ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [259]   2   Diṭṭhā  mayā  bhikkhave  sattā  sakkārena  abhibhūtā
pariyādinnacittā   kāyassa   bhedā   parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ   upapannā   diṭṭhā   mayā  bhikkhave  sattā  asakkārena  abhibhūtā
pariyādinnacittā   kāyassa   bhedā   parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ  upapannā  diṭṭhā  mayā  bhikkhave  sattā  sakkārena ca asakkārena
ca   tadubhayena   abhibhūtā   pariyādinnacittā   kāyassa  bhedā  parammaraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
     {259.1}   Taṃ   kho   panāhaṃ  bhikkhave  nāññassa  samaṇassa  vā
brāhmaṇassa  vā  sutvā  vadāmi  diṭṭhā  mayā  bhikkhave sattā sakkārena
abhibhūtā   pariyādinnacittā   kāyassa   bhedā  parammaraṇā  apāyaṃ  duggatiṃ
vinipātaṃ  nirayaṃ  upapannā  diṭṭhā  mayā bhikkhave sattā asakkārena abhibhūtā
pariyādinnacittā   kāyassa   bhedā   parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ  upapannā  diṭṭhā  mayā  bhikkhave  sattā  sakkārena ca asakkārena
ca   tadubhayena   abhibhūtā   pariyādinnacittā   kāyassa  bhedā  parammaraṇā
apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā.
     {259.2}  Api  ca  bhikkhave yadeva me sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ
viditaṃ  tadevāhaṃ  vadāmi  diṭṭhā  mayā  bhikkhave  sattā sakkārena abhibhūtā
pariyādinnacittā   kāyassa   bhedā   parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
nirayaṃ   upapannā   diṭṭhā   mayā  bhikkhave  sattā  asakkārena  abhibhūtā
pariyādinnacittā   kāyassa   bhedā   parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ
Nirayaṃ    upapannā   diṭṭhā   mayā   bhikkhave   sattā   sakkārena   ca
asakkārena   ca   tadubhayena   abhibhūtā  pariyādinnacittā  kāyassa  bhedā
parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannāti.
          Yassa sakkāriyamānassa 1- asakkārena cūbhayaṃ
          samādhi na vikampati             appamādavihārino
          taṃ jhāyinaṃ sātatikaṃ            sukhumadiṭṭhivipassakaṃ
          upādānakkhayārāmaṃ          āhu sappuriso itīti. Dutiyaṃ.
     [260]  3  Tayome  bhikkhave  devesu  devasaddā niccharanti samayā
samayaṃ   upādāya   katame  tayo  1  yasmiṃ  bhikkhave  samaye  ariyasāvako
kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā  agārasmā
anagāriyaṃ  pabbajjāya  ceteti  tasmiṃ  [2]-  samaye  devesu  devasaddo
niccharati   eso  ariyasāvako  mārena  saddhiṃ  saṅgāmāya  cetetīti  ayaṃ
bhikkhave paṭhamo devesu devasaddo niccharati samayā samayaṃ upādāya.
     {260.1}  2  Puna ca paraṃ bhikkhave yasmiṃ samaye ariyasāvako sattannaṃ
bodhipakkhiyānaṃ   dhammānaṃ   bhāvanānuyogamanuyutto   viharati   tasmiṃ  bhikkhave
samaye  devesu  devasaddo  niccharati  eso  ariyasāvako  mārena  saddhiṃ
saṅgāmetīti   ayaṃ  bhikkhave  dutiyo  devesu  devasaddo  niccharati  samayā
samayaṃ upādāya.
     {260.2}  3  Puna  ca  paraṃ  bhikkhave  yasmiṃ  samaye  ariyasāvako
āsavānaṃ       khayā      anāsavaṃ      cetovimuttiṃ      paññāvimuttiṃ
diṭṭheva        dhamme        sayaṃ        abhiññā        sacchikatvā
@Footnote: 1 Ma. Yu. sakkariyamānassa .  2 Yu. bhikkhave.
Upasampajja   viharati  tasmiṃ  bhikkhave  samaye  devesu  devasaddo  niccharati
eso    ariyasāvako    vijitasaṅgāmo    tameva   saṅgāmasīsaṃ   abhivijiya
ajjhāvasatīti    ayaṃ   bhikkhave   tatiyo   devesu   devasaddo   niccharati
samayā   samayaṃ   upādāya   .   ime   kho   bhikkhave   tayo  devesu
devasaddā niccharanti samayā samayaṃ upādāyāti.
          Disvā vijitasaṅgāmaṃ           sammāsambuddhasāvakaṃ
          devatāpi namassanti          mahantaṃ vītasāradaṃ
          namo te purisājañña         yo tvaṃ dujjayamajjhabhū 1-
          jetvāna maccuno senaṃ        vimokkhena anāvaraṃ 2-
          itihetaṃ namassanti            devatā pattamānasaṃ
          tañhi tassa namassanti       yena maccuvasaṃ vajeti. Tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 287-289. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=259&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=259&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=259&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=259&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=259              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6267              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6267              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :