Chaṭṭhasikkhāpadaṃ
[383] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū
varaseyyāyo palibuddhanti 1- there 2- bhikkhū vuṭṭhāpenti . Athakho
chabbaggiyānaṃ bhikkhūnaṃ etadahosi kena nu kho mayaṃ upāyena idheva vassaṃ
vaseyyāmāti . athakho chabbaggiyā bhikkhū there bhikkhū anūpakhajja seyyaṃ
kappenti yassa sambādho bhavissati so pakkamissatīti . ye te bhikkhū
appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma
chabbaggiyā bhikkhū there bhikkhū anūpakhajja seyyaṃ kappessantīti.
{383.1} Athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. Saccaṃ
kira tumhe bhikkhave there bhikkhū anūpakhajja seyyaṃ kappethāti. Saccaṃ
bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā there
bhikkhū anūpakhajja seyyaṃ kappessatha netaṃ moghapurisā appasannānaṃ vā
pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{383.2} yo pana bhikkhu saṅghike vihāre jānaṃ pubbūpagataṃ bhakkhuṃ
anūpakhajja seyyaṃ kappeyya yassa sambādho bhavissati so pakkamissatīti
etadeva paccayaṃ karitvā anaññaṃ pācittiyanti.
[384] Yo panāti yo yādiso .pe. bhikkhūti .pe. ayaṃ
@Footnote: 1 Ma. palibundhenti . 2 Ma. therā.
Imasmiṃ atthe adhippeto bhikkhūti . saṅghiko nāma vihāro saṅghassa
dinno hoti pariccatto . jānāti nāma vuḍḍhoti jānāti
gilānoti jānāti saṅghena dinnoti jānāti . anūpakhajjāti
anūpavisitvā . seyyaṃ kappeyyāti mañcassa vā pīṭhassa vā
pavisantassa vā nikkhamantassa vā upacāre seyyaṃ santharati vā
santharāpeti vā āpatti dukkaṭassa abhinisīdati vā abhinipajjati
vā āpatti pācittiyassa . etadeva paccayaṃ karitvā anaññanti
na añño koci paccayo hoti anūpakhajja seyyaṃ kappetuṃ.
[385] Saṅghike saṅghikasaññī anūpakhajja seyyaṃ kappeti āpatti
pācittiyassa . saṅghike vematiko anūpakhajja seyyaṃ kappeti
āpatti pācittiyassa . saṅghike puggalikasaññī anūpakhajja seyyaṃ
kappeti āpatti pācittiyassa . mañcassa vā pīṭhassa vā
pavisantassa vā nikkhamantassa vā upacāraṃ ṭhapetvā seyyaṃ santharati
vā santharāpeti vā āpatti dukkaṭassa . abhinisīdati vā
abhinipajjati vā āpatti dukkaṭassa . vihārassa upacāre vā
upaṭṭhānasālāyaṃ vā maṇḍape vā rukkhamūle vā ajjhokāse vā
seyyaṃ santharati vā santharāpeti vā āpatti dukkaṭassa .
Abhinisīdati vā abhinipajjati vā āpatti dukkaṭassa . puggalike
saṅghikasaññī āpatti dukkaṭassa . puggalike vematiko āpatti
dukkaṭassa . puggalike puggalikasaññī aññassa puggalike āpatti
Dukkaṭassa. Attano puggalike anāpatti.
[386] Anāpatti gilāno pavisati sītena vā uṇhena vā
pīḷito pavisati āpadāsu ummattakassa ādikammikassāti.
Chaṭṭhasikkhāpadaṃ niṭṭhitaṃ.
-------
The Pali Tipitaka in Roman Character Volume 2 page 250-252.
http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=383&items=4
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=383&items=4&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=383&items=4
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=2&item=383&items=4
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=2&i=383
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7215
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7215
Contents of The Tipitaka Volume 2
http://84000.org/tipitaka/read/?index_2
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com