Suttanipāte uragavaggassa navamaṃ hemavatasuttaṃ
[309] |309.576| 9 Ajja paṇṇaraso uposatho (iti sātāgiro yakkho)
dibyā 2- ratti upaṭṭhitā
anomanāmaṃ satthāraṃ handa passāma gotamaṃ.
|309.577| Kacci mano supaṇihito (iti hemavato yakkho)
sabbabhūtesu tādino
kacci iṭṭhe aniṭṭhe ca saṅkappassa vasīkatā.
|309.578| Mano cassa supaṇihito (iti sātāgiro yakkho)
sabbabhūtesu tādino
atho iṭṭhe aniṭṭhe ca saṅkappassa vasīkatā.
@Footnote: 1 Ma. sayāno yāvatāssa vigatamiddho. 2 Ma. dibbā.
|309.579| Kacci adinnaṃ nādiyati (iti hemavato yakkho)
kacci pāṇesu saññato
kacci ārā pamādamhā kacci jhānaṃ na riñcati.
|309.580| Na so adinnaṃ ādiyati (iti sātāgiro yakkho)
atho pāṇesu saññato
atho ārā pamādamhā buddho jhānaṃ na riñcati.
|309.581| Kacci musā na bhaṇati (iti hemavato yakkho)
kacci na khīṇabyappatho
kacci vebhūtiyaṃ 1- nāha kacci samphaṃ na bhāsati
|309.582| musā ca so na bhaṇati (iti sātāgiro yakkho)
atho na khīṇabyappatho
atho vebhūtiyaṃ nāha mantā atthaṃ ca 2- bhāsati.
|309.583| Kacci na rajjati kāmesu (iti hemavato yakkho)
kacci cittaṃ anāvilaṃ
kacci mohaṃ atikkanto kacci dhammesu cakkhumā.
|309.584| Na so rajjati kāmesu (iti sātāgiro yakkho)
atho cittaṃ anāvilaṃ
sabbamohaṃ atikkanto buddho dhammesu cakkhumā.
|309.585| Kacci vijjāya sampanno (iti hemavato yakkho)
kacci saṃsuddhacāraṇo
@Footnote: 1 pa. vebhūtiyannāha. 2 Po. sa.
Kaccissa āsavā khīṇā kacci natthi punabbhavo.
|309.586| Vijjāya ceva 1- sampanno (iti sātāgiro yakkho)
atho saṃsuddhacāraṇo
sabbassa āsavā khīṇā natthi tassa punabbhavo.
|309.587| Sampannaṃ munino cittaṃ kammunā 2- byappathena ca
vijjācaraṇasampannaṃ dhammato naṃ pasaṃsasi
|309.588| sampannaṃ munino cittaṃ kammunā byappathena ca
vijjācaraṇasampannaṃ dhammato anumodasi
|309.589| sampannaṃ munino cittaṃ kammunā byappathena ca
vijjācaraṇasampannaṃ handa passāma gotamaṃ.
|309.590| Eṇijaṅghaṃ kīsaṃ 3- dhīraṃ appāhāraṃ alolupaṃ
muniṃ vanasmiṃ jhāyantaṃ ehi passāma gotamaṃ.
|309.591| Sīhaṃ ekacaraṃ nāgaṃ kāmesu anapekkhinaṃ
upasaṅkamma pucchāma maccupāsapamocanaṃ.
|309.592| Akkhātāraṃ pavattāraṃ sabbadhammānapāraguṃ
buddhaṃ verabhayātītaṃ mayaṃ pucchāma gotamaṃ.
|309.593| Kismiṃ loko samuppanno (iti hemavato yakkho)
kismiṃ kubbati santhavaṃ
kissa loko upādāya kismiṃ loko vihaññati.
@Footnote: 1 Yu. vijāya meva. 2 Yu. kammanā . 3 Ma. kisaṃ vīraṃ.
|309.594| Chasu loko samuppanno (hemavatāti bhagavā)
chasu kubbati santhavaṃ
channameva upādāya chasu loko vihaññati.
|309.595| Katamantaṃ upādānaṃ yattha loko vihaññati
niyyānaṃ pucchito brūhi kathaṃ dukkhā pamuñcati.
|309.596| Pañca kāmaguṇā loke manochaṭṭhā paveditā
ettha chandaṃ virājetvā evaṃ dukkhā pamuñcati.
|309.597| Etaṃ lokassa niyyānaṃ akkhātaṃ vo 1- yathātathaṃ
etaṃ vo ahamakkhāmi evaṃ dukkhā pamuñcati.
|309.598| Kosūdha tarati oghaṃ kodha tarati aṇṇavaṃ
appatiṭṭhe anālambe ko gambhīre na sīdati.
|309.599| Sabbadā sīlasampanno paññavā susamāhito
ajjhattasaññī 2- satimā oghaṃ tarati duttaraṃ.
|309.600| Virato kāmasaññāya sabbasaṃyojanātigo 3-
nandibhavaparikkhīṇo so gambhīre na sīdati.
|309.601| Gambhīrapaññaṃ nipuṇatthadassiṃ
akiñcanaṃ kāmabhave asattaṃ
taṃ passatha sabbadhi vippamuttaṃ
dibye pathe kammānaṃ 4- mahesiṃ
|309.602| anomanāmaṃ nipuṇatthadassiṃ
@Footnote: 1 Po. te . 2 Ma. Yu. ajjhattacintī . 3 Po. sabbayojanātito. 4 Po.
@Ma. Yu. kamamānaṃ.
Paññādadaṃ kāmālaye asattaṃ
taṃ passatha sabbaviduṃ sumedhaṃ
ariye pathe kammānaṃ 1- mahesiṃ.
|309.603| Sudiṭṭhaṃ vata no ajja suppabhātaṃ suhuṭṭhitaṃ
yaṃ addasāma sambuddhaṃ oghatiṇṇamanāsavaṃ.
|309.604| Ime dasasatayakkhā 2- iddhimanto yasassino
sabbe taṃ saraṇaṃ yanti tvaṃ no satthā anuttaro.
|309.605| Te mayaṃ vicarissāma gāmā gāmaṃ nagā nagaṃ
namassamānā sambuddhaṃ dhammassa ca sudhammatanti.
Hemavatasuttaṃ navamaṃ.
------------
The Pali Tipitaka in Roman Character Volume 25 page 355-359.
http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=309&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=309&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=309&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=25&item=309&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=309
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=5287
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=5287
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com