ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [247]   1  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  yassa
kassaci   bhikkhave  bhikkhussa  vā  bhikkhuniyā  vā  rāgo  appahīno  doso
appahīno   moho   appahīno   ayaṃ   vuccati  bhikkhave  na  atari  samuddaṃ
saūmiṃ   savīciṃ   sāvaṭṭaṃ   sagahaṃ   sarakkhasaṃ   .   yassa   kassaci  bhikkhave
bhikkhussa   vā   bhikkhuniyā   vā   rāgo  pahīno  doso  pahīno  moho
pahīno   ayaṃ   vuccati   bhikkhave   atari   samuddaṃ   saūmiṃ  savīciṃ  sāvaṭṭaṃ
sagahaṃ   sarakkhasaṃ   tiṇṇo   pāragato  2-  thale  tiṭṭhati  brāhmaṇoti .
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          yassa rāgo ca doso ca        avijjā ca virājitā
               somaṃ samuddaṃ sagahaṃ sarakkhasaṃ
               saūmibhayaṃ duttaraṃ accatāri
               saṅgātigo maccujaho nirūpadhi
@Footnote: 1 Ma. casaddo natthi .  2 Ma. Yu. pāraṅgato.
               Pahāsi dukkhaṃ apunabbhavāya
               atthaṅgato so na samānameti.
               Amohayi maccurājanti brūmīti.
       Ayampi attho vutto bhagavatā   iti me sutanti. Dasamaṃ.
                               Vaggo dutiyo.
                                 Tassuddānaṃ
               puññaṃ cakkhu athindriyā 1-
               addhā 2- caritaṃ duve suci
               mune 3- atha rāga duve
               puna vaggamāhu dutiyamuttamanti.
                                 -----------
                Itivuttake tikanipātassa tatiyavaggo
     [248]  1  Vuttaṃ  hetaṃ  bhagavatā  vuttamarahatāti  me  sutaṃ  diṭṭhā
mayā    bhikkhave   sattā   kāyaduccaritena   samannāgatā   vacīduccaritena
samannāgatā     manoduccaritena    samannāgatā    ariyānaṃ    upavādakā
micchādiṭṭhikā     micchādiṭṭhikammasamādānā     te    kāyassa    bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
     {248.1}   Taṃ   kho   panāhaṃ  bhikkhave  nāññassa  samaṇassa  vā
brāhmaṇassa     vā    sutvā    vadāmi    diṭṭhā    mayā    bhikkhave
sattā        kāyaduccaritena        samannāgatā        vacīduccaritena
@Footnote: 1 Po. Ma. atha indriyāni ca. Yu. atha indriyā .  2 Ma. addhā ca caritaṃ duve
@soci .  3 Po. munī.
Samannāgatā     manoduccaritena    samannāgatā    ariyānaṃ    upavādakā
micchādiṭṭhikā     micchādiṭṭhikammasamādānā     te    kāyassa    bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
     {248.2}  Api  ca bhikkhave yadeva sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ
tadevāhaṃ  vadāmi  diṭṭhā  mayā  bhikkhave sattā kāyaduccaritena samannāgatā
vacīduccaritena    samannāgatā    manoduccaritena    samannāgatā   ariyānaṃ
upavādakā    micchādiṭṭhikā    micchādiṭṭhikammasamādānā    te   kāyassa
bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapannāti .
Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          micchāmanaṃ paṇidhāya            micchāvācaṃ 1- abhāsiya
          micchākammāni katvāna       kāyena idha puggalo
          appassuto apuññakaro      appasmiṃ idha jīvite
          kāyassa bhedā duppañño   nirayaṃ so upapajjatīti.
       Ayampi attho vutto bhagavatā   iti me sutanti. Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 274-276. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=247&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=247&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=247&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=247&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=247              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5442              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5442              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :