ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [253]   6   Vuttaṃ   hetaṃ   bhagavatā   vuttamarahatāti   me  sutaṃ
tayome   bhikkhave   puggalā  santo  saṃvijjamānā  lokasmiṃ  katame  tayo
@Footnote: 1 Ma. Yu. casaddo natthi.
Avuṭṭhikasamo padesavassī sabbatthābhivassī.
     1   Kathañca   bhikkhave   puggalo  avuṭṭhikasamo  hoti  idha  bhikkhave
ekacco   puggalo   sabbesaññeva   na   dātā   hoti  samaṇabrāhmaṇa-
kapaṇaddhikavanibbakayācakānaṃ   annaṃ  pānaṃ  vatthaṃ  yānaṃ  mālāgandhaṃ  vilepanaṃ
seyyāvasathaṃ padīpeyyaṃ evaṃ kho bhikkhave puggalo avuṭṭhikasamo hoti.
     2  Kathañca  bhikkhave  puggalo  padesavassī hoti idha bhikkhave ekacco
puggalo   ekaccānaṃ   dātā   hoti   ekaccānaṃ   na   dātā  [1]-
samaṇabrāhmaṇakapaṇaddhikavanibbakayācakānaṃ       annaṃ       pānaṃ      vatthaṃ
yānaṃ   mālāgandhaṃ   vilepanaṃ  seyyāvasathaṃ  padīpeyyaṃ  evaṃ  kho  bhikkhave
puggalo padesavassī hoti.
     3   Kathañca  bhikkhave  puggalo  sabbatthābhivassī  hoti  idha  bhikkhave
ekacco    puggalo    sabbesaṃ    2-   deti   samaṇabrāhmaṇakapaṇaddhika-
vanibbakayācakānaṃ    annaṃ   pānaṃ   vatthaṃ   yānaṃ   mālāgandhaṃ   vilepanaṃ
seyyāvasathaṃ   padīpeyyaṃ   evaṃ   kho   bhikkhave   [3]-  sabbatthābhivassī
hoti   .   ime   kho   bhikkhave   tayo  puggalo  santo  saṃvijjamānā
lokasminti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati
          na samaṇe na brāhmaṇe     na 4- kapaṇaddhike na vanibbake
          laddhāna saṃvibhājeti 5-      annapānañca bhojanaṃ
          taṃ ve avuṭṭhikasamoti           āhu naṃ purisādhamaṃ.
@Footnote: 1 Ma. Yu. hoti. 2 sabbesaṃva. 3 Ma. Yu. puggalo. 4 na kapaṇaddhikavanibbake.
@5 Po. saṃvibhajati.
          Ekaccānaṃ na dadāti          ekaccānaṃ pavecchati
          taṃ ve padesavassīti             āhu medhāvino janā.
          Subhikkhavāco puriso            sabbabhūtānukampako
          āmodamāno pakireti        detha dethāti bhāsati
          yathāpi megho thanayitvā      gajjayitvā pavassati
          thalaṃ ninnañca pūreti          abhisandanto ca 1- vārinā
         evameva idhekacco             puggalo hoti tādiso
         dhammena saṃharitvāna            uṭṭhānādhigataṃ dhanaṃ
         tappeti annapānena         sammā patte vanibbaketi.
      Ayampi attho vutto bhagavatā  iti me sutanti. Chaṭṭhaṃ.
     [254]   7   Vuttaṃ   hetaṃ   bhagavatā   vuttamarahatāti   me   sutaṃ
tīṇimāni    bhikkhave    sukhāni   patthayamāno   sīlaṃ   rakkheyya   paṇḍito
katamāni    tīṇi   pasaṃsā   me   āgacchatūti   sīlaṃ   rakkheyya   paṇḍito
bhogā   me   uppajjantūti   sīlaṃ   rakkheyya   paṇḍito  kāyassa  bhedā
parammaraṇā    sugatiṃ    saggaṃ    lokaṃ   upapajjissāmīti   sīlaṃ   rakkheyya
paṇḍito   .   imāni   kho   bhikkhave   tīṇi   sukhāni  patthayamāno  sīlaṃ
rakkheyya   paṇḍitoti   .   etamatthaṃ   bhagavā  avoca  .  tatthetaṃ  iti
vuccati
          sīlaṃ rakkheyya medhāvī          patthayāno tayo sukhe
          pasaṃsaṃ vittalābhañca           pecca sagge pamodanaṃ.
@Footnote: 1 Ma. va.
          Akarontopi ce pāpaṃ         karontamupasevati
          saṅkiyo hoti pāpasmiṃ        avaṇṇo cassa rūhati.
          Yādisaṃ kurute mittaṃ             yādisaṃ 1- cupasevati
          sa ve tādisako hoti           sahavāso hi tādiso.
          Sevamāno sevamānaṃ           samphuṭṭho samphusaṃ paraṃ
          saro duṭṭho kalāpaṃva           alittamupalimpati.
          Upalepabhayā dhīro              neva pāpasakhā siyā.
          Pūtimacchaṃ kusaggena             yo naro upanayhati
          kusāpi pūti vāyanti           evaṃ bālūpasevanā.
          Taggarañca palāsena           yo naro upanayhati
          pattāpi surabhi vāyanti       evaṃ dhīrūpasevanā.
          Tasmā pattapūṭasseva 2-    ñatvā sampākamattano
          asante nupaseveyya           sante seveyya paṇḍito.
          Asanto nirayaṃ nenti          santo pāpenti sugatinti.
    Ayampi attho vutto bhagavatā     iti me sutanti. Sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 280-283. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=253&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=253&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=253&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=253&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=253              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5955              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5955              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :