ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
                    Upālivaggo catuttho
     [31]   Athakho   āyasmā   upāli   yena   bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   āyasmā   upāli   bhagavantaṃ   etadavoca  kati  nu  kho
bhante  atthavase  paṭicca  tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ pātimokkhaṃ
uddiṭṭhanti.
     {31.1}  Dasa  kho  upāli  atthavase  paṭicca  tathāgatena sāvakānaṃ
sikkhāpadaṃ   paññattaṃ   pātimokkhaṃ   uddiṭṭhaṃ   katame   dasa  saṅghasuṭṭhutāya
saṅghaphāsutāya    dummaṅkūnaṃ    puggalānaṃ    niggahāya   pesalānaṃ   bhikkhūnaṃ
phāsuvihārāya     diṭṭhadhammikānaṃ    āsavānaṃ    saṃvarāya    samparāyikānaṃ
āsavānaṃ   paṭighātāya   appasannānaṃ   pasādāya  pasannānaṃ  bhiyyobhāvāya
saddhammaṭṭhitiyā   vinayānuggahāya   ime   kho   upāli   dasa   atthavase
paṭicca    tathāgatena    sāvakānaṃ    sikkhāpadaṃ    paññattaṃ    pātimokkhaṃ
uddiṭṭhanti  .  kati  nu  kho  bhante  pātimokkhaṭṭhapanāti. Dasa kho upāli
pātimokkhaṭṭhapanā   katame   dasa   pārājiko   tassaṃ   parisāyaṃ  nisinno
@Footnote: 1 Ma. Yu. cundena.
Hoti   pārājikakathā   vippakatā   hoti   anupasampanno   tassaṃ  parisāyaṃ
nisinno   hoti   anupasampannakathā   vippakatā  hoti  sikkhaṃ  paccakkhātako
tassaṃ    parisāyaṃ   nisinno   hoti   sikkhaṃ   paccakkhātakakathā   vippakatā
hoti   paṇḍako   tassaṃ   parisāyaṃ   nisinno  hoti  paṇḍakakathā  vippakatā
hoti   bhikkhunīdūsako   tassaṃ   parisāyaṃ   nisinno   hoti   bhikkhunīdūsakakathā
vippakatā hoti ime kho upāli dasa pātimokkhaṭṭhapanāti.



             The Pali Tipitaka in Roman Character Volume 24 page 74-75. http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=31&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=24&item=31&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=31&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=31&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=31              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7690              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7690              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :