ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                       Dhammapadagāthāya ekādasamo jarāvaggo
     [21] |21.146| 11 Ko nu hāso kimānando     niccaṃ pajjalite sati
                        andhakārena onaddhā        padīpaṃ na gavesatha.
       |21.147| Passa cittakataṃ 1- bimbaṃ      arukāyaṃ samussitaṃ
                        āturaṃ bahusaṅkappaṃ             yassa natthi dhuvaṇṭhiti.
       |21.148| Parijiṇṇamidaṃ rūpaṃ               roganiddhaṃ pabhaṅguṇaṃ
                        bhijjati pūti sandeho          maraṇantaṃ hi jīvitaṃ.
       |21.149| Yānimāni apatthāni          alāpūneva 2- sārade
                        kāpotakāni aṭṭhīni           tāni disvāna kā rati.
       |21.150| Aṭṭhīnaṃ nagaraṃ kataṃ                maṃsalohitalepanaṃ
                        yattha jarā ca maccu ca           māno makkho ca ohito.
            |21.151| Jīranti ve rājarathā sucittā
                             atho sarīrampi jaraṃ upeti
                             satañca dhammo na jaraṃ upeti
                             santo have sabbhi pavedayanti.
       |21.152| Appassutāyaṃ puriso           balivaddova jīrati
                        maṃsāni tassa vaḍḍhanti       paññā tassa na vaḍḍhati.
       |21.153| Anekajātisaṃsāraṃ                sandhāvissaṃ anibbisaṃ
                        gahakārakaṃ gavesanto           dukkhā jāti punappunaṃ
       |21.154| gahakāraka diṭṭhosi              puna gehaṃ na kāhasi
@Footnote: 1 Po. cittīkataṃ .       2 Ma. alābūneva.
                        Sabbā te phāsukā bhaggā   gahakūṭaṃ visaṅkhataṃ
                        visaṅkhāragataṃ cittaṃ              taṇhānaṃ khayamajjhagā.
       |21.155| Acaritvā brahmacariyaṃ          aladdhā yobbane dhanaṃ
                        jiṇṇakoñcāva jhāyanti   khīṇamaccheva pallale
       |21.156| acaritvā brahmacariyaṃ          aladdhā yobbane dhanaṃ
                        senti cāpātikhīṇāva         purāṇāni anutthunaṃ.
                                Jarāvaggo ekādasamo.
                                        ------------



             The Pali Tipitaka in Roman Character Volume 25 page 35-36. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=21&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=21&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=21&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=21&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=21              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=22&A=1836              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=22&A=1836              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :