ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

                       7. Pariyāpannakathāvaṇṇanā
     [703-705] Idāni pariyāpannakathā nāma hoti. Tattha yasmā
kāmarāgo kāmadhātuṃ anuseti, kāmadhātupariyāpannoti ca vuccati, tasmā rūparāgāpi 3-
rūpadhātuarūpadhātuyo anusenti, rūpadhātuarūpadhātupariyāpannāyeva ca nāma hontīti
yesaṃ laddhi seyyathāpi andhakānañceva samitiyānañca, te sandhāya rūparāgoti
pucchā sakavādissa, paṭiññā itarassa. Tattha anusetīti yathā kāmarāgo
@Footnote: 1 saṃ.saḷā. 18/197/141 (syā)    2 cha.Ma. "heṭṭhā vuttanayattā"ti pāṭho na dissati
@* pāli. manasikarissāmāti subhatova āgacchati   3 cha.Ma. rūparāgārūparāgāpi

--------------------------------------------------------------------------------------------- page277.

Kāmavitakkasaṅkhātaṃ kāmadhātuṃ sahajātavasena anuseti, kinte evaṃ rūparāgopi rūpadhātunti pucchati. Pariyāpannoti yathā ca so tividhāya kāmadhātuyā kilesakāmavasena pariyāpannattā kāmadhātupariyāpanno, kinte evaṃ rūparāgopi rūpadhātupariyāpannoti pucchati. Itaro panassa adhippāyaṃ asallakkhento kevalaṃ laddhivasena āmantāti paṭijānāti. Atha naṃ tamatthaṃ sallakkhāpetuṃ kusalavipākakiriyāsaṅkhātehi samāpattesiyādīhi saṃsandetvā 1- pucchituṃ samāpattesiyotiādimāha. Sesamettha yathāpālimeva niyyāti. Nanu kāmarāgotiādivacanampi kāmarāgasseva kāmadhātuyaṃ anusayabhāvañca pariyāpannatañca dīpeti, na itaresaṃ itaradhātūsūti. Pariyāpannakathāvaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 55 page 276-277. http://84000.org/tipitaka/atthapali/rm_line.php?B=55&A=6230&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6230&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1579              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=37&A=16279              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=37&A=10575              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=37&A=10575              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_37

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]