Paribbājakavaggo
------
cūḷavacchagottasuttaṃ 1-
[240] Evamme sutaṃ ekaṃ samayaṃ bhagavā vesāliyaṃ viharati
mahāvane kūṭāgārasālāyaṃ . tena kho pana samayena vacchagotto
paribbājako ekapuṇḍarīke paribbājakārāme paṭivasati . atha
kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ 2-
piṇḍāya pāvisi . atha kho bhagavato etadahosi atippago kho
tāva vesāliyaṃ piṇḍāya carituṃ yannūnāhaṃ yena ekapuṇḍarīko
paribbājakārāmo yena vacchagotto paribbājako tenupasaṅkameyyanti .
Atha kho bhagavā yena ekapuṇḍarīko paribbājakārāmo yena vacchagotto
paribbājako tenupasaṅkami . addasā kho vacchagotto paribbājako
bhagavantaṃ [3]- dūrato āgacchantaṃ disvā bhagavantaṃ etadavoca
etu kho bhante bhagavā svāgataṃ bhante bhagavato 4- cirassaṃ kho
bhante bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya nisīdatu
bhante bhagavā idamāsanaṃ paññattanti . nisīdi bhagavā paññatte
āsane . vacchagottopi kho paribbājako aññataraṃ nīcaṃ āsanaṃ
gahetvā ekamantaṃ nisīdi.
@Footnote: 1 Ma. Yu. tevijjavacchagottasuttaṃ . 2 Po. vesāliyaṃ.
@3 Yu. etthantare vāsaddo atthi. 4 Po. bhagavā.
[241] Ekamantaṃ nisinno kho vacchagotto paribbājako
bhagavantaṃ etadavoca sutametaṃ bhante samaṇo gotamo sabbaññū
sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti carato ca me
tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ
paccupaṭṭhitanti ye te bhante evamāhaṃsu samaṇo gotamo
sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti carato
ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ
paccupaṭṭhitanti kacci te bhante bhagavato vuttavādino na ca
bhagavantaṃ abhūtena abbhācikkhanti dhammassa cānudhammaṃ byākaronti
na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti .
Ye te vaccha evamāhaṃsu samaṇo gotamo sabbaññū sabbadassāvī
aparisesaṃ ñāṇadassanaṃ paṭijānāti carato ca me tiṭṭhato ca suttassa
ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti na me te
vuttavādino abbhācikkhanti ca pana mante 1- asatā abhūtenāti.
[242] Kathaṃ byākaramānā pana mayaṃ bhante vuttavādino ceva
bhagavato assāma na ca bhagavantaṃ abhūtena abbhācikkheyyāma dhammassa
cānudhammaṃ byākareyyāma na ca koci sahadhammiko vādānuvādo
gārayhaṃ ṭhānaṃ āgaccheyyāti . tevijjo samaṇo gotamoti
kho vaccha byākaramāno vuttavādī ceva me assa na ca
@Footnote: 1 Ma. maṃ.
Maṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ byākareyya na ca
koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyya . ahaṃ
hi vaccha yāvadeva ākaṅkhāmi anekavihitaṃ pubbenivāsaṃ anussarāmi
seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ
anekavihitaṃ pubbenivāsaṃ anussarāmi . ahaṃ hi vaccha yāvadeva
ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte
passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe
sugate duggate .pe. yathākammūpage satte pajānāmi . ahaṃ hi vaccha
āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharāmi.
{242.1} Tevijjo samaṇo gotamoti kho vaccha byākaramāno
vuttavādī ceva me assa na ca maṃ abhūtena abbhācikkheyya dhammassa
cānudhammaṃ byākareyya na ca koci sahadhammiko vādānuvādo
gārayhaṃ ṭhānaṃ āgaccheyyāti.
[243] Evaṃ vutte vacchagotto paribbājako bhagavantaṃ etadavoca
atthi nu kho bho gotama koci gihī gihisaññojanaṃ appahāya [1]-
kāyassa bhedā dukkhassantakaroti . natthi kho vaccha koci gihī
gihisaññojanaṃ appahāya kāyassa bhedā dukkhassantakaroti 2-.
{243.1} Atthi pana bho gotama koci gihī gihisaññojanaṃ appahāya
kāyassa bhedā [3]- saggūpagoti. Na 4- kho vaccha ekaṃyeva sataṃ na dve satāni
@Footnote: 1 Po. diṭṭheva dhamme . 2 katthaci dukkhassantaṃ karoti . 3 Po. parammaraṇā.
@4 Ma. na kho vaccha...saggūpagāti ime pāṭhā natthi. idha pana atthi kho vaccha
@koci gihi gihisaññojanaṃ appahāya kāyassa bhedā saggūpagotīti ime pāṭhā dissanti.
Na tīṇi satāni na cattāri satāni na pañca satāni atha kho bhiyyova
ye gihī gihisaññojanaṃ appahāya kāyassa bhedā saggūpagāti.
{243.2} Atthi nu kho bho gotama koci ājīvako kāyassa
bhedā dukkhassantakaroti . natthi kho vaccha koci ājīvako kāyassa
bhedā dukkhassantakaroti . atthi pana bho gotama koci ājīvako
kāyassa bhedā saggūpagoti . ito kho so 1- vaccha ekanavuto 2-
kappo yamahaṃ anussarāmi nābhijānāmi 3- kañci ājīvakaṃ saggūpagaṃ
aññatra ekena so cāpi 4- kammavādī kiriyavādīti . evaṃ sante
bho gotama suññaṃ aduṃ titthāyatanaṃ antamaso saggūpagenāti 5- .
Evaṃ [6]- vaccha suññaṃ aduṃ titthāyatanaṃ antamaso saggūpagenāpīti.
Idamavoca bhagavā attamano vacchagotto paribbājako bhagavato
bhāsitaṃ abhinandīti.
Cūḷavacchagottasuttaṃ niṭṭhitaṃ paṭhamaṃ.
------------
@Footnote: 1 Ma. soti pāṭho natki . 2 Po. ekūnanavutikappe . Ma. ekanavute kappe.
@3 Ma. abhijānāmi na kiñci . 4 Ma. so pāsiṃ. Yu. so pāsi . 5 Ma. saggūpagenapīti.
@Yu. saggūpagenāpīti. [6] Yu. etthantare santeti pāṭho dissati.
The Pali Tipitaka in Roman Character Volume 13 page 236-239.
http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=240&items=4
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=13&item=240&items=4&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=240&items=4
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=13&item=240&items=4
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=13&i=240
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3622
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3622
Contents of The Tipitaka Volume 13
http://84000.org/tipitaka/read/?index_13
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]