ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                        Suttanipāte dutiyo cūḷavaggo
                                   paṭhamaṃ ratanasuttaṃ
     [314] |314.647| 1 Yānīdhabhūtāni samāgatāni
                         bhummāni vā yāni va antalikkhe
                         sabbeva bhūtā sumanā bhavantu
      |314.648| athopi sakkacca suṇantu bhāsitaṃ
                         tasmā hi bhūtā nisāmetha sabbe
                         mettaṃ karotha mānusiyā pajāya.
                         Divā ca ratto ca haranti ye baliṃ
                         tasmā hi ne rakkhatha appamattā.
      |314.649| Yaṃ kiñci vittaṃ idha vā huraṃ vā
                         saggesu vā yaṃ ratanaṃ paṇītaṃ
                         na no samaṃ atthi tathāgatena
                         idampi buddhe ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
      |314.650| Khayaṃ virāgaṃ amataṃ paṇītaṃ
                         Yadajjhagā sakyamunī samāhito
                         na tena dhammena samatthi kiñci
                         idampi dhamme ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
      |314.651| Yambuddhaseṭṭho 1- parivaṇṇayī suciṃ
                         samādhimānantarikaññamāhu
                         samādhinā tena samo na vijjati
                         idampi dhamme ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
     |314.652| Ye puggalā aṭṭhasataṃ pasaṭṭhā
                         cattāri etāni yugāni honti
                         te dakkhiṇeyyā sugatassa sāvakā
                         etesu dinnāni mahapphalāni
                         idampi saṅghe ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
     |314.653| Ye suppayuttā manasā daḷhena
                         nikkāmino gotamasāsanamhi
                         te pattipattā amataṃ vigayha
                         laddhā mudhā nibbutiṃ bhuñjamānā
                         idampi saṅghe ratanaṃ paṇītaṃ.
@Footnote: 1 Ma. yaṃ ....
                         Etena saccena suvatthi hotu.
      |314.654| Yathindakhīlo paṭhaviṃ sito siyā
                         catubbhi vātebhi asampakampiyo
                         tathūpamaṃ sappurisaṃ vadāmi
                         yo ariyasaccāni avecca passati
                         idampi saṅghe ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
      |314.655| Ye ariyasaccāni vibhāvayanti
                         gambhīrapaññena sudesitāni
                         kiñcāpi te honti bhusappamattā
                         na te bhavaṃ aṭṭhamamādiyanti
                         idampi saṅghe ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
      |314.656| Sahāvassa dassanasampadāya
                         tayassu dhammā jahitā bhavanti
                         sakkāyadiṭṭhi vicikicchitañca
                         sīlabbataṃ vāpi yadatthi kiñci
      |314.657| catūhapāyehi ca vippamutto
                         cha 1- cābhiṭhānāni abhabbo 2- kātuṃ
                         idampi saṅghe ratanaṃ paṇītaṃ.
@Footnote: 1 Ma. chaccābhiṭhānāni. 2 Ma. abhabba kātuṃ.
                         Etena saccena suvatthi hotu.
     |314.658| Kiñcāpi so kammaṃ 1- karoti pāpakaṃ
                         kāyena vācāyuda cetasā vā
                         abhabbo so tassa paṭicchadāya
                         abhabbatā diṭṭhapadassa vuttā
                         idampi saṅghe ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
     |314.659| Vanappagumbe yathā phussitagge
                         gimhānamāse paṭhamasmiṃ gimhe
                         tathūpamaṃ dhammavaraṃ adesayi
                         nibbānagāmiṃ paramaṃ hitāya
                         idampi buddhe ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
     |314.660| Varo varaññū varado varāharo
                         anuttaro dhammavaraṃ adesayi
                         idampi buddhe ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
     |314.661| Khīṇaṃ purāṇaṃ navaṃ natthi sambhavaṃ
                         virattacittāyatike 2- bhavasmiṃ
                         te khīṇabījā aviruḷhichandā
@Footnote: 1 Ma. kamma .  2 Po. Yu. virattacittā āyatike.
                         Nibbanti dhīrā yathāyampadīpo 1-
                         idampi saṅghe ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
      |314.662| Yānīdha bhūtāni samāgatāni
                         bhummāni vā yāni va antalikkhe
                         tathāgataṃ devamanussapūjitaṃ
                         buddhaṃ namassāma suvatthi hotu.
      |314.663| Yānīdha bhūtāni samāgatāni
                         bhummāni vā yāni va antalikkhe
                         tathāgataṃ devamanussapūjitaṃ
                         dhammaṃ namassāma suvatthi hotu.
      |314.664| Yānīdha bhūtāni samāgatāni
                         bhummāni vā yāni va antalikkhe
                         tathāgataṃ devamanussapūjitaṃ
                         saṅghaṃ namassāma suvatthi hotu.
                               Ratanasuttaṃ paṭhamaṃ.
                                    -----------
@Footnote: 1 Ma. yathāyaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 367-371. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=314&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=314&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=314&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=314&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=314              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=1              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :