ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [47]  10  Evamme  sutaṃ  .  ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
bāhiyo   dārucīriyo   suppārake   paṭivasati   samuddatīre  sakkato  hoti
garukato   mānito   pūjito   apacito  4-  lābhī  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānaṃ.
     {47.1}  Atha  kho  bāhiyassa  dārucīriyassa rahogatassa paṭisallīnassa
evaṃ  cetaso  parivitakko  udapādi  ye  5-  kho  keci loke arahanto
vā    arahattamaggaṃ    vā   samāpannā   ahaṃ   tesaṃ   aññataroti  .
Atha       kho       bāhiyassa      dārucīriyassa      purāṇasālohitā
devatā    anukampikā    6-    atthakāmā    bāhiyassa    dārucīriyassa
cetasā     cetoparivitakkamaññāya     yena     bāhiyo     dārucīriyo
tenupasaṅkami   upasaṅkamitvā   bāhiyaṃ   dārucīriyaṃ   etadavoca  neva  kho
@Footnote: 1 Po. Yu. ummujjanimmujjaṃ karontepi. Ma. pisaddo natthi .  2 Ma. sucī.
@3 Po. so suci ceva brāhmaṇoti .  4 Po. asaññito .  5 Yu. ye nu.
@6 Po. anukampakāmā.
Tvaṃ    bāhiya   arahā   nāpi   arahattamaggaṃ   vā   samāpanno   sāpi
te   paṭipadā   natthi  yāya  tvaṃ  arahā  vā  assasi  1-  arahattamaggaṃ
vā  samāpannoti  .  atha  2-  ke  carahi  sadevake loke arahanto vā
arahattamaggaṃ   vā   samāpannāti   .  atthi  bāhiya  uttaresu  janapadesu
sāvatthī   nāma   nagaraṃ   tattha   so   bhagavā   etarahi   viharati  arahaṃ
sammāsambuddho   .   so   hi  bāhiya  bhagavā  arahā  ceva  arahattāya
ca   dhammaṃ  desetīti  .  atha  kho  bāhiyo  dārucīriyo  tāya  devatāya
saṃvejito    tāvadeva    suppārakamhā   pakkāmi   sabbattha   ekaratti-
parivāsena    3-    yena    bhagavā    sāvatthiyaṃ   viharati   jetavane
anāthapiṇḍikassa ārāme tenupasaṅkami.
     [48]   Tena   kho   pana  samayena  sambahulā  bhikkhū  abbhokāse
caṅkamanti   .   atha   kho   bāhiyo   dārucīriyo   yena   4-   bhikkhū
tenupasaṅkami   upasaṅkamitvā   te   bhikkhū  etadavoca  kahaṃ  nukho  bhante
etarahi    bhagavā    viharati    arahaṃ    sammāsambuddho   dassanakāmamhā
mayaṃ   taṃ   bhagavantaṃ   arahantaṃ   sammāsambuddhanti   .  antaragharaṃ  paviṭṭho
kho bāhiya bhagavā piṇḍāyāti.
     {48.1}   Atha  kho  bāhiyo  dārucīriyo  taramānarūpo  jetavanā
nikkhamitvā     sāvatthiṃ     pavisitvā    addasa    bhagavantaṃ    sāvatthiyaṃ
piṇḍāya     carantaṃ     pāsādikaṃ     pāsādanīyaṃ     5-    santindriyaṃ
@Footnote: 1 Ma. Yu. assa .  2 Yu. kho .  3 Ma. yena sāvatthī jetavanaṃ anāthapiṇḍikassa
@ārāmo tenupasaṅkami .  4 Ma. Yu. yena te .  5 Po. pāsādiyaṃ.
@Ma. pāsādanīyaṃ. Yu. dassaniyaṃ.
Santamānasaṃ   uttamadamathasamathaṃ   anuppattaṃ   dantaṃ   guttaṃ   yatindriyaṃ   1-
nāgaṃ     disvāna     yena     bhagavā    tenupasaṅkami    upasaṅkamitvā
bhagavato   pāde   sirasā   nipatitvā  bhagavantaṃ  etadavoca  desetu  me
bhante   bhagavā   dhammaṃ   desetu   sugato   dhammaṃ   yaṃ  mamassa  dīgharattaṃ
hitāya sukhāyāti.
     [49]  Evaṃ  vutte  bhagavā  bāhiyaṃ  dārucīriyaṃ  etadavoca akālo
kho   tāva   bāhiya  antaragharaṃ  2-  paviṭṭhamhā  piṇḍāyāti  .  dutiyampi
kho   bāhiyo   dārucīriyo   bhagavantaṃ   etadavoca  dujjānaṃ  kho  panetaṃ
bhante    bhagavato   vā   jīvitantarāyānaṃ   mayhaṃ   vā   jīvitantarāyānaṃ
desetu   me   bhante   bhagavā   dhammaṃ   desetu   sugato   dhammaṃ   yaṃ
mamassa dīgharattaṃ hitāya sukhāyāti.
     {49.1}   Dutiyampi   kho   bhagavā  bāhiyaṃ  dārucīriyaṃ  etadavoca
akālo   kho   tāva   bāhiya   antaragharaṃ   paviṭṭhamhā   piṇḍāyāti .
Tatiyampi   kho   bāhiyo   dārucīriyo  bhagavantaṃ  etadavoca  dujjānaṃ  kho
panetaṃ   bhante  bhagavato  vā  jīvitantarāyānaṃ  mayhaṃ  vā  jīvitantarāyānaṃ
desetu   me   bhante  bhagavā  dhammaṃ  desetu  sugato  dhammaṃ  yaṃ  mamassa
dīgharattaṃ   hitāya   sukhāyāti   .   tasmā   tiha   te   bāhiya   evaṃ
sikkhitabbaṃ      diṭṭhe     diṭṭhamattaṃ     bhavissati     sute     sutamattaṃ
bhavissati     mute     mutamattaṃ     bhavissati    viññāte    viññātamattaṃ
bhavissatīti   evañhi   te   bāhiya   sikkhitabbaṃ   .    yato   3-  kho
te   bāhiya   diṭṭhe   diṭṭhamattaṃ   bhavissati   sute   sutamattaṃ   bhavissati
@Footnote: 1 Po. Yu. santindriyaṃ .  2 Yu. ayaṃ pāṭho natthi .  3 Po. tassa.
Mute     mutamattaṃ     bhavissati     viññāte    viññātamattaṃ    bhavissati
tato  tvaṃ  bāhiya  natthi  1-  yato  tvaṃ  bāhiya nevatthi 2- [3]- tato
tvaṃ  bāhiya  nevidha  na  huraṃ  na ubhayamantare 4- esevanto dukkhassāti.
Atha    kho    bāhiyassa    dārucīriyassa   bhagavato   imāya   saṅkhittāya
dhammadesanāya    tāvadeva   anupādāya   āsavehi   cittaṃ   vimucci  .
Atha   kho   bhagavā   bāhiyaṃ   dārucīriyaṃ   iminā  saṅkhittena  ovādena
ovaditvā pakkāmi.
     [50]   Atha   kho   acirapakkantassa   bhagavato   bāhiyaṃ  dārucīriyaṃ
gāvī   taruṇavacchā   adhipātetvā  5-  jīvitā  voropesi  .  atha  kho
bhagavā   sāvatthiyaṃ   piṇḍāya   caritvā   pacchābhattaṃ   piṇḍapātapaṭikkanto
sambahulehi    bhikkhūhi    saddhiṃ   nagaramhā   nikkhamitvā   addasa   bāhiyaṃ
dārucīriyaṃ    kālakataṃ   disvāna   bhikkhū   āmantesi   gaṇhātha   bhikkhave
bāhiyassa    dārucīriyassa    sarīrakaṃ    mañcakaṃ   āropetvā   nīharitvā
jhāpetha thūpañcassa karotha sabrahmacārī vo bhikkhave kālakatoti.
     {50.1} Evaṃ bhanteti kho te bhikkhū bhagavato paṭissutvā 6- bāhiyassa
dārucīriyassa    sarīrakaṃ    mañcakaṃ   āropetvā   nīharitvā   jhāpetvā
thūpañcassa    karitvā    yena    bhagavā    tenupasaṅkamiṃsu   upasaṅkamitvā
[7]-   Ekamantaṃ   nisīdiṃsu  ekamantaṃ  nisinnā  kho  te  bhikkhū  bhagavantaṃ
etadavocuṃ    daḍḍhaṃ    bhante    bāhiyassa   dārucīriyassa   sarīraṃ   thūpo
@Footnote: 1 Ma. na tena Yu. na tattha .  2 Ma. na tena Yu. nevattha.
@3 tato tvaṃ bāhiya na tattha. yato tvaṃ bāhiya na tattha.
@4 Ma. Yu. na ubhayamantarena. 5 Ma. adhipatitvā .  6 Yu. paṭisuṇitvā.
@7 Ma. Yu. bhagavantaṃ abhivādetvā.
Cassa   kato  tassa  kā  gati  ko  abhisamparāyoti  .  paṇḍito  bhikkhave
bāhiyo   dārucīriyo   paccapādi   1-   dhammassānudhammaṃ   na  ca  [2]-
dhammādhikaraṇaṃ viheseti 3- parinibbuto bhikkhave bāhiyo dārucīriyoti.
     {50.2}  Atha  kho  bhagavā  etamatthaṃ  viditvā  tāyaṃ velāyaṃ imaṃ
udānaṃ udānesi
          yattha āpo ca paṭhavī          tejo vāyo na gādhati
          na tattha sukkā jotanti     ādicco nappakāsati
          na tattha candimā bhāti       tamo tattha na vijjati.
          Yadā ca attanāvedi         muni monena brāhmaṇo
          atha rūpā arūpā ca            sukhadukkhā pamuccatīti. Dasamaṃ.
          [4]- ... ... ... ...              ... ... ... ... ... ... ...
                                 Bodhivaggo paṭhamo.
                                    Tassuddānaṃ
          tayo 5- ca bodhi nigrodho   te therā kassapena ca
          pāvāya 6- saṅgāmaji        jaṭilā bāhiyena te rasāti.



             The Pali Tipitaka in Roman Character Volume 25 page 81-85. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=47&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=47&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=47&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=47&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=47              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=1814              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=1814              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :