Sampasādanīyasuttaṃ
[73] Evamme sutaṃ . ekaṃ samayaṃ bhagavā nāḷandāyaṃ viharati
pāvārikambavane . athakho āyasmā sārīputto yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi .
Ekamantaṃ nisinno kho āyasmā sārīputto bhagavantaṃ etadavoca
evaṃ pasanno ahaṃ bhante bhagavati na cāhu na ca bhavissati na
cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā
bhiyyobhiññataro yadidaṃ sambodhiyanti . oḷārā 1- kho te ayaṃ
sārīputta āsabhivācā bhāsitā ekaṃso gahito sīhanādo nadito
evaṃ pasanno ahaṃ bhante bhagavati na cāhu na ca bhavissati na
cetarahi vijjati añño samaṇo vā brāhmaṇo vā bhagavatā
bhiyyobhiññataro yadidaṃ sambodhiyanti.
[74] Kiṃ nu kho te sārīputta ye te ahesuṃ atītamaddhānaṃ
arahanto sammāsambuddhā sabbe te bhagavanto cetasā ceto
paricca viditā evaṃsīlā te bhagavanto ahesuṃ itipi evaṃdhammā
te bhagavanto ahesuṃ itipi evaṃpaññā te bhagavanto ahesuṃ
itipi evaṃvihārī te bhagavanto ahesuṃ itipi evaṃvimuttā te
bhagavanto ahesuṃ itipīti . no hetaṃ bhanteti 2- . Kiṃ pana te 3-
sārīputta ye te bhavissanti anāgatamaddhānaṃ arahanto
@Footnote: 1 Ma. Yu. uḷārā . 2 sabbavāresu itisaddo na dissati . 3 Yu. ayaṃ na dissati.
Sammāsambuddhā sabbe te bhagavanto cetasā ceto paricca viditā
evaṃsīlā te bhagavanto bhavissanti itipi evaṃdhammā . evaṃpaññā .
Evaṃvihārī . evaṃvimuttā te bhagavanto bhavissanti itipīti . no
hetaṃ bhanteti.
{74.1} Kiṃ pana te sārīputta ahaṃ etarahi arahaṃ sammāsambuddho
cetasā ceto paricca vidito evaṃsīlo bhagavā itipi evaṃdhammo. Evaṃpañño.
Evaṃvihārī. Evaṃvimutto bhagavā itipīti. No hetaṃ bhanteti. Ettha hi 1-
te sārīputta atītānāgatapaccuppannesu arahantesu sammāsambuddhesu
cetopariyañāṇaṃ natthi atha kiñcarahi te ayaṃ sārīputta oḷārā
āsabhivācā bhāsitā ekaṃso gahito sīhanādo nadito evaṃ pasanno
ahaṃ bhante bhagavati na cāhu na ca bhavissati na cetarahi vijjati añño
samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro yadidaṃ sambodhiyanti.
{74.2} Na kho panetaṃ [2]- bhante atītānāgatapaccuppannesu
arahantesu sammāsambuddhesu cetopariyañāṇaṃ atthi apica me [3]-
dhammanvayo vidito seyyathāpi bhante rañño paccantimaṃ nagaraṃ
daḷhaddhālaṃ 4- daḷhapākāratoraṇaṃ ekadvāraṃ tatrassa dovāriko
paṇḍito viyatto medhāvī aññātānaṃ nivāretā ñātānaṃ pavesetā
so tassa nagarassa sāmantā 5- anupariyāyapathaṃ anukkamamāno 6-
na passeyya pākārasandhiṃ vā pākāravivaraṃ vā antamaso viḷāra-
nikkhamanamattaṃpi tassa evamassa ye keci oḷārikā pāṇā imaṃ
@Footnote: 1 Ma. ca hi. Yu. carahi . 2 Ma. Yu. me . 3 Yu. bhante . 4 Ma. daḷhuddhātaṃ
@Yu. daḷhuddātaṃ . 5 Ma. Yu. samantā . 6 Yu. anukkamanate.
Nagaraṃ pavisanti vā nikkhamanti vā sabbe te iminā va dvārena
pavisanti vā nikkhamanti vāti evameva kho me bhante dhammanvayo
vidito ye te [1]- ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā
sabbe te bhagavanto pañca nīvaraṇe pahāya cetaso upakkilese
paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacittā satta
sambojjhaṅge 2- yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ
abhisambujjhiṃsu yepi te bhante bhavissanti anāgatamaddhānaṃ arahanto
sammāsambuddhā sabbe te bhagavanto pañca nīvaraṇe pahāya
cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu
supatiṭṭhitacittā satta sambojjhaṅge yathābhūtaṃ bhāvetvā anuttaraṃ
sammāsambodhiṃ abhisambujjhissanti bhagavāpi bhante etarahi arahaṃ
sammāsambuddho pañca nīvaraṇe pahāya cetaso upakkilese paññāya
dubbalīkaraṇe catūsu satipaṭṭhānesu supatiṭṭhitacitto satta sambojjhaṅge
yathābhūtaṃ bhāvetvā anuttaraṃ sammāsambodhiṃ abhisambuddho.
{74.3} Idhāhaṃ bhante yena bhagavā tenupasaṅkamiṃ dhammassavanāya.
Tassa [3]- bhante bhagavā dhammaṃ desesi 4- uttaruttaraṃ 5- paṇītapaṇītaṃ
kaṇhasukkaṃ sappaṭibhāgaṃ . yathā yathā [6]- bhante bhagavā dhammaṃ desesi
uttaruttaraṃ 5- paṇītapaṇītaṃ kaṇhasukkaṃ sappaṭibhāgaṃ tathā tathāhaṃ tasmiṃ
dhamme abhiññā idhekaccaṃ dhammaṃ dhammesu niṭṭhamagamaṃ satthari pasīdiṃ
sammāsambuddho bhagavā svākkhāto bhagavatā dhammo supaṭipanno saṅghoti 7-.
@Footnote: 1 Ma. bhante . 2 Yu. bojjhaṅge . 3 Ma. Yu. me . 4 Ma. deseti.
@5 Yu. uttaruttariṃ . 6 Ma. Yu. me . 7 Ma. sāvakasaṅghoti.
[75] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti
kusalesu dhammesu tatrīme kusalā dhammā seyyathīdaṃ cattāro
satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā
pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko
maggo . idha bhante bhikkhu āsavānaṃ khayā anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā
upasampajja viharati . etadānuttariyaṃ bhante kusalesu dhammesu
taṃ bhagavā asesamabhijānāti taṃ bhagavato asesamabhijānato uttari-
abhiññeyyaṃ natthi yadabhijānaṃ añño samaṇo vā brāhmaṇo
vā bhagavatā bhiyyobhiññataro assa yadidaṃ kusalesu dhammesu.
[76] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti
āyatanappaṇṇattīsu 1- . chayimāni bhante ajjhattikabāhirāni
āyatanāni cakkhuñceva rūpā ca sotañca saddā ca ghānañca
gandhā ca jivhā ca rasā ca kāyo ca phoṭṭhabbā ca mano ca dhammā
ca . etadānuttariyaṃ bhante āyatanappaṇṇattīsu taṃ bhagavā
asesamabhijānāti taṃ bhagavato asesamabhijānato uttariabhiññeyyaṃ
natthi yadabhijānaṃ añño samaṇo vā brāhmaṇo vā bhagavatā
bhiyyobhiññataro assa yadidaṃ āyatanappaṇṇattīsu.
[77] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ
deseti gabbhāvakkantīsu . catasso imā bhante gabbhāvakkantiyo .
@Footnote: 1 Yu. āyatanapaññattīsu.
Idha pana 1- bhante ekacco asampajāno 2- mātu kucchiṃ okkamati
asampajāno mātu kucchismiṃ ṭhāti asampajāno mātu kucchimhā
nikkhamati ayaṃ paṭhamā gabbhāvakkanti.
{77.1} Puna caparaṃ bhante idhekacco sampajāno hi 3- kho mātu
kucchiṃ okkamati asampajāno mātu kucchismiṃ ṭhāti asampajāno
mātu kucchimhā nikkhamati ayaṃ dutiyā gabbhāvakkanti.
{77.2} Puna caparaṃ bhante idhekacco sampajāno mātu kucchiṃ okkamati
sampajāno mātu kucchismiṃ ṭhāti asampajāno mātu kucchimhā nikkhamati
ayaṃ tatiyā gabbhāvakkanti.
{77.3} Puna caparaṃ bhante idhekacco sampajāno mātu kucchiṃ
okkamati sampajāno mātu kucchismiṃ ṭhāti sampajāno mātu kucchimhā
nikkhamati ayaṃ catutthā gabbhāvakkanti . etadānuttariyaṃ bhante
gabbhāvakkantīsu.
[78] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ
deseti ādesanavidhāsu . catasso imā bhante ādesanavidhā .
Idha bhante ekacco nimittena ādisati evaṃpi te mano itthampi
te mano itipi te cittanti . so bahuṃ cepi ādisati tatheva
taṃ hoti no aññathāti 4-. Ayaṃ paṭhamā ādesanvidhā.
{78.1} Puna caparaṃ bhante idhekacco na heva kho nimittena
ādisati apica kho manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ
sutvā ādisati evaṃpi te mano itthampi te mano itipi te cittanti.
@Footnote: 1 Ma. Yu. panasaddo na dissati . 2 Yu. asampajāno ceva . 3 Ma. hisaddo na
@dissati. Yu. pi . 4 Ma. Yu. itisaddo na dissati. evamupari.
So bahuñcepi ādisati tatheva taṃ hoti no aññathāti .
Ayaṃ dutiyā ādesanavidhā.
{78.2} Puna caparaṃ bhante idhekacco na heva kho nimittena
ādisati nāpi manussānaṃ vā amanussānaṃ vā devatānaṃ vā
saddaṃ sutvā ādisati apica kho vitakkayato vicārayato
vitakkavipphārasaddaṃ sutvā ādisati evaṃpi te mano itthampi
te mano itipi te cittanti . so bahuñcepi ādisati tatheva
taṃ hoti no aññathāti. Ayaṃ tatiyā ādesanavidhā.
{78.3} Puna caparaṃ bhante idhekacco na heva kho nimittena
ādisati nāpi manussānaṃ vā amanussānaṃ vā devatānaṃ vā saddaṃ
sutvā ādisati napi vitakkayato vicārayato vitakkavipphārasaddaṃ sutvā
ādisati athakho 1- vitakkavicārasamādhiṃ 2- samāpannassa cetasā ceto
paricca pajānāti yathā imassa bhoto manosaṅkhārā paṇihitā tathā
imassa cittassa anantarā imaṃ 3- nāma vitakkaṃ vitakkessatīti . So
bahuñcepi ādisati tatheva taṃ hoti no aññathāti . ayaṃ bhante 4-
catutthā ādesanavidhā. Etadānuttariyaṃ bhante ādesanavidhāsu.
[79] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti
dassanasamāpattīsu . catasso imā bhante dassanasamāpattiyo .
Idha bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya
padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya
tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite citte imameva kāyaṃ uddhaṃ
@Footnote: 1 Ma. Yu. apica kho . 2 Yu. avitakkaṃ avicāraṃ samādhiṃ . 3 Yu. amuṃ.
@4 Ma. Yu. ayaṃ na dissati.
Pādatalā adho kesamatthakā tacapariyantaṃ pūrannānappakārassa asucino
paccavekkhati atthi imasmiṃ kāye kesā lomā nakhā dantā taco
maṃsaṃ nahārū aṭṭhī aṭṭhimiñjaṃ 1- vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ
papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ pittaṃ semhaṃ pubbo
lohitaṃ sedo medo assu vasā kheḷo siṅghānikā lasikā muttanti
ayaṃ paṭhamā dassanasamāpatti.
{79.1} Puna caparaṃ bhante idhekacco samaṇo vā brāhmaṇo vā
ātappamanvāya .pe. tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite citte
imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ
pūrannānappakārassa asucino paccavekkhati atthi imasmiṃ kāye
kesā lomā .pe. lasikā muttaṃ 2- atikkamma ca purisassa chavimaṃsalohitaṃ
aṭṭhiṃ paccavekkhati ayaṃ dutiyā dassanasamāpatti.
{79.2} Puna caparaṃ bhante idhekacco samaṇo vā brāhmaṇo
vā ātappamanvāya .pe. tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite
citte imameva kāyaṃ uddhaṃ pādatalā adho kesamatthakā tacapariyantaṃ
pūrannānappakārassa asucino paccavekkhati atthi imasmiṃ kāye
kesā lomā .pe. lasikā muttaṃ 2- atikkamma ca purisassa
chavimaṃsalohitaṃ aṭṭhiṃ paccavekkhati purisassa ca viññāṇasotaṃ pajānāti
ubhayato abbocchinnaṃ idhaloke patiṭṭhitañca paraloke patiṭṭhitañca
ayaṃ tatiyā dassanasamāpatti.
{79.3} Puna caparaṃ bhante idhekacco samaṇo vā brāhmaṇo
vā ātappamanvāya .pe. lasikā muttaṃ 2- atikkamma ca
@Footnote: 1 Yu. aṭṭhimiñjā . 2 Ma. muttanti.
Purisassa chavimaṃsalohitaṃ aṭṭhiṃ paccavekkhati purisassa ca viññāṇasotaṃ
pajānāti ubhayato abbocchinnaṃ idhaloke appatiṭṭhitañca paraloke
appatiṭṭhitañca ayaṃ catutthā dassanasamāpatti . etadānuttariyaṃ
bhante dassanasamāpattīsu.
[80] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti
puggalapaṇṇattīsu . sattime bhante puggalā ubhatobhāgavimutto
paññāvimutto kāyasakkhi 1- diṭṭhippatto saddhāvimutto dhammānusārī
saddhānusārī. Etadānuttariyaṃ bhante puggalapaṇṇattīsu.
[81] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti
padhānesu . sattime bhante bojjhaṅgā 2- satisambojjhaṅgo
dhammavicayasambojjhaṅgo viriyasambojjhaṅgo pītisambojjhaṅgo
passaddhisambojjhaṅgo samādhisambojjhaṅgo upekkhāsambojjhaṅgo .
Etadānuttariyaṃ bhante padhānesu.
[82] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ
deseti paṭipadāsu . catasso imā bhante paṭipadā dukkhāpaṭipadā
dandhābhiññā dukkhāpaṭipadā khippābhiññā sukhāpaṭipadā dandhābhiññā
sukhāpaṭipadā khippābhiññāti 3- tatra bhante yāyaṃ paṭipadā
dukkhā dandhābhiññā ayaṃ pana bhante paṭipadā ubhayeneva hīnā
akkhāyati dukkhattā ca dandhattā ca . tatra bhante yāyaṃ paṭipadā
dukkhā khippābhiññā ayaṃ pana bhante paṭipadā dukkhattā hīnā
@Footnote: 1 Ma. kāyasakkhī . 2 Ma. sambojjhaṅgā . 3 Yu. itisaddo na dissati.
Akkhāyati . tatra bhante yāyaṃ paṭipadā sukhā dandhābhiññā ayaṃ
pana bhante paṭipadā dandhattā hīnā akkhāyati . tatra bhante
yāyaṃ paṭipadā sukhā khippābhiññā ayaṃ pana bhante paṭipadā
ubhayeneva paṇītā akkhāyati sukhattā ca khippattā ca .
Etadānuttariyaṃ bhante paṭipadāsu.
[83] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ
deseti bhassasamācāre . idha bhante ekacco na ceva
musāvādupasañhitaṃ vācaṃ bhāsati na ca vebhūtiyaṃ pesuṇiyaṃ na ca sārambhajaṃ
jayāpekkho mantāmantā ca vācaṃ bhāsati nidhānavatiṃ kālena .
Etadānuttariyaṃ bhante bhassasamācāre.
[84] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ
deseti purisasīlasamācāre . idha bhante ekacco sacco cassa
saddho ca na ca kuhako na ca lapako na ca nemittiko na ca nipphesiko 1-
na ca lābhena lābhaṃ nijigiṃsanako 2- indriyesu guttadvāro bhojanesu 3-
mattaññū samakārī jāgariyānuyogamanuyutto atandito āraddhaviriyo
jhāyī satimā kalyāṇapaṭibhāṇo gatimā dhitimā matimā 4- na ca
kāmesu giddho sato ca nipako care 5- . etadānuttariyaṃ bhante
purisasīlasamācāre.
[85] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ
deseti anusāsanavidhāsu catasso imā bhante anusāsanavidhā .
@Footnote: 1 Ma. Yu. nippesiko. 2 Ma. nijigīsanako. Yu. nijigiṃsitā. 3 Ma. Yu. bhojane.
@4 Yu. mutimā . 5 Ma. Yu. ca.
Jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā
ayaṃ puggalo yathānusiṭṭhaṃ tathāpaṭipajjamāno tiṇṇaṃ saññojanānaṃ
parikkhayā sotāpanno bhavissati avinipātadhammo niyato sambodhiparāyanoti.
Jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā
ayaṃ puggalo yathānusiṭṭhaṃ tathāpaṭipajjamāno tiṇṇaṃ saññojanānaṃ
parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī bhavissati
sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatīti . jānāti
bhante bhagavā paraṃ puggalaṃ paccattaṃ yonisomanasikārā ayaṃ
puggalo yathānusiṭṭhaṃ tathāpaṭipajjamāno pañcannaṃ orambhāgiyānaṃ
saññojanānaṃ parikkhayā opapātiko bhavissati tattha parinibbāyī
anāvattidhammo tasmā lokāti . jānāti bhante bhagavā paraṃ
puggalaṃ paccattaṃ yonisomanasikārā ayaṃ puggalo yathānusiṭṭhaṃ
tathāpaṭipajjamāno āsavānaṃ parikkhayā anāsavañcetovimuttiṃ
paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja
viharissatīti. Etadānuttariyaṃ bhante anusāsanavidhāsu 1-.
[86] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ
deseti parapuggalavimuttiñāṇe . jānāti bhante bhagavā paraṃ
puggalaṃ paccattaṃ yonisomanasikārā ayaṃ puggalo tiṇṇaṃ saññojanānaṃ
parikkhayā sotāpanno bhavissati avinipātadhammo niyato
sambodhiparāyanoti . jānāti bhante bhagavā paraṃ puggalaṃ paccattaṃ
@Footnote: 1 Yu. anusāsanividhāsu.
Yonisomanasikārā ayaṃ puggalo tiṇṇaṃ saññojanānaṃ parikkhayā
rāgadosamohānaṃ tanuttā sakadāgāmī sakideva imaṃ lokaṃ āgantvā
dukkhassantaṃ karissatīti . jānāti bhante bhagavā paraṃ puggalaṃ
paccattaṃ yonisomanasikārā ayaṃ puggalo pañcannaṃ orambhāgiyānaṃ
saññojanānaṃ parikkhayā opapātiko [1]- tattha parinibbāyī
anāvattidhammo tasmā lokāti . jānāti bhante bhagavā paraṃ
puggalaṃ paccattaṃ yonisomanasikārā ayaṃ puggalo āsavānaṃ khayā
anāsavañcetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā
sacchikatvā upasampajja viharissatīti . etadānuttariyaṃ bhante
parapuggalavimuttiñāṇe.
[87] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ
deseti sassatavādesu . tayome bhante sassatavādā . idha
bhante ekacco samaṇo vā brāhmaṇo vā ātappamanvāya
.pe. tathārūpañcetosamādhiṃ phusati yathāsamāhite citte anekavihitaṃ
pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo
tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo
vīsaṃpi jātiyo tiṃsaṃpi jātiyo cattāḷīsaṃpi jātiyo paññāsaṃpi
jātiyo sataṃpi jātiṃ sahassaṃpi jātiṃ satasahassaṃpi jātiṃ anekānipi
jātisatāni anekānipi jātisahassāni anekānipi jātisatasahassāni
amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
@Footnote: 1 Ma. bhavissati.
Evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra
udapādiṃ 1- tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro
evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhupapannoti .
Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati so
evamāha atītaṃ cāhaṃ 2- addhānaṃ jānāmi saṃvaṭṭi vā loko
vivaṭṭi vāti . anāgataṃ cāhaṃ 2- addhānaṃ jānāmi saṃvaṭṭissati vā
loko vivaṭṭissati vāti . sassato attā ca loko ca vañjho
ca 3- kuṭaṭṭho esikaṭṭhāyī ṭhito te ca sattā sandhāvanti saṃsaranti
cavanti upapajjanti atthitveva sassatisamanti . ayaṃ paṭhamo
sassatavādo.
{87.1} Puna caparaṃ bhante idhekacco samaṇo vā brāhmaṇo vā
ātappamanvāya .pe. tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite
citte anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekaṃpi
saṃvaṭṭavivaṭṭaṃ dvepi saṃvaṭṭavivaṭṭāni tīṇipi saṃvaṭṭavivaṭṭāni
cattāripi saṃvaṭṭavivaṭṭāni pañcapi saṃvaṭṭavivaṭṭāni dasapi
saṃvaṭṭavivaṭṭāni [4]- amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo
evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so tato
cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto .pe.
Evamāyupariyanto so tato cuto idhupapannoti . iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati so evamāha
atītaṃ kho cāhaṃ 5- addhānaṃ jānāmi saṃvaṭṭi 6- vā loko vivaṭṭi
@Footnote: 1 Yu. upapādiṃ . 2 Ma. Yu. pāhaṃ . 3 Ma. Yu. casaddo na dissati.
@4 vīsampi saṃvaṭaṭvivaṭṭāni . 5 Ma. pāhaṃ. Yu. ahaṃ . 6 Yu. saṃvaṭṭipi ...
@vivaṭṭipi ....
Vāti . anāgatañca khvāhaṃ addhānaṃ jānāmi saṃvaṭṭissati vā
loko vivaṭṭissati vāti . sassato attā ca loko ca vañjho
kuṭaṭṭho esikaṭṭhāyī ṭhito te ca sattā sandhāvanti saṃsaranti
cavanti upapajjanti atthitveva sassatisamanti . ayaṃ dutiyo
sassatavādo.
{87.2} Puna caparaṃ bhante idhekacco samaṇo vā brāhmaṇo vā
ātappamanvāya .pe. tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite
citte anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ dasapi
saṃvaṭṭavivaṭṭāni vīsaṃpi saṃvaṭṭavivaṭṭāni tiṃsaṃpi saṃvaṭṭavivaṭṭāni
cattāḷīsaṃpi saṃvaṭṭavivaṭṭāni amutrāsiṃ evaṃnāmo evaṃgotto
evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto
so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo .pe.
Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati so
evamāha atītaṃ cāhaṃ addhānaṃ jānāmi saṃvaṭṭipi loko
vivaṭṭipīti . anāgataṃ cāhaṃ addhānaṃ jānāmi saṃvaṭṭissatipi
loko vivaṭṭissatipīti 1- . sassato attā ca loko ca vañjho
kuṭaṭṭho esikaṭṭhāyī ṭhito te ca sattā sandhāvanti saṃsaranti
cavanti upapajjanti atthitveva sassatisamanti . ayaṃ bhante 2- tatiyo
sassatavādo. Etadānuttariyaṃ bhante sassatavādesu.
[88] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti
pubbenivāsānussatiñāṇe . idha bhante ekacco samaṇo
@Footnote: 1 vivaṭṭissatipi lokoti . 2 Yu. ayaṃ na dissati.
Vā brāhmaṇo vā ātappamanvāya .pe. tathārūpaṃ cetosamādhiṃ
phusati yathāsamāhite citte anekavihitaṃ pubbenivāsaṃ anussarati
seyyathīdaṃ ekaṃpi jātiṃ dvepi jātiyo tissopi jātiyo catassopi
jātiyo pañcapi jātiyo dasapi jātiyo vīsaṃpi jātiyo tiṃsaṃpi
jātiyo cattāḷīsaṃpi jātiyo paññāsaṃpi jātiyo sataṃpi jātiṃ
sahassaṃpi jātiṃ satasahassaṃpi jātiṃ anekepi saṃvaṭṭakappe anekepi
vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe .pe. iti sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati . santi bhante
sattā 1- yesaṃ ca 2- na sakkā gaṇanāya vā saṅkhānena vā ayaṃ 3-
saṅkhātuṃ apica yasmiṃ 4- attabhāve abhinivutthapubbo 5- hoti yadi vā
rūpīsu yadi vā arūpīsu yadi vā saññīsu yadi vā asaññīsu
yadi vā nevasaññināsaññīsu iti sākāraṃ sauddesaṃ anekavihitaṃ 6-
pubbenivāsaṃ anussarati . etadānuttariyaṃ bhante
pubbenivāsānussatiñāṇe.
[89] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ deseti
sattānaṃ cutūpapātañāṇe . idha bhante ekacco samaṇo vā brāhmaṇo
vā ātappamanvāya .pe. tathārūpaṃ cetosamādhiṃ phusati yathāsamāhite
citte dibbena cakkhunā visuddhena atikkantamānusakena satte
passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe
dubbaṇṇe sugate duggate yathākammūpage satte pajānāti
@Footnote: 1 Ma. Yu. devā. 2 Ma. Yu. casaddo na dissati. 3 Ma. āyu. Yu. āyuṃ.
@4 Ma. Yu. āmeṇḍitaṃ. 5 Yu. abhinivutthapubbaṃ. 6 Yu. ayaṃ pāṭho na dissati.
Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena
samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā
micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā paraṃ
maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto
sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā
manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā
sammādiṭṭhikammasamādānā te kāyassa bhedā paraṃ maraṇā
sugatiṃ saggaṃ lokaṃ upapannāti . iti dibbena cakkhunā visuddhena
atikkantamānusakena satte passati cavamāne upapajjamāne
hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage
satte pajānāti. Etadānuttariyaṃ bhante sattānaṃ cutūpapātañāṇe.
[90] Aparaṃ pana bhante etadānuttariyaṃ yathā bhagavā dhammaṃ
deseti iddhividhāsu . dvemā bhante iddhividhāyo 1-. Atthi bhante
iddhi sāsavā 2- saupadhikā no ariyāti vuccati . Atthi bhante iddhi
anāsavā 3- anupadhikā ariyāti vuccati . katamā ca bhante iddhi
sāsavā 2- saupadhikā no ariyāti vuccati. Idha bhante ekacco samaṇo
vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya
appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ
phusati yathāsamāhite citte anekavihitaṃ iddhividhaṃ paccanubhoti
ekopi hutvā bahudhā hoti bahudhāpi hutvā eko hoti āvibhāvaṃ
@Footnote: 1 Yu. iddhiyo . 2 Yu. iddhi yā sāsavā . 3 Yu. iddhi yā anāsavā.
Tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gacchati
seyyathāpi ākāse paṭhaviyāpi ummujjanimmujjaṃ karoti seyyathāpi
udake udakepi abhijjamāne 1- gacchati seyyathāpi paṭhaviyaṃ ākāsepi
pallaṅkena caṅkamati 2- seyyathāpi pakkhī sakuṇo . Imepi candimasuriye
evaṃmahiddhike evaṃmahānubhāve pāṇinā parāmasati 3- parimajjati yāva
brahmalokāpi kāyena vasaṃ vatteti . Ayaṃ bhante iddhi sāsavā saupadhikā
no ariyāti vuccati.
{90.1} Katamā ca bhante iddhi anāsavā anupadhikā ariyāti
vuccati . idha bhante bhikkhu sace ākaṅkhati paṭikūle appaṭikūlasaññī
vihareyyanti appaṭikūlasaññī tattha viharati sace ākaṅkhati appaṭikūle
paṭikūlasaññī vihareyyanti paṭikūlasaññī tattha viharati sace ākaṅkhati
paṭikūle ca appaṭikūle ca appaṭikūlasaññī vihareyyanti appaṭikūlasaññī
tattha viharati sace ākaṅkhati paṭikūle ca appaṭikūle ca paṭikūlasaññī
vihareyyanti paṭikūlasaññī tattha viharati sace ākaṅkhati paṭikūlañca
appaṭikūlañca tadubhayaṃ abhinivajjetvā upekkhako vihareyyaṃ sato
sampajānoti upekkhako tattha viharati sato sampajāno . ayaṃ pana 4-
bhante iddhi anāsavā anupadhikā ariyāti vuccati . etadānuttariyaṃ
bhante iddhividhāsu . taṃ bhagavā asesamabhijānāti taṃ bhagavato
asesamabhijānato uttariabhiññeyyaṃ 5- natthi yadabhijānaṃ añño
samaṇo vā brāhmaṇo vā bhagavatā bhiyyobhiññataro natthi 6-
yadidaṃ iddhividhāsu.
@Footnote: 1 Yu. abhijjamāno . 2 Ma. Yu. kamati . 3 Yu. parimasati . 4 Ma. Yu.
@panasaddo na dissati . 5 Yu. uttariṃ . 6 Ma. Yu. assa.
[91] Yantaṃ bhante saddhena kulaputtena pattabbaṃ āraddhaviriyena
thāmavatā purisatthāmena purisaviriyena purisaparakkamena purisadhorayhena
anuppattaṃ taṃ bhagavatā . na ca bhante bhagavā kāmesu
kāmasukhallikānuyogamanuyutto hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ
anatthasañhitaṃ na ca attakilamathānuyogamanuyutto dukkhaṃ anariyaṃ
anatthasañhitaṃ catunnañca 1- bhagavā jhānānaṃ ābhicetasikānaṃ
diṭṭhadhammasukhavihārānaṃ nikāmalābhī akicchalābhī akasiralābhī.
{91.1} Sace maṃ bhante evaṃ puccheyya kinnu kho āvuso
sārīputta ahesuṃ atītamaddhānaṃ aññe samaṇā vā brāhmaṇā
vā bhagavatā bhiyyobhiññataro 2- sambodhiyanti . evaṃ puṭṭho
ahaṃ bhante noti vadeyyaṃ . kiṃ panāvuso sārīputta bhavissanti
anāgatamaddhānaṃ aññe samaṇā vā brāhmaṇā vā bhagavatā
bhiyyobhiññataro 2- sambodhiyanti . evaṃ puṭṭho ahaṃ bhante noti
vadeyyaṃ . kiṃ panāvuso sārīputta atthetarahi aññe samaṇā vā
brāhmaṇā vā 3- bhagavatā bhiyyobhiññataro sambodhiyanti . evaṃ
puṭṭho ahaṃ bhante noti vadeyyaṃ.
{91.2} Sace pana maṃ bhante evaṃ puccheyya kiṃ nu kho āvuso sārīputta
ahesuṃ atītamaddhānaṃ aññe samaṇā vā brāhmaṇā vā bhagavatā samasamā
sambodhiyanti . evaṃ puṭṭho ahaṃ bhante evanti vadeyyaṃ. Kiṃ panāvuso
sārīputta bhavissanti anāgatamaddhānaṃ aññe samaṇā vā brāhmaṇā
vā bhagavatā samasamā sambodhiyanti . evaṃ puṭṭho ahaṃ bhante evanti
@Footnote: 1 Yu. casaddo na dissati. 2 Ma. Yu. bhiyyobhiññatarā. 3 Ma. Yu. añño
@samaṇo vā brāhmaṇo vā.
Vadeyyaṃ . kiṃ panāvuso sārīputta atthetarahi aññe samaṇā vā
brāhmaṇā vā bhagavatā samasamā sambodhiyanti . evaṃ puṭṭho ahaṃ
bhante noti vadeyyaṃ.
{91.3} Sace pana maṃ bhante evaṃ puccheyya kasmā panāyasmā
sārīputto ekaccaṃ abbhanujānāti ekaccaṃ na abbhanujānātīti .
Evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyaṃ sammukhā metaṃ āvuso
bhagavato sutaṃ sammukhā paṭiggahitaṃ ahesuṃ atītamaddhānaṃ arahanto
sammāsambuddhā mayā samasamā sambodhiyanti sammukhā metaṃ āvuso
bhagavato sutaṃ sammukhā paṭiggahitaṃ bhavissanti anāgatamaddhānaṃ
arahanto sammāsambuddhā mayā samasamā sambodhiyanti sammukhā
metaṃ āvuso bhagavato sutaṃ sammukhā paṭiggahitaṃ aṭṭhānametaṃ anavakāso
yaṃ ekissā lokadhātuyā dve arahanto sammāsambuddhā apubbaṃ
acarimaṃ uppajjeyyuṃ netaṃ ṭhānaṃ vijjatīti.
[92] Kiñcāhaṃ 1- bhante evaṃ puṭṭho evaṃ byākaramāno vuttavādī
ceva ahaṃ bhagavato homi na ca bhagavantaṃ abhūtena abbhācikkhāmi
dhammassa cānudhammaṃ byākaromi na ca koci sahadhammiko vādānuvādo
gārayhaṭṭhānaṃ āgacchatīti . taggha tvaṃ sārīputta evaṃ puṭṭho evaṃ
byākaramāno vuttavādī ceva me hosi na ca maṃ abhūtena abbhācikkhasi
dhammassa cānudhammaṃ byākarosi na ca koci sahadhammiko vādānuvādo
gārayhaṭṭhānaṃ āgacchatīti.
@Footnote: 1 Ma. Yu. kaccāhaṃ.
[93] Evaṃ vutte āyasmā udāyi bhagavantaṃ etadavoca acchariyaṃ
bhante abbhutaṃ bhante tathāgatassa appicchatā santuṭṭhitā sallekhatā
yatra hi nāma tathāgato evaṃmahiddhiko evaṃmahānubhāvo atha ca pana neva
attānaṃ pātukarissati ekamekañcapi ito bhante dhammaṃ aññatitthiyā
paribbājakā attani samanupasseyyuṃ te tāvatakeneva paṭākaṃ
parihareyyuṃ acchariyaṃ bhante abbhutaṃ bhante tathāgatassa appicchatā
santuṭṭhitā sallekhatā yatra hi nāma tathāgato evaṃmahiddhiko
evaṃmahānubhāvo atha ca pana neva attānaṃ pātukarissatīti.
{93.1} Passa kho tvaṃ udāyi tathāgatassa appicchatā
santuṭṭhitā sallekhatā yatra hi nāma tathāgato evaṃmahiddhiko
evaṃmahānubhāvo atha ca pana neva attānaṃ pātukarissatīti
ekamekañcapi ito udāyi dhammaṃ aññatitthiyā paribbājakā
attani samanupasseyyuṃ te tāvatakeneva paṭākaṃ parihareyyuṃ passa
kho tvaṃ udāyi tathāgatassa appicchatā santuṭṭhitā sallekhatā
yatra hi nāma tathāgato evaṃmahiddhiko evaṃmahānubhāvo atha ca
pana neva attānaṃ pātukarissatīti.
{93.2} Athakho bhagavā āyasmantaṃ sārīputtaṃ āmantesi yasmātiha 1-
tvaṃ sārīputta imaṃ dhammapariyāyaṃ abhikkhaṇaṃ bhāseyyāsi bhikkhūnaṃ
bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ yesaṃpi hi sārīputta moghapurisānaṃ
bhavissati tathāgate kaṅkhā vā vimati vā tesaṃpīmaṃ 2- dhammapariyāyaṃ sutvā
tathāgate 3- kaṅkhā vā vimati vā sā pahīyissatīti. Iti hidaṃ āyasmā
@Footnote: 1 Ma. Yu. tasmātiha . 2 Ma. tesamimaṃ. Yu. tesampimaṃ. 3 Yu. sutvā yā
@tathāgate.
Sārīputto bhagavato sammukhā sampasādaṃ pavedesi . tasmā imassa
veyyākaraṇassa sampasādanīyantveva adhivacananti.
Sampasādanīyasuttaṃ niṭṭhitaṃ pañcamaṃ.
--------------
The Pali Tipitaka in Roman Character Volume 11 page 108-127.
http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=73&items=21
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=11&item=73&items=21&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=11&item=73&items=21
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=11&item=73&items=21
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=11&i=73
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=6&A=1460
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=6&A=1460
Contents of The Tipitaka Volume 11
http://84000.org/tipitaka/read/?index_11
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com