ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 7 : PALI ROMAN Ma.A. (papa–ca.1)

     Tattha viddasunoti paṇḍitassa. Anuruddhapaṭiviruddhassāti rāgena anuruddhassa
kodhena paṭiviruddhassa. Papañcārāmassa papañcaratinoti attha āramanti etthāti
ārāmo. Papañco ārāmo assāti papañcārāmo. Papañce 1- rati assāti papañcarati.
Papañcoti ca mattapamattākārabhāvena pavattānaṃ taṇhādiṭṭhimānānaṃ etaṃ adhivacanaṃ.
Idha pana taṇhādiṭṭhiyova adhippetā. Sarāgassātiādīsu pañcasu ṭhānesu
ekova kileso āgato. Tassa ākāranānattaṃ veditabbaṃ. Sarāgassāti hi
vuttaṭṭhāne pañcakāmaguṇikarāgavasena gahito. Sataṇhassāti bhavataṇhāvasena.
Saupādānassāti gahaṇavasena. Anuruddhapaṭiviruddhassāti yugalavasena. Papañcarāmassāti
papañcuppattidassanavasena. Sarāgassāti vā ettha akusalamūlavasena gahito.
Sataṇhassāti ettha taṇhāpaccayā upādānavasena. 2- Sesaṃ purimasadisameva. Thero
panāha "kasmā evaṃ viddhaṃsetha, ekoyeva hi ayaṃ lobho rajjanavasena rāgoti
vutto. Taṇhākaraṇavasena pana 3- taṇhā gahaṇaṭṭhena upādānaṃ. Yugalavasena
anurodhapaṭivirodho. Papañcuppattiyaṭṭhena 4- papañco"ti.
     [142] Idāni imesaṃ kilesānaṃ mūlabhūtaṃ diṭṭhivādaṃ dassento dvemā
bhikkhave diṭṭhiyotiādimāha.
     Tattha bhavadiṭṭhīti sassatadiṭṭhi. Vibhavadiṭṭhīti ucchedadiṭṭhi. Bhavadiṭṭhiṃ
allīnāti taṇhādiṭṭhivasena sassatadiṭṭhiṃ allīnā. Upagatāti taṇhādiṭṭhivaseneva
upagatā. Ajjhositāti taṇhādiṭṭhivaseneva anupaviṭṭhā. Vibhavadiṭṭhiyā te
paṭiviruddhāti te sabbe ucchedavādīhi saddhiṃ "tumhe andhabālā na jānātha, sassato
ayaṃ loko, nāyaṃ loko ucchijjatī"ti paṭiviruddhā niccaṃ kalahabhaṇḍanapasutā viharanti.
Dutiyavārepi eseva nayo.
     Samudayañcātiādīsu dve diṭṭhīnaṃ samudayā khaṇikasamudayo paccayasamudayo
ca. Khaṇikasamudayo diṭṭhīnaṃ nibbatti. Paccayasamudayo aṭṭhaṭṭhānāni. Seyyathīdaṃ,
@Footnote: 1 Ma. papañcova    2 cha.Ma. upādānadassanavasena   3 cha.Ma. ayaṃ saddo na dissati
@4 cha.Ma. papañcuppattidassanaṭṭhena
Khandhāpi diṭṭhiṭṭhānaṃ, avijjāpi, phassopi, saññāpi, vitakkopi, ayoniso-
manasikāropi, pāpamittopi, parato ghosopi diṭṭhiṭṭhānaṃ. "khandhā hetu khandhā
paccayo diṭṭhīnaṃ *- upādāya samuṭṭhānaṭṭhena. Evaṃ khandhāpi diṭṭhiṭṭhānaṃ.
Avijjā, phasso, saññā, vitakko, ayonisomanasikāro, pāpamitto,
paratoghoso hetu paratoghoso paccayo diṭṭhīnaṃ upādāya samuṭṭhānaṭṭhena. Evaṃ
paratoghosopi diṭṭhiṭṭhānaṃ". 1- Atthaṅgamāpi dveyeva khaṇikatthaṅgamo paccayatthaṅgamo
ca. Khaṇikatthaṅgamo nāma khayo vayo bhedo paribhedo aniccatā antaradhānaṃ.
Paccayatthaṅgamo nāma sotāpattimaggo. Sotāpattimaggo hi diṭṭhīnaṃ samugghātoti 2-
vutto.
     Assādanti diṭṭhimūlakaṃ ānisaṃsaṃ. Sandhāya vuttaṃ "yaṃdiṭṭhiko satthā hoti,
taṃdiṭṭhikā sāvakā honti. Yaṃdiṭṭhikaṃ 3- satthāraṃ sāvakā sakkaronti, garukaronti,
mānenti, pūjenti, labhanti tatonidānaṃ cīvarapiṇḍapātasenāsanagilānapaccaya-
bhesajjaparikkhārānaṃ. 4- Ayaṃ bhikkhave diṭṭhiyā diṭṭhadhammiko ānisaṃso"ti.
Ādīnavanti. Diṭṭhiggahaṇamūlakaṃ upaddavaṃ. So vaggulivattaṃ 5- ukkuṭikappadhānaṃ
kaṇṭakāpassayatā pañcātapatappanaṃ 6- 7- maruppapātapatanaṃ kesamassulocanaṃ
appāṇakajjhānantiādīnaṃ 7- vasena veditabbo. Nissaraṇanti diṭṭhīnaṃ nissaraṇaṃ nāma
nibbānaṃ. Yathābhūtaṃ nappajānantīti ye etaṃ sabbaṃ yathāsabhāvaṃ na jānanti. Na
parimuccanti dukkhasmāti sakalavaṭṭadukkhato na parimuccanti. Iminā etesaṃ niṭṭhā
nāma natthīti dasseti. Parimuccanti dukkhasmāti sakalavaṭṭadukkhato parimuccanti.
Iminā etesaṃ niṭṭhā nāma atthīti dvinnaṃ aṭṭakārakānaṃ aṭṭaṃ chindanto viya
sāsanasmiṃyeva niṭṭhāya atthitaṃ patiṭṭhapeti.
     [143] Idāni diṭṭhicchedanaṃ dassento cattārimāni bhikkhave
upādānānītiādimāha. Tesaṃ vitthārakakā visuddhimagge vuttāyeva.
@Footnote: * pāli. diṭṭhiṭṭhānaṃ, 1. khu. paṭi. 31/304/200 diṭṭhikathā (syā)
@2 cha.Ma. diṭṭhiṭṭhānasamugghātoti  3 cha.Ma. yaṃdiṭṭhikā  4 cha.Ma......parikkhāraṃ
@5 cha.Ma. vaggulivataṃ 6 Sī. pañcatāpatappanaṃ
@7-7 cha.Ma. sānupapātapatanaṃ kesamassuluñcanaṃ appāṇakaṃ jhānanti
     Sabbupādānapariññāvādā paṭijānamānāti mayaṃ sabbesaṃ upādānānaṃ
pariññaṃ samatikkamaṃ vadāmāti evaṃ paṭijānamānā. Na sammā sabbupādānapariññaṃ
paññapentīti sabbesaṃ upādānānaṃ samatikkamaṃ sammā na paññapenti. Keci
kāmupādānamattassa pariññaṃ paññapenti, keci diṭṭhupādānamattassa paññapenti,
keci sīlabbatupādānamattassāpi. 1- Attavādupādānassa pana pariññaṃ paññapento
nāma natthi. Tesaṃ pana bhedaṃ dassento kāmupādānassa pariññaṃ paññapentītiādimāha.
Tattha sabbepi kāmupādānassa pariññaṃ paññapentiyeva, channavuti
pāsaṇḍāpi hi "kāmā kho pabbajitena na sevitabbā"ti vatthupaṭisevanako 2-
kappatīti na paññapenti, akappiyameva katvā paññapenti. Ye pana sevanti,
te theyyena sevanti. Tena vuttaṃ "kāmupādānassa pariññaṃ paññapentī"ti.
     Yasmā "natthi dinnan"tiādīni gahetvā caranti. "sīlena suddhi vatena
suddhi na 3- bhāvanāya suddhī"ti gaṇhanti, attupaladdhiṃ nappajahanti, tasmā na
diṭṭhupādānassa, na sīlabbatupādānassa, attavādupādānassa pariññaṃ paññapenti.
Taṃ kissa hetūti taṃ apaññāpanaṃ etesaṃ kissa hetu kiṃ kāraṇā. Imāni hi
te bhontoti yasmā te bhonto imāni tīṇi kāraṇāni yathāsabhāvato na
jānantīti attho. Ye panettha dvinnaṃ pariññānaṃ paññāpanakāraṇaṃ diṭṭhiñceva
sīlabbatañca "etaṃ pahātabban"ti yathāsabhāvato jānanti. Te sandhāya parato dve
vārā vuttā. Tattha ye "atthi dinnan"tiādīni gaṇhanti, te diṭṭhupādānassa
pariññaṃ paññapenti. Ye pana "sīlena suddhi, vatena suddhi, bhāvanāya suddhī"ti 4-
gaṇhanti, te sīlabbatupādānassapi pariññaṃ paññapenti. Attavādupādānassa
pariññaṃ pana ekopi parato 5- paññapetuṃ na sakkoti. Aṭṭhasamāpattilābhinopi
hi candimasuriye pāṇinā parimajjitvāva samānāpi 6- ca titthiyā tisso pariññā
paññapenti. Attavādaṃ 7- pana 8- muñcituṃ na sakkonti. Tasmā punappunaṃ
vaṭṭasmiṃyeva patanti, paṭhavījigucchanasasako viya hi ete.
@Footnote: 1 cha.Ma. sīlabbatupādānassāpi  2 cha.Ma. vatthupaṭisevanaṃ kāmaṃ
@3 cha.Ma. na-saddo na dissati  4 cha.Ma. "na sīlena suddhi, na vatena suddhi,
@na bhāvanāya suddhīti  5 cha.Ma. idaṃ padaṃ na dissati   6 cha.Ma. caramānāpi
@7 Sī. attavādupādānaṃ  8 cha.Ma. ayaṃ saddo na dissati
     Tatthāyaṃ atthasallāpikā upamā:- paṭhavī kira sasakaṃ āha "bho sasakā"ti.
Sasako āha "ko eso"ti. "kasmā mameva upari sabbairiyāpathe kappento
uccārapassāvaṃ karonto maṃ na jānasī"ti. "suṭṭhu tayā ahaṃ diṭṭho, mayā
akkantaṭṭhānañhi 1- aṅgulaggehi phuṭṭhaṭṭhānaṃ viya hoti, vissaṭṭhaudakaṃ
appamattakaṃ, karīsaṃ katakaphalamattaṃ hatthiassādīhi pana akkantaṭṭhānaṃpi mahantaṃ,
passāvopi nesaṃ ghaṭamatto hoti, uccāro pacchimatto hoti, alaṃ mayhaṃ tayā"ti
uppatitvā aññasmiṃ ṭhāne patito. Tato naṃ paṭhavī āha "aho dūraṅgatosi 2- nanu mayhaṃ
upariyeva patitosī"ti. So puna taṃ jigucchanto uppatitvā aññattha patito,
evaṃ vassasahassaṃpi uppatitvā patamāno sasako paṭhaviṃ muñcituṃ na sakkoti.
Evameva titthiyā sabbupādānapariññaṃ paññapentāpi kāmupādānadīnaṃ tiṇṇaṃyeva
samatikkamaṃ paññapenti. Attavādaṃ pana muñcituṃ na sakkonti, asakkontā punappunaṃ
vaṭṭasmiṃyeva patantīti.
     Evaṃ yaṃ titthiyā samatikkamituṃ na sakkonti, tassa vasena diṭṭhicchedavādaṃ
vatvā idāni pasādacchedavādaṃ dassento evarūpe kho bhikkhave dhammavinayetiādimāha.
Tattha dhammavinayeti dhamme ceva vinaye ca, ubhayenapi aniyyānikasāsanaṃ dasseti. "yo
satthari pasādo so na sammaggato"ti aniyyānikasāsanasmiṃ hi satthā kālaṃ
katvā sīhopi hoti, byagghopi hoti, dīpipi acchopi taracchopi. Sāvakā panassa
migāpi sūkarāpi sasakāpi 3- honti, so "ime mayhaṃ pubbe upaṭṭhākā
paccayadāyakā"ti khantiṃ vā mettaṃ vā anuddayaṃ vā akatvā tesaṃ upari patitvā
lohitaṃ pivati, thūlathūlamaṃsānipi khādati. Satthā vā pana viḷāro 4- hoti, sāvakā
kukkuṭā vā musikā vā. Atha ne vuttanayeneva anukampaṃ akatvā khādati.
Athavā satthā nirayapālo hoti, sāvakā nerayikasattā. So "ime mayhaṃ pubbe
upaṭṭhākā paccayadāyakā"ti anukampaṃ akatvā vividhā kammakaraṇā karoti,
ādittepi rathe yojeti, aṅgārapabbataṃpi āropeti, 5- lohakumbhiyaṃ siraṃ khipati, 5-
@Footnote: 1 cha.Ma. akkantaṭṭhānampi   2 cha.Ma. are dūraṃ gatopi   3 cha.Ma. pasadāpi
@4 cha.Ma. biḷāro         5-5  cha.Ma. lohakumbhiyampi khipati
Anekehipi dukkhadhammehi sampayojeti. Sāvakā vā pana kālaṃ katvā sīhādayo
honti, satthā migādīsu aññataro. Te "imaṃ mayaṃ pubbe catūhi paccayehi
upaṭṭhahimhā, satthā no ayan"ti tasmiṃ khantiṃ vā mettaṃ vā anuddayaṃ vā
akatvā vuttanayeneva anayabyasanaṃ pāpenti. Evaṃ aniyyānikasāsane yo satthari
pasādo, so na sammaggato hoti. Kañci kālaṃ gantvāpi pacchā vinassatiyeva.
     Yo dhamme pasādoti aniyyānikasāsanasmiṃ hi dhamme pasādo nāma,
uggahitapariyāpuṇitadhāritavācitamattake 1- tantidhamme pasādo hoti, vaṭṭamokkho
panettha natthi. Tasmā yo ettha pasādo, so punappunaṃ vaṭṭameva gambhīraṃ
karotīti sāsanasmiṃ asammaggato asabhāvato akkhāyati.
     Yā sīlesu paripūrakāritāti yāpi 2- aniyyānikasāsane ajasīlādīnaṃ vasena
paripūrakāritā, sāpi yasmā vaṭṭamokkhaṃ bhavanissaraṇaṃ na sampāpeti. Sampajjamānā
pana tiracchānayoniṃ āvahati, vipaccamānā nirayaṃ, tasmā na samgaggato 3- akkhāyati.
Yā sahadhammikesūti aniyyānikasāsanasmiṃ hi ye sahadhammikā, tesu yasmā ekacce
kālaṃ katvā sīhādayopi honti, ekacce migādayo. Tattha sīhādibhūtā "ime
amhākaṃ sahadhammikā ahesun"ti migādibhūtesu khantiādīni akatvā pubbe
vuttanayeneva nesaṃ mahādukkhaṃ uppādenti. Tasmā ettha sahadhammikesu piyamanāpatāpi
asammaggatā akkhāyati.
     Imaṃ 4- pana sabbaṃpi kāraṇabhedaṃ ekato katvā dassento bhagavā taṃ kissa
hetu evaṃ hetaṃ bhikkhave hotītiādimāha. Tatrāyaṃ saṅkhepattho:- evaṃ hetaṃ bhikkhave
hoti, yaṃ mayā vuttaṃ "yo satthari pasādo so na sammaggato hotī"ti 5- ādi, taṃ
evametaṃ 6- hoti. Kasmā? yasmā te pasādādayo durakkhāte dhammavinaye .pe.
Asammāsambuddhappavediteti, ettha hi yathātanti kāraṇatthe nipāto. Tattha
durakkhāteti dukkathite, dukkathitattāyeva duppavedite. So panesa yasmā maggaphalatthāya
@Footnote: 1 cha.Ma. uggahitapariyāpuṭa....  2 cha.Ma. yāpi ca       3 cha.Ma. sammaggatā
@4 cha.Ma. idaṃ               5 cha.Ma. akkhāyatīti     6 cha.Ma. evameva
Na niyyāti, tasmā aniyyāniko. Rāgādīnaṃ upasamāya asaṃvattanato anupasamasaṃvattaniko.
Na sammāsambuddhena sabbaññunā paveditoti asammāsambuddhappavedito. Tasmiṃ
aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite. Ettāvatā bhagavā
titthiyesu pasādo surāpītasiṅgāle pasādo viya niratthakoti dassesi.
     Eko kira kāṇasiṅgālo 1- rattiṃ nagaraṃ paviṭṭho surājallikaṃ khāditvā
punnāgavane nipajjitvā niddāyanto suriyuggamane pabujjhitvā cintesi
"imasmiṃ kāle na sakkā gantuṃ, bahū amhākaṃ verino, ekaṃ vañcetuṃ vaṭṭatī"ti.
So ekaṃ brāhmaṇaṃ gacchantaṃ disvā imaṃ vañcissāmīti 2- "ayya brāhmaṇā"ti
āha. Ko eso brāhmaṇaṃ pakkosatīti. Ahaṃ sāmi ito tāva ehīti. Kiṃ
bhoti. Maṃ bahigāmaṃ nehi, ahante dve kahāpaṇasatāni dassāmīti. Sopi nayissāmīti
taṃ pādesu gaṇhi. Ayya 3- bāla brāhmaṇa na mayhaṃ kahāpaṇā chaḍḍitakā
atthi, dullabhā kahāpaṇā, sādhukaṃ maṃ gaṇhāhīti. Kathaṃ bho gaṇhāmīti, uttarāsaṅge 4-
bhaṇḍikaṃ katvā aṃse laggetvā gaṇhāhīti, brāhmaṇo taṃ tathā gahetvā
dakkhiṇadvārasamīpaṭṭhānaṃ gantvā ettha otāremīti pucchi. Kataraṃ ṭhānaṃ nāma
etanti. Mahādvāraṃ etanti. Are bālabrāhmaṇa kiṃ tava ñātakā antaradvāre
kahāpaṇaṃ ṭhapenti, parato maṃ harāti. So punappunaṃ thokaṃ gantvā "ettha
otāremi ettha otāremī"ti pucchitvā tena tajjito 5- khemaṭṭhānaṃ gantvā
tattha otārehīti vutto otāretvā sāṭakaṃ gaṇhi. Kāṇasiṅgālo āha "ahaṃ
te dve kahāpaṇasatāni dassāmīti avocaṃ, mayahaṃ pana kahāpaṇā bahū, na dve
kahāpaṇasatāneva, yāva ahaṃ kahāpaṇe āharāmi, tāva tvaṃ suriyaṃ olokento
tiṭṭhā"ti vatvā thokaṃ gantvā nivatto 6- puna brāhmaṇaṃ āha "ayya brāhmaṇa
mā ito olokehi, suriyameva olokento tiṭṭhā"ti. Evañca pana vatvā
ketakīvanaṃ 7- pavisitvā yathāruciṃ pakkanto. Brāhmaṇassapi suriyaṃ olokentasseva
nalāṭato ceva kacchehi ca sedā mucciṃsu. Atha naṃ rukkhadevatā āha:-
@Footnote: 1 cha.Ma. kāḷasiṅgālo, evamuparipi  2 cha.Ma. vañcessāmīti  3 cha.Ma. are
@4 cha.Ma. uttarāsaṅgena  5 Sī. tajjitavañcito   6 cha.Ma. nivattetvā
@7 cha.Ma. ketakavanaṃ
         "saddahāsi siṅgāssa *-       surāpitassa brāhmaṇa
       *- sippiyānaṃ sataṃ natthi          kuto kaṃsasatā duve"ti 1-
     evaṃ yathā kāṇasiṅgāle pasādo niratthako, evaṃ titthiyesupīti.
     [144] Aniyyānikasāsane pasādassa niratthakabhāvaṃ dassetvā
niyyānikasāsane tassa sātthakabhāvaṃ 2- dassetuṃ tathāgato ca kho bhikkhavetiādimāha. Tattha
kāmupādānassa pariññaṃ paññapetīti arahattamaggena kāmupādānassa pahānapariññaṃ
samatikkamaṃ paññapeti, itaresaṃ tiṇṇaṃ upādānānaṃ sotāpattimaggena pariññaṃ
paññapeti. Evarūpe kho bhikkhave dhammavinayeti bhikkhave evarūpe dhamme ca vinaye
ca. Ubhayenapi niyyānikasāsanaṃ dasseti. Satthari pasādoti evarūpe sāsane yo
satthari pasādo, so sammaggato akkhāyati, bhavadukkhanissaraṇāya saṃvattati.
     Tatrīmāni vatthūni:- bhagavā kira vedissakapabbate 3- indasālaguhāyaṃ
paṭivasati. Atheko ulūkasakuṇo bhagavati gāmaṃ piṇḍāya pavisante upaḍḍhamaggaṃ
anugacchati, nikkhamante upaḍḍhamaggaṃ paccuggamanaṃ karoti, so ekadivasaṃ sammā-
sambuddhaṃ sāyaṇhasamaye bhikkhusaṃghaparivutaṃ nisinnaṃ pabbatā oruyha vanditvā pakkhe
paṇāmetvā añjaliṃ paggayha sīsaṃ heṭṭhā katvā dasabalaṃ namassamāno aṭṭhāsi.
Bhagavā taṃ oloketvā sitaṃ pātuṃ akāsi. 4- Ānandatthero "ko nu kho bhante
hetu ko paccayo sitassa pātukammāyā"ti pucchi. "passānanda imaṃ ulūkasakuṇaṃ,
ayaṃ mayi ca bhikkhusaṃghe ca cittaṃ pasādetvā satasahassakappe devesu ca manussesu
ca saṃsaritvā somanasso nāma paccekabuddho bhavissatī"ti āha.
                Ulūka 5- maṇḍalakkhika 5-
                vedissake 6- ciradīghavāsika
                sukhitosi tvaṃ ayya kosiya
                kāluṭṭhitaṃ passasi buddhavaraṃ.
@Footnote: 1 cha.Ma. pāli. * sigālassa, ** sippikānaṃ khu. jā. ekaka. 27/113/37
@sigālajātaka (syā)  2 cha.Ma. sātthakataṃ   3 cha.Ma. vedisakapabbate
@4 cha.Ma. pātvākāsi   5-5 ulūko maṇḍalakkhiko, khu. khuddaka. A. 10/131
@maṅgalasuttavaṇṇanā  6 paramatthajotikāyaṃ vediyaketi pāṭho dissati, cha.Ma. vedissake
         Mayi cittaṃ pasādetvā               bhikkhusaṃghe anuttare
         kappānaṃ satasahassāni                duggatiṃ so 1- na gacchati.
         Devalokā cavitvāna                kusalamūlena codito
         bhavissati anantañāṇo                somanassoti vissutoti.
     Aññānipi cettha rājagahanagare sumanamālākāravatthu mahābherivādakavatthu
morajātakavatthu 2- vīṇāvādakavatthu saṅkhadhamakavatthūti evamādīni vatthūni
vitthāretabbāni. Evaṃ niyyānikasāsane satthari pasādo sammaggato hoti.
     Dhamme pasādoti niyyānikasāsanamhi dhamme pasādo sammaggato hoti,
saramatte nimittaṃ gahetvā suṇantānaṃ tiracchānagatānaṃpi sampattidāyako hoti,
paramatthe kiṃ pana vattabbaṃ. Ayamattho maṇḍūkadevaputtādīnaṃ vatthuvasena veditabbo.
     Sīlesu paripūrakāritāti niyyānikasāsanamhi sīlesu paripūrakāritāpi sammaggatā
hoti, saggamokkhasampattiṃ āvahati. Tattha chattamāṇavakavatthusāmaṇeravatthuādīni
dīpetabbāni.
     Sahadhammikesūti niyyānikasāsane sahadhammikesu piyamanāpatāpi sammaggatā
hoti, mahāsampattiṃ āvahati. Ayamattho vimānapetavatthūhi dīpetabbo. Vuttaṃ hetaṃ:-
              "khīrodanamahamadāsiṃ bhikkhuno piṇḍāya carantassa .pe.
               Phāṇitaṃ .pe. Ucchukhaṇḍikaṃ.
               Timbarusakaṃ. Kakkārikaṃ.
               Eḷālukaṃ. Vallipakkaṃ. 3-
               Phārusakaṃ. Hatthapatākaṃ. 4-
               Sākamuṭṭhiṃ. Pupphakamuṭṭhiṃ. Mūlakaṃ.
               Nimbamuṭṭhiṃ. Ambilakañjikaṃ. 5-
@Footnote: 1 cha.Ma. dugateso   2 cha.Ma. morajikavatthu   3 pāli. valliphalaṃ, cha.Ma. vallipakkaṃ
@4 pāli. hatthappatāpakaṃ. cha.Ma. hatthapatākaṃ   5 pāli. ambakañjikaṃ cha.Ma. ambakañjikaṃ
               Doṇinimmajjaniṃ. Kāyabandhanaṃ.
               Aṃsabandhakaṃ. 1- Āyogapaṭṭaṃ.
               Vidhūpanaṃ. Tālapaṇṇaṃ. 2-
               Morahatthaṃ. Chattaṃ. Upāhanaṃ.
               Pūvaṃ. Modakaṃ.
         Saṅkhalikamahamadāsiṃ, bhikkhuno piṇḍāya carantassa .pe.
         Tassā me passa vimānaṃ, accharā kāmavaṇṇinīhamasmī"ti. 3-
     Taṃ kissa hetūtiādi vuttanayānusāreneva yojetvā veditabbaṃ.
     [145] Idāni yesaṃ upādānānaṃ titthiyā na sammā pariññaṃ paññapenti,
tathāgato paññapeti, tesaṃ paccayaṃ dassetuṃ ime ca bhikkhavetiādimāha. Tattha
kiṃnidānātiādīsu nidānādīni sabbāneva kāraṇavevacanāni. Kāraṇaṃ hi yasmā
phalaṃ nideti handa naṃ gaṇhathāti appeti viya, tasmā nidānanti vuccati.
Yasmā taṃ tato jāyati samudeti pabhavati, tasmā samudayo, jāti, pabhavoti vuccati.
Ayaṃ panettha padattho:- kiṃ nidānaṃ etesanti kiṃnidānā. Ko samudayo etesanti
kiṃsamudayā. Kā jāti etesanti kiṃjātikā. Ko pabhavo etesanti kiṃpabhavā.
Yasmā pana tesaṃ taṇhā yathāvuttena atthena nidānañceva samudayo ca jāti
ca pabhavo ca, tasmā "taṇhānidānā"tiādimāha. Evaṃ sabbapadesu attho
veditabbo. Yasmā pana bhagavā na kevalaṃ upādānasseva paccayaṃ jānāti,
upādānassa paccayabhūtāya taṇhāyapi, taṇhādipaccayānaṃ vedanādīnaṃpi paccayaṃ
jānātiyeva, tasmā taṇhā cāyaṃ bhikkhavetiādimāha.
     Yato ca khoti yasmiṃ kāle. Avijjā pahīnā hotīti vaṭṭamūlikā avijjā
anuppādanirodhena pahīnā hoti. Vijjā uppannāti arahattamaggavijjā uppannā.
@Footnote: 1 cha.Ma. aṃsabaddhakaṃ   2 cha.Ma. tālavaṇṭaṃ
@3 khu. vimāna. 26/413/55 khīrodanadāyikāvimāna
So avijjāvirāgā vijjuppādāti so bhikkhu avijjāya ca pahīnattā vijjāya
ca uppannattā. Neva kāmupādānaṃ upādiyatīti neva kāmupādānaṃ gaṇhāti na
upeti, na sesāni upādānāni. Anupādiyaṃ na paritassatīti evaṃ kiñci upādānaṃ
aggaṇhanto taṇhāparitassanāya na paritassati. Aparitassanti aparitassanto
taṇhaṃ anuppādento. Paccattaṃyeva parinibbāyatīti sayameva kilesaparinibbānena
parinibbāyatīti. 1- Evamassa āsavakkhayaṃ dassetvā idāni khīṇāsavassa bhikkhuno
paccavekkhaṇaṃ dassento khīṇā jātītiādimāha. Sesaṃ 2- vuttatthamevāti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                     cūḷasīhanādasuttavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 7 page 330-339. http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=8420              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=8420              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=153              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=2151              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=2614              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=2614              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]