ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 2 : PALI ROMAN Vinaya Pitaka Vol 2 : Vinaya. Mahāvi (2)
     [461]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe   .   tena   kho   pana   samayena   thullanandā   bhikkhunī
aññatarassa    kulassa    kulupikā   hoti   niccabhattikā   .   tena   ca
gahapatinā therā bhikkhū nimantitā honti.
     {461.1}   Athakho   thullanandā  bhikkhunī  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya   yena   taṃ  kulaṃ  tenupasaṅkami  upasaṅkamitvā  taṃ  gahapatiṃ
etadavoca  kimidaṃ  gahapati  pahūtaṃ  khādanīyaṃ  bhojanīyaṃ  paṭiyattanti  .  therā
mayā  ayye  nimantitāti  .  ke  pana  te  gahapati  therāti  .  ayyo
sārīputto   ayyo   mahāmoggallāno   ayyo   mahākaccāno   ayyo
mahākoṭṭhito   ayyo  mahākappino  ayyo  mahācundo  ayyo  anuruddho
ayyo   revato  ayyo  upāli  ayyo  ānando  ayyo  rāhuloti .
Kiṃ   pana   tvaṃ   gahapati  mahānāge  tiṭṭhamāne  cetake  nimantesīti .
Ke   pana   te   ayye   mahānāgāti   .  ayyo  devadatto  ayyo
kokāliko  ayyo  katamorakatissako  1-  ayyo khaṇḍadeviyā putto ayyo
samuddadattoti   .   ayañcarahi   thullanandāya   bhikkhuniyā   antarā  kathā
vippakatā  .  atha  [2]-  therā bhikkhū pavisiṃsu. Saccaṃ mahānāgā kho tayā
gahapati   nimantitāti   .   idāneva   kho  tvaṃ  ayye  cetake  akāsi
@Footnote: 1 Ma. kaṭamodakatissako .  2 Ma. Yu. te.

--------------------------------------------------------------------------------------------- page299.

Idāni mahānāgeti gehato 1- ca nikkaḍḍhi niccabhattañca upacchindi 2-. Ye te bhikkhū appicchā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma devadatto jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjissatīti .pe. saccaṃ kira tvaṃ devadatta jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjasīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma tvaṃ moghapurisa jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjissasi netaṃ moghapurisa appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {461.2} yo pana bhikkhu jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjeyya pācittiyanti. {461.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti. [462] Tena kho pana samayena aññataro bhikkhu rājagahā pabbajito ñātikulaṃ agamāsi . manussā cirassāpi 3- bhaddanto āgatoti sakkaccaṃ bhattaṃ akaṃsu . tassa kulassa kulupikā bhikkhunī te manusse etadavoca detha āvuso ayyassa bhattanti . athakho so bhikkhu bhagavatā paṭikkhittaṃ jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjitunti kukkuccāyanto nappaṭiggahesi nāsikkhi piṇḍāya carituṃ chinnabhatto ahosi . athakho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi . bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe @Footnote: 1 Ma. Yu. gharato . 2 Ma. Yu. pacchindi . 3 Ma. cirassampi.

--------------------------------------------------------------------------------------------- page300.

Dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave pubbe gihisamārambhe jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjituṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha {462.1} yo pana bhikkhu jānaṃ bhikkhunīparipācitaṃ piṇḍapātaṃ bhuñjeyya aññatra pubbe gihisamārambhā pācittiyanti. [463] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ atthe adhippeto bhikkhūti . jānāti nāma sāmaṃ vā jānāti aññe vā tassa ārocenti sā vā āroceti . Bhikkhunī nāma ubhatosaṅghe upasampannā . paripāceti nāma pubbe adātukāmānaṃ akattukāmānaṃ ayyo bhāṇako ayyo bahussuto ayyo suttantiko ayyo vinayadharo ayyo dhammakathiko detha ayyassa karotha ayyassāti esā paripāceti nāma . piṇḍapāto nāma pañcannaṃ bhojanānaṃ aññataraṃ bhojanaṃ . Aññatra pubbe gihisamārambhāti ṭhapetvā gihisamārambhaṃ . Gihisamārambho nāma ñātakā vā honti pavāritā vā pakatipaṭiyattā 1- vā . aññatra pubbe gihisamārambhā bhuñjissāmīti paṭiggaṇhāti āpatti dukkaṭassa. Ajjhohāre ajjhohāre āpatti pācittiyassa. [464] Paripācite paripācitasaññī bhuñjati aññatra pubbe gihisamārambhā āpatti pācittiyassa . paripācite vematiko bhuñjati aññatra pubbe gihisamārambhā āpatti dukkaṭassa . @Footnote: 1 Ma. pakatipaṭiyattaṃ.

--------------------------------------------------------------------------------------------- page301.

Paripācite aparipācitasaññī bhuñjati aññatra pubbe gihisamārambhā anāpatti . ekato upasampannāya paripācitaṃ bhuñjati aññatra pubbe gihisamārambhā āpatti dukkaṭassa . aparipācite paripācitasaññī āpatti dukkaṭassa . aparipācite vematiko āpatti dukkaṭassa . Aparipācite aparipācitasaññī anāpatti. [465] Anāpatti gihisamārambhe sikkhamānā paripāceti sāmaṇerī paripāceti pañca bhojanāni ṭhapetvā sabbattha anāpatti ummattakassa ādikammikassāti. Navamasikkhāpadaṃ niṭṭhitaṃ. --------

--------------------------------------------------------------------------------------------- page302.

Dasamasikkhāpadaṃ


             The Pali Tipitaka in Roman Character Volume 2 page 298-302. http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=461&items=5&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=461&items=5&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=461&items=5&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=2&item=461&items=5&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=2&i=461              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8033              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8033              Contents of The Tipitaka Volume 2 http://84000.org/tipitaka/read/?index_2

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :