![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
3. Karuṇākathāvaṇṇanā [807-808] Idāni karuṇākathā nāma hoti. Tattha piyāyitānaṃ vatthūnaṃ vipattiyā sarāgānaṃ rāgavasena karuṇāpaṭirūpikaṃ pavattiṃ disvā "rāgova karuṇā nāma, so ca bhagavato natthi, tasmā natthi buddhassa bhagavato karuṇā"ti yesaṃ laddhi seyyathāpi uttarāpathakānaṃ, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Atha naṃ "karuṇā nāmesā nikkilesatāya ceva sattārammaṇatāya ca cetovimuttitāya ca ekādasānisaṃsatāya ca mettādīhi samānajātikā, tasmā yadi @Footnote: 1 cha.Ma. desanaṃ Bhagavato karuṇā natthi, mettādayopi tassa na siyun"ti codetuṃ natthi buddhassa bhagavato mettātiādimāha. Akāruṇikoti pañhe tathārūpaṃ vohāraṃ apassanto paṭikkhipati. Sesamettha uttānatthamevāti. Karuṇākathāvaṇṇanā niṭṭhitā. --------------The Pali Atthakatha in Roman Book 55 page 298-299. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6723 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6723 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A= Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]