiyapucchaya parihaniti parihanikare dhamme pucchati. Tattha yasma parihani nama kammaramatadidhamma, visesato va kamaragabyapadaeva, te ca ruparupabhave natthi, tasma "na hevan"ti patikkhepo paravadissa. Sabbadati kalapuccha. Tattha pathamapanhe yonisomanasikarakale aparihayanato patikkhipati. Dutiye ayonisomanasikaroto rattibhage va divasabhage va sabbada parihayanato patijanati. Tatiye parihanikaradhammasamayoge sati muhuttameva parihani nama hoti, tato pubbe aparihinassa paccha parihinassa ca parihani nama natthiti patikkhipati. Sabbeva arahantoti panhanam pathamasmim tikkhindriye sandhaya patijanati. 1- Dutiyasmim mudindriye sandhaya patijanati. Tatiyasmimpi tikkhindriyava adhippeta. Tesanhi sabbesampi parihani na hotiti tassa laddhi. Setthiudaharane pathamapuccha paravadissa, dutiya sakavadissa. Tatrayamadhippayo:- yam mam tumhe pucchatha "araha arahatta parihayanto catuhi phalehi parihayati"ti, tatra vo patipucchami "catuhi satasahassehi setthi setthittam karento 2- satasahassehi parihino 3- setthi setthitta parihino hoti"ti. Tato sakavadina ekadesena parihanim sandhaya "amanta"ti vutte sabbasapateyya parihino hotiti pucchati. Tatha aparihinatta sakavadi na hevanti vatva atha @Footnote: 1 cha.Ma. patikkhipati 2 cha.Ma. karonto 3 cha.Ma. parihine

--------------------------------------------------------------------------------------------- page163.

Nam "evameva arahapi parihayati ca, na ca catuhi phalehi"ti uppannaladdhikam dutiyam bhabbapanham pucchati. Paravadi setthino abhabbataya niyamam apassanto patijanitva arahato catuhi phalehi parihanibhabbatam puttho "niyato sambodhiparayano"ti 1- vacanassa ayoniso attham gahetva laddhiyam thito sotapattiphalato parihayitum abhabbatam sandhaya patikkhipati, tam panassa laddhimattamevati. Ettavata vadayutti nama nitthita hoti. ----------- 2. Ariyapuggalasamsandanaparihanivannana [240] Idani ariyapuggalasamsandana araddha. Tattha yasma keci arahatova parihanim icchanti, keci anagaminopi, keci sakadagaminopi. 2- Sotapannassa pana sabbepi na icchantiyeva. Ye arahatta parihayitva anagamisakadagamibhumibhave 3- thita, tesam parihanim icchanti, na itaresam anagamisakadagaminam. Sotapannassa pana tepi sabbadapi 4- na icchantiyeva, tasma peyyalamukhena puccha kata. Tattha tesam laddhivasena patinna ca patikkhepo ca veditabba. "parihayati anagami anagamiphala"ti hi panhasmim ye anagamino parihanim na icchanti, tesam vasena patikkhePo. Ye pakatianagamino va arahatta parihayitva thitaanagamino va parihanim icchanti, tesam vasena patinnati idamettha nayamukham. Tassanusarena sabbapeyyala atthato veditabba. [241] Yam panettha "sotapattiphalassa anantara arahattamyeva sacchikaroti"ti vuttam, tam parihinassa puna vayamato arahattuppattim 5- sandhaya vuttam. Itaro tam 6- sotapattiphalanantaram arahattassa abhava patikkhipati. @Footnote: 1 an.catukka. 21/88/100 2 cha.Ma. sakadagamissapi 3 cha.Ma. anagamisakadagamibhave @4 cha.Ma. sabbathapi 5 cha.Ma. arahattappattim 6 cha.Ma. ayam patho na dissati

--------------------------------------------------------------------------------------------- page164.

[242] Tato param "parihani namesa kilesappahanassa va mandataya bhaveyya, maggabhavanadinam va anadhigamataya 1- saccanam va adassanena"ti evamadinam vasena anuyunjitum kassa bahutara kilesa pahinatiadi vuttam. Tam sabbam uttanadhippayameva suttanam panattho agamatthakathasu vuttanayeneva veditabbo. [262] Samayavimutto araha arahatta parihayatiti ettha mudindriyo samayavimutto, tikkhindriyo asamayavimuttoti tesam laddhi. Sakasamaye pana avasippatto jhanalabhi samayavimutto, vasippatto jhanalabhi ceva sabbe ca ariyapuggala ariye vimokkhe asamayavimuttati sannitthanam. So pana tam attano laddhim gahetva "samayavimutto parihayati, itaro na parihayati"ti aha. Sesamettha uttanatthamevati. 2- Ariyapuggalasamsandanaparihanivannana nitthita. ------------- 3. Suttasadhanaparihanivannana [265] Idani suttasadhana 3- hoti. Tattha uccavacati uttamahinabhedato ucca ca avaca ca. Patipadati patipada. Samanena pakasitati buddhasamanena jotita. Sukhapatipada hi khippabhinna ucca, dukkhapatipada dandhabhinna avaca. Itara dve ekenangena ucca, ekena avaca. Pathamam vuttaeva va ucca, itara tissopi avaca. Taya cetaya uccavacaya patipadaya na param digunam yanti, ekena maggena dvikkhattum nibbanam na gacchantiti attho. Kasma? yena maggena ye kilesa pahina, tena tesam puna appahatabbato. Etena parihanidhammabhavam dipeti. Nayidam ekagunam mutanti tanca idam param ekavaramyeva phusanarahampi 4- na hoti. Kasma? Ekena maggena sabbakilesanam appahanato. Etena ekamaggeneva arahattabhavam dipeti. @Footnote: 1 cha.Ma. anadhimattataya 2 cha.Ma. iti-saddo na dissati @3 ka. suttasodhana 4 cha.Ma. phusanaraham

--------------------------------------------------------------------------------------------- page165.

Atthi chinnassa chediyanti chinnassa kilesavattassa puna chinditabbam kinci atthiti pucchati. Itaro tikkhindriyam sandhaya patikkhipitva puna puttho mudindriyam sandhaya patijanati. Sakavadi suttam aharitva natthibhavam dasseti. Tattha oghapasoti kilesogho ceva kilesapaso ca. [266] Katassa paticayoti bhavitamaggassa puna bhavana. Idhapi patikkhepa- patijananani purimanayeneva veditabbani. [267] Parihanaya samvattantiti paravadina abhatasutte panca dhamma appattaparihanaya ceva lokiyasamapattiparihanaya ca samvattanti. Na 1- so pana pattassa arahattaphalassa parihanaya sallakkheti. Teneva nam 2- atthi arahato kammaramatati aha. Itaropi asamayavimuttam sandhaya patikkhipitva itaram sandhaya patijanati. Kamaragavasena va pavattamanam tam 3- patikkhipitva itaratha pavattamanam patijanati. Ragadinam pana atthitam puttho patijanitum na sakkoti. [268] Kim pariyutthitoti kena pariyutthito anubaddho ajjhottharito 4- va hutvati attho. Anusayapucchayapi tikkhindriyamudindriyavaseneva patikkhepa- patijananani veditabbani. Kalyananusayoti vacanamattasamannena va patijanati. Rago upacayam gacchatiti bhavanaya pahinam sandhayaha. Parato dosamohesupi eseva nayo. Sakkayaditthadinam pana dassanena pahinatta upacayam na gacchati. 5- Sesam sabbattha uttanamevati. Suttasadhanaparihanivannana nitthita. Parihanikatha nitthita. ----------- @Footnote: 1 cha.Ma. ayam saddo na dissati 2 cha.Ma. ayam patho na dissati @3 Ma. pavattamanatam 4 cha.Ma. ajjhotthato 5 cha.Ma. na icchati


             The Pali Atthakatha in Roman Book 55 page 161-165. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=3600&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=3600&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=526              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=2637              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=2708              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=2708              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]