ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [120]   Pañcahi   bhikkhave  dhammehi  samannāgatā  bhikkhunī  yathābhataṃ
nikkhittā   evaṃ   niraye   katamehi  pañcahi  ananuvicca  apariyogāhetvā
avaṇṇārahassa      vaṇṇaṃ     bhāsati     ananuvicca     apariyogāhetvā
vaṇṇārahassa   avaṇṇaṃ   bhāsati   micchāvāyāmā  ca  hoti  micchāsati  2-
ca  saddhādeyyañca  1-  vinipāteti  .  imehi  kho .pe. Pañcahi bhikkhave
@Footnote: 1 Ma. Yu. casaddo na dissati .  2 Ma. Yu. micchāsatinī.
Dhammehi   samannāgatā  bhikkhunī  yathābhataṃ  nikkhittā  evaṃ  sagge  katamehi
pañcahi      anuvicca      pariyogāhetvā     avaṇṇārahassa     avaṇṇaṃ
bhāsati    anuvicca    pariyogāhetvā    vaṇṇārahassa    vaṇṇaṃ    bhāsati
sammāvāyāmā   ca   hoti   sammāsati  1-  ca  saddhādeyyañca  2-  na
vinipāteti. Imehi kho .pe.
                   Andhakavindavaggo dutiyo.
                        Tassuddānaṃ
          kulūpako pacchāsamaṇo       samādhi andhakavindaṃ
          maccharī vaṇṇanā issā      diṭṭhi vācāya vāyamoti 3-.
                    --------------
                     Gilānavaggo tatiyo
     [121] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Athakho     bhagavā     sāyaṇhasamayaṃ     paṭisallānā    vuṭṭhito    yena
gilānasālā    tenupasaṅkami    addasā   kho   bhagavā   aññataraṃ   bhikkhuṃ
dubbalaṃ    gilānakaṃ   disvā   paññatte   āsane   nisīdi   nisajja   kho
bhagavā   bhikkhū  āmantesi  yaṅkañci  4-  bhikkhave  dubbalaṃ  gilānakaṃ  pañca
dhammā   na   vijahanti   tassetaṃ   pāṭikaṅkhaṃ  nacirasseva  āsavānaṃ  khayā
anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā
sacchikatvā   upasampajja   viharissati   5-   katame   pañca  idha  bhikkhave
@Footnote: 1 Ma. Yu. sammāsatinī .  2 Ma. Yu. casadado na dissati .  3 Ma. Yu. vāyamāti.
@4 Ma. Yu. yaṅkiñci .  5 Ma. viharissatīti.
Bhikkhu     asubhānupassī     kāye    viharati    āhāre    paṭikkūlasaññī
sabbaloke    anabhiratasaññī    sabbasaṅkhāresu   aniccānupassī   maraṇasaññā
kho   panassa   ajjhattaṃ   supaṭṭhitā   hoti   yaṅkañci   bhikkhave   dubbalaṃ
gilānakaṃ    ime    pañca   dhammā   na   vijahanti   tassetaṃ   pāṭikaṅkhaṃ
nacirasseva     āsavānaṃ    khayā    .pe.    sacchikatvā    upasampajja
viharissatīti.



             The Pali Tipitaka in Roman Character Volume 22 page 159-161. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=120&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=120&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=120&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=120&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=120              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :