Aṭṭhamasikkhāpadaṃ
[62] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena aññataro
puriso pajāpatiṃ etadavoca ayyaṃ upanandaṃ cīvarena acchādessāmīti .
Assosi kho aññataro piṇḍacāriko bhikkhu tassa purisassa imaṃ vācaṃ
bhāsamānassa . athakho so bhikkhu yenāyasmā upanando sakyaputto
tenupasaṅkami upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ
etadavoca mahāpuññosi tvaṃ āvuso upananda amukasmiṃ okāse
aññataro puriso pajāpatiṃ etadavoca ayyaṃ upanandaṃ cīvarena
acchādessāmīti. Atthāvuso maṃ so upaṭṭhākoti.
{62.1} Athakho āyasmā upanando sakyaputto yena so
puriso tenupasaṅkami upasaṅkamitvā taṃ purisaṃ etadavoca saccaṃ kira
maṃ tvaṃ āvuso cīvarena acchādetukāmosīti . api mayya 1- evaṃ
hoti ayyaṃ upanandaṃ cīvarena acchādessāmīti . sace kho maṃ tvaṃ
āvuso cīvarena acchādetukāmosi evarūpena cīvarena acchādehi
kyāhaṃ 2- tena acchannopi karissāmi yāhaṃ 3- na paribhuñjissāmīti.
{62.2} Athakho so puriso ujjhāyati khīyati vipāceti mahicchā ime
samaṇā sakyaputtiyā asantuṭṭhā nayime sukarā cīvarena acchādetuṃ kathaṃ
@Footnote: 1 Ma. Yu. meyya. me ayyaiti dvīsupi vikappesu padacchedo.
@3 yaṃ ahanti padacchedo.
Hi nāma ayyo upanando mayā pubbe appavārito [1]- upasaṅkamitvā
cīvare vikappaṃ āpajjissatīti . assosuṃ kho bhikkhū tassa purisassa
ujjhāyantassa khīyantassa vipācentassa . ye te bhikkhū appicchā
santuṭṭhā .pe. te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma
āyasmā upanando sakyaputto pubbe appavārito gahapatikaṃ
upasaṅkamitvā cīvare vikappaṃ āpajjissatīti . athakho te bhikkhū bhagavato
etamatthaṃ ārocesuṃ . saccaṃ kira tvaṃ upananda pubbe appavārito
gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjasīti . saccaṃ bhagavāti .
Ñātako te upananda aññātakoti . aññātako bhagavāti .
Aññātako moghapurisa aññātakassa na jānāti paṭirūpaṃ vā
appaṭirūpaṃ vā santaṃ vā asantaṃ vā tattha nāma tvaṃ moghapurisa pubbe
appavārito aññātakaṃ gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ
āpajjissasi netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ
vā bhiyyobhāvāya .pe. evañca pana bhikkhave imaṃ sikkhāpadaṃ
uddiseyyātha
{62.3} bhikkhuṃ paneva uddissa aññātakassa gahapatissa
vā gahapatāniyā vā cīvaracetāpanaṃ 2- upakkhaṭaṃ hoti
@Footnote: 1 Ma. maṃ . 2 Ma. cīvaracetāpannaṃ. cīvaraṃ cetāpenti parivattenti etena
@cīvaramūlenāti cīvaracetāpannaṃ. yadādinā suttena nāgamoti ganthiyaṃ vuttaṃ. tasmā
@yebhuyyena cīvaracetāpannanti paṭhanti. taṃ pamāṇaṃ na hoti dvebhāvassa kāraṇābhāvato.
Iminā cīvaracetāpanena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena
acchādessāmīti . tatra ce so bhikkhu pubbe appavārito upasaṅkamitvā
cīvare vikappaṃ āpajjeyya sādhu vata maṃ āyasmā iminā cīvaracetāpanena
evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādehīti kalyāṇakamyataṃ
upādāya nissaggiyaṃ pācittiyanti.
The Pali Tipitaka in Roman Character Volume 2 page 44-46.
http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=62&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=2&item=62&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=62&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=2&item=62&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=2&i=62
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=4185
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=4185
Contents of The Tipitaka Volume 2
http://84000.org/tipitaka/read/?index_2
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com