![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.
![]() |
![]() |
Sattamaṃ paṭhamaappamādasuttaṃ [378] Sāvatthiyaṃ ... Ekamantaṃ nisinno kho rājā pasenadikosalo bhagavantaṃ etadavoca atthi nu kho bhante eko dhammo yo ubho atthe samadhiggayha tiṭṭhati diṭṭhadhammikañceva atthaṃ samparāyikañcāti . Atthi kho mahārāja eko dhammo yo ubho atthe samadhiggayha tiṭṭhati diṭṭhadhammikañceva atthaṃ samparāyikañcāti . @Footnote: 1 seyyotipi pāṭho . 2 Yu. tādiso. Katamo pana bhante eko dhammo yo ubho atthe samadhiggayha tiṭṭhati diṭṭhadhammikañceva atthaṃ samparāyikañcāti. [379] Appamādo kho mahārāja eko dhammo yo ubho atthe samadhiggayha tiṭṭhati diṭṭhadhammikañceva atthaṃ samparāyikañcāti . Seyyathāpi mahārāja yānikānici jaṅgalānaṃ 1- pāṇānaṃ padajātāni sabbāni tāni hatthipade samodhānaṃ gacchanti hatthipadaṃ tesaṃ aggamakkhāyati yadidaṃ mahantattena 2- evameva kho mahārāja appamādo eko dhammo yo ubho atthe samadhiggayha tiṭṭhati diṭṭhadhammikañceva atthaṃ samparāyikañcāti. [380] Idamavoca .pe. Āyuṃ ārogiyaṃ vaṇṇaṃ saggaṃ uccākulīnataṃ ratiyo patthayantena 3- uḷārā aparāparā appamādaṃ pasaṃsanti puññakiriyāsu paṇḍitā appamatto ubho atthe adhiggaṇhāti paṇḍito diṭṭhe dhamme ca yo attho yo cattho samparāyiko atthābhisamayā dhīro paṇḍitoti pavuccatīti.The Pali Tipitaka in Roman Character Volume 15 page 125-126. http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=378&items=3 Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=15&item=378&items=3&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=378&items=3 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=15&item=378&items=3 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=378 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3866 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3866 Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]