![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
21. Ekavīsatimavagga 1. Sāsanakathāvaṇṇanā [878] Idāni sāsanakathā nāma hoti. Tattha tisso saṅgītiyo sandhāya "sāsanaṃ navaṃ katan"ti ca "atthi koci tathāgatasāsanaṃ navaṃ karotī"ti ca "labbhā tathāgatasāsanaṃ navaṃ kātun"ti ca yesaṃ laddhi seyyathāpi ekaccānaṃ uttarāpathakānaṃ, te sandhāya tīsupi kathāsu pucchā sakavādissa, paṭiññā itarassa. Satipaṭṭhānātiādi sāsanaṃ nāma satipaṭṭhānādayo ceva ariyadhammā kusalādīnañca desanā. Tattha yesaṃ bhagavatā desitā satipaṭṭhānādayo, ṭhapetvā te aññesaṃ vā satipaṭṭhānādīnaṃ karaṇena akusalādīnaṃ vā kusalādibhāvakaraṇena sāsanaṃ navaṃ kataṃ nāma bhaveyya, kintaṃ evaṃ kataṃ kenaci, atthi vā koci evaṃ karoti, labbhā vā evaṃ kātunti tīsupi pucchāsu codanatthaṃ vuttaṃ. Sesaṃ sabbattha yathāpālimeva niyyātīti. Sāsanakathāvaṇṇanā niṭṭhitā. --------------The Pali Atthakatha in Roman Book 55 page 314. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7073 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7073 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A= Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]