ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                        Suttanipāte dutiyo cūḷavaggo
                                   paṭhamaṃ ratanasuttaṃ
     [314] |314.647| 1 Yānīdhabhūtāni samāgatāni
                         bhummāni vā yāni va antalikkhe
                         sabbeva bhūtā sumanā bhavantu
      |314.648| athopi sakkacca suṇantu bhāsitaṃ
                         tasmā hi bhūtā nisāmetha sabbe
                         mettaṃ karotha mānusiyā pajāya.
                         Divā ca ratto ca haranti ye baliṃ
                         tasmā hi ne rakkhatha appamattā.
      |314.649| Yaṃ kiñci vittaṃ idha vā huraṃ vā
                         saggesu vā yaṃ ratanaṃ paṇītaṃ
                         na no samaṃ atthi tathāgatena
                         idampi buddhe ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
      |314.650| Khayaṃ virāgaṃ amataṃ paṇītaṃ
                         Yadajjhagā sakyamunī samāhito
                         na tena dhammena samatthi kiñci
                         idampi dhamme ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
      |314.651| Yambuddhaseṭṭho 1- parivaṇṇayī suciṃ
                         samādhimānantarikaññamāhu
                         samādhinā tena samo na vijjati
                         idampi dhamme ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
     |314.652| Ye puggalā aṭṭhasataṃ pasaṭṭhā
                         cattāri etāni yugāni honti
                         te dakkhiṇeyyā sugatassa sāvakā
                         etesu dinnāni mahapphalāni
                         idampi saṅghe ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
     |314.653| Ye suppayuttā manasā daḷhena
                         nikkāmino gotamasāsanamhi
                         te pattipattā amataṃ vigayha
                         laddhā mudhā nibbutiṃ bhuñjamānā
                         idampi saṅghe ratanaṃ paṇītaṃ.
@Footnote: 1 Ma. yaṃ ....
                         Etena saccena suvatthi hotu.
      |314.654| Yathindakhīlo paṭhaviṃ sito siyā
                         catubbhi vātebhi asampakampiyo
                         tathūpamaṃ sappurisaṃ vadāmi
                         yo ariyasaccāni avecca passati
                         idampi saṅghe ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
      |314.655| Ye ariyasaccāni vibhāvayanti
                         gambhīrapaññena sudesitāni
                         kiñcāpi te honti bhusappamattā
                         na te bhavaṃ aṭṭhamamādiyanti
                         idampi saṅghe ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
      |314.656| Sahāvassa dassanasampadāya
                         tayassu dhammā jahitā bhavanti
                         sakkāyadiṭṭhi vicikicchitañca
                         sīlabbataṃ vāpi yadatthi kiñci
      |314.657| catūhapāyehi ca vippamutto
                         cha 1- cābhiṭhānāni abhabbo 2- kātuṃ
                         idampi saṅghe ratanaṃ paṇītaṃ.
@Footnote: 1 Ma. chaccābhiṭhānāni. 2 Ma. abhabba kātuṃ.
                         Etena saccena suvatthi hotu.
     |314.658| Kiñcāpi so kammaṃ 1- karoti pāpakaṃ
                         kāyena vācāyuda cetasā vā
                         abhabbo so tassa paṭicchadāya
                         abhabbatā diṭṭhapadassa vuttā
                         idampi saṅghe ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
     |314.659| Vanappagumbe yathā phussitagge
                         gimhānamāse paṭhamasmiṃ gimhe
                         tathūpamaṃ dhammavaraṃ adesayi
                         nibbānagāmiṃ paramaṃ hitāya
                         idampi buddhe ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
     |314.660| Varo varaññū varado varāharo
                         anuttaro dhammavaraṃ adesayi
                         idampi buddhe ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
     |314.661| Khīṇaṃ purāṇaṃ navaṃ natthi sambhavaṃ
                         virattacittāyatike 2- bhavasmiṃ
                         te khīṇabījā aviruḷhichandā
@Footnote: 1 Ma. kamma .  2 Po. Yu. virattacittā āyatike.
                         Nibbanti dhīrā yathāyampadīpo 1-
                         idampi saṅghe ratanaṃ paṇītaṃ.
                         Etena saccena suvatthi hotu.
      |314.662| Yānīdha bhūtāni samāgatāni
                         bhummāni vā yāni va antalikkhe
                         tathāgataṃ devamanussapūjitaṃ
                         buddhaṃ namassāma suvatthi hotu.
      |314.663| Yānīdha bhūtāni samāgatāni
                         bhummāni vā yāni va antalikkhe
                         tathāgataṃ devamanussapūjitaṃ
                         dhammaṃ namassāma suvatthi hotu.
      |314.664| Yānīdha bhūtāni samāgatāni
                         bhummāni vā yāni va antalikkhe
                         tathāgataṃ devamanussapūjitaṃ
                         saṅghaṃ namassāma suvatthi hotu.
                               Ratanasuttaṃ paṭhamaṃ.
                                    -----------
@Footnote: 1 Ma. yathāyaṃ.
         Suttanipāte dutiyassa cūḷavaggassa dutiyaṃ āmagandhasuttaṃ
     [315] |315.665| 2 Sāmākaciṅgulakacīnakāni 1- ca
                         pattapphalaṃ mūlapphalaṃ gavipphalaṃ
                         dhammena laddhaṃ satamassamānā
                         na kāmakāmā alikaṃ bhaṇanti.
      |315.666| Yadassamāno sukataṃ suniṭṭhitaṃ
                         parehi dinnaṃ payataṃ paṇītaṃ
                         sālīnamannaṃ paribhuñjamāno
                         so bhuñjasī 2- kassapa āmagandhaṃ.
      |315.667| Na āmagandho mama kappatīti
                         icceva tvaṃ bhāsati brahmabandhu
                         sālīnamannaṃ paribhuñjamāno
                         sakuntamaṃsehi susaṅkhatehi.
                         Pucchāmi taṃ kassapa etamatthaṃ
                         kathaṃpakāro tava āmagandho
      |315.668| pāṇātipāto vadhachedabandhanaṃ
                         theyyaṃ musāvādo nikatī vañcanāni ca
                         ajjhenakuttaṃ 3- paradārasevanā
                         esāmagandho na hi maṃsabhojanaṃ.
@Footnote: 1 Ma. ... ciṅgūlaka .... Yu. sāmākaḍiṅgalakacīnākāni ca. 2 Yu. bhuñjatī.
@3 Yu. ajjena kujjaṃ.
      |315.669| Ye idha kāmesu asaññatā janā
                         rasesu giddhā 1- asucīkamissatā 2-
                         natthīkadiṭṭhī 3- visamā durannayā
                         esāmagandho na hi maṃsabhojanaṃ.
      |315.670| Ye lūkhasā dāruṇa 4- piṭṭhimaṃsikā
                         mittadduno nikkaruṇātimānino
                         adānasīlā na ca denti kassaci
                         esāmagandho na hi maṃsabhojanaṃ.
      |315.671| Kodho mado thambho paccuṭṭhāpanā 5- ca
                         māyā ussuyā 6- bhassasamussayo ca
                         mānātimāno ca asabbhi santhavo
                         esāmagandho na hi maṃsabhojanaṃ.
      |315.672| Ye pāpasīlā iṇaghā ca sūcakā 7-
                         vohārakūṭā idha pāṭirūpikā
                         narādhamā yedha karonti kibbisaṃ
                         esāmagandho na hi maṃsabhojanaṃ.
      |315.673| Ye idha pāṇesu asaññatā janā
                         paresamādāya vihesamuyyutā
                         dussīlaluddhā pharusā anādarā
@Footnote: 1 Po. gedhā. 2 Po. asucibhāvamissitā. Ma. asucibhāvamassitā.
@Yu. asucīkamissitā. 3 Ma. natthikadiṭṭhī. Yu. natthikadiṭṭhi.
@4 Po. Ma. Yu. dāruṇā. 5 Po. Ma. paccupaṭṭhāpanā .  6 Po. Yu. ussuyyā.
@Ma. usūyā. 7 Po. Ma. Yu. iṇaghātasucakā.
                         Esāmagandho na hi maṃsabhojanaṃ.
      |315.674| Etesu giddhā viruddhātipātino
                         niccuyyutā pecca tamaṃ vajanti ye
                         patanti sattā nirayaṃ avaṃsirā
                         esāmagandho na hi maṃsabhojanaṃ.
      |315.675| Na macchamaṃsaṃ 1- nānāsakattaṃ
                         na naggiyaṃ (na 2- muṇḍiyaṃ jaṭā 3- jallaṃ
                         kharājināni) nāggihutassupasevanā 4-
                         ye vāpi loke amarā bahū tapā
                         mantāhutī yaññamutūpasevanā
                         sodhenti maccaṃ avitiṇṇakaṅkhaṃ.
      |315.676| Yo 5- tesu gutto viditindriyo care
                         dhamme ṭhito ajjavamaddave rato
                         saṅgātigo sabbadukkhappahīno
                         na limpati diṭṭhasutesu dhīro.
      |315.677| Iccetamatthaṃ bhagavā punappunaṃ
                         akkhāsi naṃ vedayi mantapāragū
                         citrāhi gāthāhi munippakāsayi 6-
                         nirāmagandho asito durannayo.
      |315.678| Sutvāna buddhassa subhāsitaṃ padaṃ
@Footnote: 1 Ma. na macchamaṃsānamanāsakattaṃ 2 Yu. nasaddo natthi 3 Po. na muṇḍiyaṃ jaṭā na
@jallā. 4 Po. ... aggihutassupasevanā. Yu. kharājinānivā nāggihutassupasevanāva
@yā. 5 Yu. so. 6 Ma. munī.
                         Nirāmagandhaṃ sabbadukkhappanudaṃ 1-
                         nīcamano vandi tathāgatassa
                         tattheva pabbajjamarocayitthāti.
                              Āmagandhasuttaṃ dutiyaṃ.
                                         ---------



             The Pali Tipitaka in Roman Character Volume 25 page 367-375. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=314&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=314&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=314&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=314&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=314              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=1              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :