บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
6. Jarāmaraṇakathāvaṇṇanā [726-727] Idāni jarāmaraṇakathā nāma hoti. Tattha jarāmaraṇaṃ nāma aparinipphannattā lokiyanti vā lokuttaranti vā na vattabbaṃ. "lokiyā dhammā lokuttarā dhammā"ti hi duke jarāmaraṇaṃ neva lokiyapade, na lokuttarapade niddiṭṭhaṃ. Tattha yesaṃ imaṃ lakkhaṇaṃ anādiyitvā lokuttarānaṃ dhammānaṃ jarāmaraṇaṃ lokuttaranti laddhi seyyathāpi mahāsaṃghikānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Sesamettha yathāpālimeva niyyātīti. Jarāmaraṇakathāvaṇṇanā niṭṭhitā. ---------The Pali Atthakatha in Roman Book 55 page 280. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6317 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6317 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A= Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]