[36] Ekaṃ samayaṃ bhagavā antarā ca ukkaṭṭhaṃ antarā ca setabyaṃ
addhānamaggapaṭipanno hoti . doṇopi [5]- brāhmaṇo antarā
ca ukkaṭṭhaṃ antarā ca setabyaṃ addhānamaggapaṭipanno hoti addasā
kho doṇo brāhmaṇo bhagavato pādesu cakkāni sahassārāni
sanemikāni sanābhikāni sabbākāraparipūrāni disvānassa etadahosi
acchariyaṃ vata bho abbhutaṃ vata bho navatimāni manussabhūtassa pādāni
bhavissantīti . athakho bhagavā maggā okkamma aññatarasmiṃ rukkhamūle
@Footnote: 1 Ma. Yu. ñāyaṃ dhammaṃ . 2 Ma. Yu. yaṃ ve . 3 Ma. pasīdanti bahū janā.
@4 Po. Ma. Yu. mahāpaññoti . 5 Po. Ma. Yu. etthantare sudanati atthi.
Nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
Athakho doṇo brāhmaṇo bhagavato pādāni anugacchanto addasa
bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ pāsādikaṃ pasādanīyaṃ
santindriyaṃ santamānasaṃ uttamadamathasamathamanuppattaṃ dantaṃ
guttaṃ santindriyaṃ 1- nāgaṃ disvā yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ etadavoca devo no bhavaṃ bhavissatīti.
{36.1} Na kho ahaṃ brāhmaṇa devo bhavissāmīti . Gandhabbo
no bhavaṃ bhavissatīti . na kho ahaṃ brāhmaṇa gandhabbo bhavissāmīti.
Yakkho no bhavaṃ bhavissatīti . na kho ahaṃ brāhmaṇa yakkho bhavissāmīti.
Manusso no bhavaṃ bhavissatīti . Na kho ahaṃ brāhmaṇa manusso bhavissāmīti.
Devo no bhavaṃ bhavissatīti iti puṭṭho samāno na kho ahaṃ brāhmaṇa
devo bhavissāmīti vadesi gandhabbo no bhavaṃ bhavissatīti iti puṭṭho
samāno na kho ahaṃ brāhmaṇa gandhabbo bhavissāmīti vadesi yakkho
no bhavaṃ bhavissatīti iti puṭṭho samāno na kho ahaṃ brāhmaṇa
yakkho bhavissāmīti vadesi manusso no bhavaṃ bhavissatīti iti puṭṭho
samāno na kho ahaṃ brāhmaṇa manusso bhavissāmīti vadesi atha
kocarahi bhavaṃ bhavissatīti.
{36.2} Yesaṃ kho ahaṃ brāhmaṇa āsavānaṃ appahīnattā
devo bhaveyyaṃ te me āsavā pahīnā ucchinnamūlā tālāvatthukatā
anabhāvaṃ gatā āyatiṃanuppādadhammā yesaṃ kho ahaṃ brāhmaṇa
@Footnote: 1 Ma. saṃyatindriyaṃ.
Āsavānaṃ appahīnattā gandhabbo bhaveyyaṃ ... Yakkho bhaveyyaṃ ... Manusso
bhaveyyaṃ te me āsavā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ
gatā āyatiṃanuppādadhammā seyyathāpi brāhmaṇa uppalaṃ vā padumaṃ
vā puṇḍarīkaṃ vā udake jātaṃ udake saṃvaḍḍhaṃ udakaṃ 1- accuggamma
tiṭṭhati anupalittaṃ udakena evameva kho ahaṃ brāhmaṇa loke
jāto loke saṃvaḍḍho lokaṃ abhibhuyya viharāmi anupalitto lokena
buddhoti maṃ brāhmaṇa dhārehīti.
Yena devupapatyassa gandhabbo vā vihaṅgamo
yakkhattaṃ yena gaccheyyaṃ manussattañca abbhaje
te mayhaṃ āsavā khīṇā viddhastā vinaḷīkatā.
Puṇḍarīkaṃ yathā uggaṃ 2- toyena nupalippati
nupalippāmi lokena tasmā buddhosmi brāhmaṇāti.
The Pali Tipitaka in Roman Character Volume 21 page 48-50.
http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=36&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=36&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=36&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=21&item=36&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=21&i=36
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7777
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7777
Contents of The Tipitaka Volume 21
http://84000.org/tipitaka/read/?index_21
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com