Paṇṇāsakāsaṅgahitā suttantā
[596] 157 Tisso imā bhikkhave paṭipadā katamā tisso
āgāḷhā paṭipadā nijjhāmā paṭipadā majjhimā paṭipadā . katamā ca
bhikkhave āgāḷhā paṭipadā idha bhikkhave ekacco evaṃvādī hoti
evaṃdiṭṭhi natthi kāmesu dosoti so kāmesu pātabyataṃ āpajjati ayaṃ
vuccati bhikkhave āgāḷhā paṭipadā . katamā ca bhikkhave nijjhāmā
paṭipadā idha bhikkhave ekacco acelako hoti muttācāro hatthāvalekhano 1-
na ehibhadantiko na tiṭṭhabhadantiko nābhihaṭaṃ na uddissakataṃ
na nimantanaṃ sādiyati so na kumbhimukhā paṭiggaṇhāti na kaḷopimukhā
paṭiggaṇhāti na elakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ na
dvinnaṃ bhuñjamānānaṃ na gabbhiniyā na pāyamānāya na purisantaragatāya
na saṅkittīsu na yattha sā upaṭṭhito hoti na yattha makkhikā
saṇḍasaṇḍacārinī 2- na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thūsodakaṃ
pivati so ekāgāriko vā hoti ekālopiko dvāgāriko vā hoti
dvālopiko ... sattāgāriko vā hoti sattālopiko ekissāpi
dattiyā yāpeti dvīhipi dattīhi yāpeti ... sattahipi dattīhi yāpeti
ekāhikampi āhāraṃ āhāreti dvīhikampi āhāraṃ āhāreti ...
Sattāhikampi āhāraṃ āhāreti iti evarūpaṃ aḍḍhamāsikampi
pariyāyabhattabhojanānuyogamanuyutto viharati
{596.1} so sākabhakkhopi hoti sāmākabhakkhopi hoti
nivārabhakkhopi hoti daddulabhakkhopi hoti haṭabhakkhopi
@Footnote: 1 Ma. hatthāpalekhano . 2 Yu. saṇḍacārinī.
Hoti kaṇabhakkhopi hoti ācāmabhakkhopi hoti piññākabhakkhopi
hoti tiṇabhakkhopi hoti gomayabhakkhopi hoti vanamūlaphalāhāro
yāpeti pavattaphalabhojī so sāṇānipi dhāreti masāṇānipi dhāreti
chavadussānipi dhāreti paṃsukūlānipi dhāreti tirīṭakānipi dhāreti
ajinānipi dhāreti ajinakkhipampi dhāreti kusacīrampi dhāreti
vākacīrampi dhāreti phalakacīrampi dhāreti kesakambalampi dhāreti
vālakambalampi dhāreti ulūkapakkhampi dhāreti kesamassulocakopi
hoti kesamassulocanānuyogamanuyutto ubbhaṭṭhakopi hoti
āsanapaṭikkhitto ukkuṭikopi hoti ukkuṭikappadhānamanuyutto
kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti
sāyatatiyakampi 1- udakorohaṇānuyogamanuyutto viharati iti
evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto
viharati ayaṃ vuccati bhikkhave nijjhāmā paṭipadā.
{596.2} Katamā ca bhikkhave majjhimā paṭipadā idha bhikkhave bhikkhu
kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke
abhijjhādomanassaṃ vedanāsu ... citte ... Dhammesu dhammānupassī viharati
ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ ayaṃ vuccati
bhikkhave majjhimā paṭipadā. Imā kho bhikkhave tisso paṭipadāti.
[597] 158 Tisso imā bhikkhave paṭipadā katamā tisso
āgāḷhā paṭipadā nijjhāmā paṭipadā majjhimā paṭipadā . katamā ca
bhikkhave āgāḷhā paṭipadā .pe. Ayaṃ vuccati bhikkhave āgāḷhā paṭipadā.
@Footnote: 1 Po. Yu. sāyaṃ tatiyakampi.
Katamā ca bhikkhave nijjhāmā paṭipadā .pe. ayaṃ vuccati bhikkhave
nijjhāmā paṭipadā.
{597.1} Katamā ca bhikkhave majjhimā paṭipadā idha bhikkhave
bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya
chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati
uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti
vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati anuppannānaṃ
kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati
cittaṃ paggaṇhāti padahati
{597.2} uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya
bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati
viriyaṃ ārabhati cittaṃ paggaṇhāti padahati ... chandasamādhipadhānasaṅkhāra-
samannāgataṃ iddhipādaṃ bhāveti viriyasamādhipadhānasaṅkhārasamannāgataṃ
iddhipādaṃ bhāveti cittasamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti
vīmaṃsāsamādhipadhānasaṅkhārasamannāgataṃ iddhipādaṃ bhāveti ... saddhindriyaṃ
bhāveti viriyindriyaṃ bhāveti satindriyaṃ bhāveti samādhindriyaṃ bhāveti
paññindriyaṃ bhāveti ... saddhābalaṃ bhāveti viriyabalaṃ bhāveti satibalaṃ
bhāveti samādhibalaṃ bhāveti paññābalaṃ bhāveti ... satisambojjhaṅgaṃ
bhāveti dhammavicayasambojjhaṅgaṃ bhāveti viriyasambojjhaṅgaṃ bhāveti
pītisambojjhaṅgaṃ bhāveti passaddhisambojjhaṅgaṃ bhāveti samādhisambojjhaṅgaṃ
bhāveti upekkhāsambojjhaṅgaṃ bhāveti ... sammādiṭṭhiṃ bhāveti
sammāsaṅkappaṃ bhāveti sammāvācaṃ bhāveti sammākammantaṃ
Bhāveti sammāājīvaṃ bhāveti sammāvāyāmaṃ bhāveti sammāsatiṃ
bhāveti sammāsamādhiṃ bhāveti ayaṃ vuccati bhikkhave majjhimā
paṭipadā. Imā kho bhikkhave tisso paṭipadāti.
[598] 159 Tīhi bhikkhave dhammehi samannāgato yathābhataṃ
nikkhitto evaṃ niraye katamehi tīhi attanā ca pāṇātipātī hoti parañca
pāṇātipāte samādapeti pāṇātipāte ca samanuñño hoti imehi kho
bhikkhave tīhi dhammehi samannāgato yathābhataṃ nikkhitto evaṃ niraye. Tīhi
bhikkhave dhammehi samannāgato yathābhataṃ nikkhitto evaṃ sagge katamehi
tīhi attanā ca pāṇātipātā paṭivirato hoti parañca pāṇātipātā
veramaṇiyā samādapeti pāṇātipātā veramaṇiyā ca samanuñño
hoti .pe. attanā ca adinnādāyī hoti parañca adinnādāne
samādapeti adinnādāne ca samanuñño hoti ... Attanā ca adinnādānā
paṭivirato hoti parañca adinnādānā veramaṇiyā samādapeti
adinnādānā veramaṇiyā ca samanuñño hoti ... attanā ca kāmesu
micchācārī hoti parañca kāmesu micchācāre samādapeti kāmesu
micchācāre ca samanuñño hoti ... attanā ca kāmesu micchācārā
paṭivirato hoti parañca kāmesu micchācārā veramaṇiyā samādapeti
kāmesu micchācārā veramaṇiyā ca samanuñño hoti
{598.1} ... attanā ca musāvādī hoti parañca
musāvāde samādapeti musāvāde ca samanuñño hoti
... attanā ca musāvādā paṭivirato hoti parañca
Musāvādā veramaṇiyā samādapeti musāvādā veramaṇiyā ca samanuñño
hoti ... attanā ca pisuṇavāco hoti parañca pisuṇāya vācāya
samādapeti pisuṇāya vācāya ca samanuñño hoti ... Attanā ca pisuṇāya
vācāya paṭivirato hoti parañca pisuṇāya vācāya veramaṇiyā samādapeti
pisuṇāya vācāya veramaṇiyā ca samanuñño hoti ... attanā ca
pharusavāco hoti parañca pharusāya vācāya samādapeti pharusāya
vācāya ca samanuñño hoti ... attanā ca pharusāya vācāya
paṭivirato hoti parañca pharusāya vācāya veramaṇiyā samādapeti pharusāya
vācāya veramaṇiyā ca samanuñño hoti ... attanā ca samphappalāpī
hoti ... parañca samphappalāpe samādapeti samphappalāpe ca
samanuñño hoti ... attanā ca samphappalāpā paṭivirato hoti
parañca samphappalāpā veramaṇiyā samādapeti samphappalāpā
veramaṇiyā ca samanuñño hoti
{598.2} ... attanā ca abhijjhālu hoti parañca abhijjhāya
samādapeti abhijjhāya ca samanuñño hoti ... attanā ca
anabhijjhālu hoti parañca anabhijjhāya samādapeti anabhijjhāya
ca samanuñño hoti ... attanā ca byāpannacitto hoti parañca
byāpāde samādapeti byāpāde ca samanuñño hoti ... attanā
ca abyāpannacitto hoti parañca abyāpāde samādapeti
abyāpāde ca samanuñño hoti ... attanā ca micchādiṭṭhiko hoti
parañca micchādiṭṭhiyā samādapeti micchādiṭṭhiyā ca samanuñño hoti
... Attanā ca sammādiṭṭhito hoti parañca sammādiṭṭhiyā samādapeti
sammādiṭṭhiyā ca samanuñño hoti . imehi kho bhikkhave tīhi dhammehi
samannāgato yathābhataṃ nikkhitto evaṃ saggeti.
[599] 160 Rāgassa bhikkhave abhiññāya tayo dhammā bhāvetabbā
katame tayo suññato samādhi animitto samādhi appaṇihito samādhi
rāgassa bhikkhave abhiññāya ime tayo dhammā bhāvetabbā . Rāgassa
bhikkhave pariññāya .pe. parikkhayāya pahānāya khayāya vayāya virāgāya
nirodhāya cāgāya paṭinissaggāya ime tayo dhammā bhāvetabbā .
Dosassa mohassa kodhassa upanāhassa makkhassa paḷāsassa issāya
macchariyassa māyāya sātheyyassa thambhassa sārambhassa mānassa atimānassa
madassa pamādassa abhiññāya pariññāya parikkhayāya pahānāya khayāya
vayāya virāgāya nirodhāya cāgāya paṭinissaggāya ime tayo dhammā
bhāvetabbāti 1-.
Tikanipāto niṭṭhito.
----------
@Footnote: 1 Ma. Yu. idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
@Yu. ekanipāti ca dkanipāti ca tikanipāti ca samatti.
@ aṅguttaranikāyavare sabbañañutaparamavisuddhadassanā nipātā ekādasā yeva
@ pavattitā uddānato te nisāmetha ādito.
@ Ma. tassuddānaṃ
@ rāgaṃ dosañca mohañca kodhūpanāhapañcamaṃ
@ makkhapaḷāsaissā ca macchariyamāyāsāṭheyyā
@ thambhasārambhamānañca atimānamadassa ca
@ pamādā sattarasa vuttā rāgapeyyā sanissitā
@ ete sopammayuttena āpādena abhiññāya
@ pariññāya parikkhayā pahānakkhayabbayena
@ virāganirodhacāgaṃ paṭinisasagge ime dasa
@ suññato animitto ca appaṇihito ca tayo
@ samādhimūlakā peyyā- lesupi vavatthitā cāti
@ tikanipātapāli niṭṭhitā
The Pali Tipitaka in Roman Character Volume 20 page 380-385.
http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=596&items=4
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=596&items=4&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=596&items=4
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=20&item=596&items=4
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=20&i=596
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=6388
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=6388
Contents of The Tipitaka Volume 20
http://84000.org/tipitaka/read/?index_20
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com