[144] 54 Ekaṃ samayaṃ bhagavā koḷiyesu viharati kakkarapattaṃ
nāma koḷiyānaṃ nigamo . athakho dīghajāṇu koḷiyaputto yena
bhagavā tenupasaṅkami upasaṅkamatvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi ekamantaṃ nisinno kho dīghajāṇu koḷiyaputto
bhagavantaṃ etadavoca mayaṃ bhante gihī kāmabhogī 1- puttasambādhasayanaṃ
ajjhāvasāma kāsikacandanaṃ paccanubhoma mālāgandhavilepanaṃ
dhārayāma jātarūparajataṃ sādiyāma tesaṃ no bhante bhagavā amhākaṃ
tathā dhammaṃ desetu ye amhākaṃ assu dhammā diṭṭhadhammahitāya
diṭṭhadhammasukhāya samparāyahitāya samparāyasukhāyāti.
{144.1} Cattārome byagghapajja dhammā kulaputtassa
diṭṭhadhammahitāya saṃvattanti diṭṭhadhammasukhāya . katame cattāro
uṭṭhānasampadā ārakkhasampadā kalyāṇamittatā samajīvitā.
@Footnote: 1 Ma. kāmabhogino.
{144.2} Katamā ca byagghapajja uṭṭhānasampadā idha byagghapajja
kulaputto yena kammuṭṭhānena 1- jīvikaṃ kappeti yadi kasiyā yadi vaṇijjāya
yadi gorakkhena yadi issatthena yadi rājaporisena yadi sippaññatarena
tattha dakkho hoti analaso tatrupāyāya vīmaṃsāya samannāgato
alaṃ kātuṃ alaṃ saṃvidhātuṃ ayaṃ vuccati byagghapajja uṭṭhānasampadā.
{144.3} Katamā ca byagghapajja ārakkhasampadā idha byagghapajja
kulaputtassa bhogā honti uṭṭhānaviriyādhigatā bāhābalaparicitā
sedāvakkhittā dhammikā dhammaladdhā te ārakkhena guttiyā sampādeti
kinti me ime bhoge neva rājāno hareyyuṃ na corā hareyyuṃ na aggi
ḍaheyya na udakaṃ vaheyya na appiyā dāyādā hareyyunti ayaṃ
vuccati byagghapajja ārakkhasampadā.
{144.4} Katamā ca byagghapajja kalyāṇamittatā idha byagghapajja
kulaputto yasmiṃ gāme vā nigame vā paṭivasati tatra ye te honti gahapati
vā gahapatiputtā vā daharā vā vuḍḍhasīlino vuḍḍhā vā vuḍḍhasīlino
saddhāsampannā sīlasampannā cāgasampannā paññāsampannā
tehi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati yathārūpānaṃ
saddhāsampannānaṃ saddhāsampadaṃ anusikkhati yathārūpānaṃ sīlasampannānaṃ
sīlasampadaṃ anusikkhati yathārūpānaṃ cāgasampannānaṃ cāgasampadaṃ
anusikkhati yathārūpānaṃ paññāsampannānaṃ paññāsampadaṃ anusikkhati
ayaṃ vuccati byagghapajja kalyāṇamittatā.
@Footnote: 1 Ma. ammaṭṭhānena. evamuparipi.
{144.5} Katamā ca byagghapajja samajīvitā idha byagghapajja kulaputto
āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā samajīvikaṃ kappeti
nāccogāḷhaṃ nātihīnaṃ evaṃ me āyo vayaṃ pariyādāya ṭhassati na
ca me vayo āyaṃ pariyādāya ṭhassatīti seyyathāpi byagghapajja
tulādhāro vā tulādhārantevāsī vā tulaṃ paggahetvā jānāti
ettakena vā onataṃ ettakena vā unnatanti evameva kho byagghapajja
kulaputto āyañca bhogānaṃ viditvā vayañca bhogānaṃ viditvā
samajīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ evaṃ me āyo vayaṃ
pariyādāya ṭhassati na ca me vayo āyaṃ pariyādāya ṭhassatīti sacāyaṃ
byagghapajja kulaputto appāyo samāno uḷāraṃ jīvikaṃ kappeti tassa
bhavanti vattāro udumbarakhādīvāyaṃ 1- kulaputto bhoge khādatīti
sace panāyaṃ byagghapajja kulaputto mahāyo samāno kasiraṃ jīvikaṃ kappeti
tassa bhavanti vattāro addhamārakañcāyaṃ 2- kulaputto marissatīti
yato ca khoyaṃ byagghapajja kulaputto āyañca bhogānaṃ viditvā
vayañca bhogānaṃ viditvā samajīvikaṃ kappeti nāccogāḷhaṃ nātihīnaṃ
evaṃ me āyo vayaṃ pariyādāya ṭhassati na ca me vayo āyaṃ pariyādāya
ṭhassatīti ayaṃ vuccati byagghapajja samajīvitā.
{144.6} Evaṃ samuppannānaṃ byagghapajja bhogānaṃ cattāri apāyamukhāni
honti itthīdhutto surādhutto akkhadhutto pāpamitto pāpasahāyo
pāpasampavaṅko seyyathāpi byagghapajja mahato taḷākassa cattāri
@Footnote: 1 Ma. udumbarakhādikañcāyantaṃpi pāṭho. evamuparipi . 2 Sī. Yu. ajaddhumārikaṃ
@vāyaṃ. Ma. ajeṭṭhamaraṇaṃvāyaṃ.
Ceva āyamukhāni cattāri ca apāyamukhāni tassa puriso yāni ceva
āyamukhāni tāni pidaheyya yāni ca apāyamukhāni tāni vivareyya
devo ca na sammā dhāraṃ anuppaveccheyya evañhi tassa byagghapajja
mahato taḷākassa parihāniyeva pāṭikaṅkhā no vuḍḍhi evameva kho
byagghapajja evaṃ samuppannānaṃ bhogānaṃ cattāri apāyamukhāni honti
itthīdhutto surādhutto akkhadhutto pāpamitto pāpasahāyo pāpasampavaṅko.
{144.7} Evaṃ samuppannānaṃ byagghapajja bhogānaṃ cattāri
āyamukhāni honti naitthīdhutto nasurādhutto naakkhadhutto kalyāṇamitto
kalyāṇasahāyo kalyāṇasampavaṅko seyyathāpi byagghapajja mahato
taḷākassa cattāri ceva āyamukhāni cattāri ca apāyamukhāni tassa puriso
yāni ceva āyamukhāni tāni vivareyya yāni ca apāyamukhāni tāni
pidaheyya devo ca sammā dhāraṃ anuppaveccheyya evañhi tassa
byagghapajja mahato taḷākassa vuḍḍhiyeva pāṭikaṅkhā no parihāni
evameva kho byagghapajja evaṃ samuppannānaṃ bhogānaṃ cattāri āyamukhāni
honti naitthīdhutto nasurādhutto naakkhadhutto kalyāṇamitto
kalyāṇasahāyo kalyāṇasampavaṅko . ime kho byagghapajja
cattāro dhammā kulaputtassa diṭṭhadhammahitāya saṃvattanti
diṭṭhadhammasukhāya.
{144.8} Cattārome byagghapajja dhammā kulaputtassa samparāyahitāya
saṃvattanti samparāyasukhāya . katame cattāro saddhāsampadā
Sīlasampadā cāgasampadā paññāsampadā.
{144.9} Katamā ca byagghapajja saddhāsampadā idha byagghapajja
kulaputto saddho hoti saddahati tathāgatassa bodhiṃ itipi so bhagavā .pe.
Satthā devamanussānaṃ buddho bhagavāti ayaṃ vuccati byagghapajja
saddhāsampadā.
{144.10} Katamā ca byagghapajja sīlasampadā idha byagghapajja
kulaputto pāṇātipātā paṭivirato hoti .pe. Surāmerayamajjapamādaṭṭhānā
paṭivirato hoti ayaṃ vuccati byagghapajja sīlasampadā.
{144.11} Katamā ca byagghapajja cāgasampadā idha byagghapajja
kulaputto vigatamalamaccherena cetasā agāraṃ ajjhāvasati muttacāgo
payatapāṇi vossaggarato yācayogo dānasaṃvibhāgarato ayaṃ vuccati
byagghapajja cāgasampadā.
{144.12} Katamā ca byagghapajja paññāsampadā idha byagghapajja
kulaputto paññavā hoti udayatthagāminiyā paññāya samannāgato
ariyāya nibbedhikāya sammādukkhakkhayagāminiyā ayaṃ vuccati byagghapajja
paññāsampadā . ime kho byagghapajja cattāro dhammā
kulaputtassa samparāyahitāya saṃvattanti samparāyasukhāyāti.
Uṭṭhātā kammadheyyesu appamatto vidhānavā
samaṃ kappeti jīvitaṃ 1- sambhataṃ anurakkhati
saddho sīlena sampanno vadaññū vītamaccharo
@Footnote: 1 Ma. jīvikaṃ.
Niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ
iccete aṭṭha dhammā ca saddhassa gharamesino
akkhātā saccanāmena ubhayattha sukhāvahā
diṭṭhadhammahitatthāya samparāyasukhāya ca
evametaṃ gahaṭṭhānaṃ cāgo puññaṃ pavaḍḍhatīti.
The Pali Tipitaka in Roman Character Volume 23 page 289-294.
http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=144&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=144&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=144&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=23&item=144&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=23&i=144
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5970
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5970
Contents of The Tipitaka Volume 23
http://84000.org/tipitaka/read/?index_23
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com