ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

page531.

Atthavasepakaraṇavaṇṇanā ---------- {334} atthavase pakaraṇe. Dasa atthavasetiādīsu yaṃ vattabbaṃ taṃ paṭhamapārājikavaṇṇanāyameva vuttaṃ. Yaṃ saṅghasuṭṭhu taṃ saṅghaphāsūtiādīsu uparimaṃ uparimaṃ padaṃ heṭṭhimassa heṭṭhimassa attho. Atthasataṃ dhammasatantiādimhi pana yadetaṃ dasasu dasasu ekekaṃ mūlaṃ katvā dasakkhattuṃ yojanāya padasataṃ vuttaṃ. Tattha pacchimassa pacchimassa padassa vasena atthasataṃ purimassa purimassa vasena dhammasataṃ veditabbaṃ. Athavā ye dasa atthavase paṭicca tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ ye pubbe paṭhamapārājikavaṇṇanāyaṃ tattha saṅghasuṭṭhutā nāma saṅghassa suṭṭhubhāvo suṭṭhu devāti āgataṭṭhāne viya suṭṭhu bhanteti vacanasampaṭicchanabhāvo yo ca tathāgatassa vacanaṃ sampaṭicchati tassa taṃ dīgharattaṃ hitāya sukhāya hoti tasmā saṅghassa suṭṭhu bhanteti mama vacanaṃ sampaṭicchanatthaṃ paññapessāmi asampaṭicchane ca ādīnavaṃ sampaṭicchane ca ānisaṃsaṃ dassetvā na balakkārena abhibhavitvāti etamatthaṃ āvikaronto āha saṅghasuṭṭhutāyāti evamādinā nayena vaṇṇitā. Tesaṃ idha dasakkhattuṃ āgatattā atthasataṃ tadatthajotakānañca padānaṃ vasena dhammasataṃ veditabbaṃ. Imāni atthajotakānaṃ niruttīnaṃ vasena niruttisataṃ dhammabhūtānaṃ niruttīnaṃ vasena niruttisatanti dve niruttisatāni. Atthasate ñāṇasataṃ

--------------------------------------------------------------------------------------------- page532.

Dhammasate ñāṇasataṃ dvīsu niruttisatesu dve ñāṇasatānīti cattāri ñāṇasatāni ca veditabbāni. Atthasataṃ dhammasataṃ dve ca niruttisatāni cattāri ñāṇasatāni atthavasepakaraṇeti hi yaṃ vuttaṃ idametaṃ paṭicca vuttanti. Atthavasepakaraṇavaṇṇanā niṭṭhitā. Iti samantapāsādikāya vinayasaṃvaṇṇanāya mahāvagga vaṇṇanā niṭṭhitā. ---------


             The Pali Atthakatha in Roman Book 3 page 531-532. http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=10823&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=10823&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1009              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=8&A=8731              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=8&A=7265              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=8&A=7265              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_8

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]