ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                    Khuddakapāṭhe nidhikaṇḍaṃ
     [9] |9.1| Nidhiṃ nidheti puriso              gambhīre udakantike
                    atthe kicce samuppanne   atthāya me bhavissati
           |9.2| rājato vā duruttassa        corato pīḷitassa vā
                    iṇassa vā pamokkhāya     dubbhikkhe āpadāsu vā
                    etadatthāya lokasmiṃ        nidhi nāma nidhiyyati.
           |9.3| Tāvassunihito santo        gambhīre udakantike
                    na sabbo sabbadā yeva     tassa taṃ upakappati
           |9.4| nidhi vā ṭhānā cavati           saññā vāssa vimuyhati
                    nāgā vā apanāmenti     yakkhā vāpi haranti naṃ
           |9.5| appiyā vāpi dāyādā    uddharanti apassato
                    yadā puññakkhayo hoti     sabbametaṃ vinassati.
           |9.6| Yassa dānena sīlena         saññamena damena ca
                    nidhi sunihito hoti            itthiyā purisassa vā
           |9.7| cetiyamhi ca saṅghe vā       puggale atithīsu vā
                    mātari pitari vāpi             atho jeṭṭhamhi bhātari
           |9.8| eso nidhi sunihito            ajeyyo anugāmiko
                    pahāya gamanīyesu             etaṃ ādāya gacchati.
           |9.9| Asādhāraṇamaññesaṃ         acoraharaṇo nidhi.
                    Kayirātha dhīro puññāni      yo nidhi anugāmiko
        |9.10| esa devamanussānaṃ           sabbakāmadado nidhi
                    yaṃ yaṃ devābhipatthenti       sabbametena labbhati
         |9.11| suvaṇṇatā susaratā          susaṇṭhānaṃ 1- surūpatā
                    ādhipaccaṃ parivāro           sabbametena labbhati.
         |9.12| Padesarajjaṃ issariyaṃ          cakkavattisukhaṃ piyaṃ
                     devarajjampi dibbesu       sabbametena labbhati.
         |9.13| Mānussikā ca sampatti     devaloke ca yā rati
                     yā ca nibbānasampatti    sabbametena labbhati.
         |9.14| Mittasampadamāgamma         yoniso ce payuñjato
                     vijjāvimuttivasībhāvo       sabbametena labbhati.
         |9.15| Paṭisambhidā vimokkhā ca    yā ca sāvakapāramī
                     paccekabodhi buddhabhūmi      sabbametena labbhati.
@Footnote: 1 Ma. susaṇṭhānā.
         |9.16| Evaṃ mahatthikā esā        yadidaṃ puññasampadā
                    tasmā dhīrā pasaṃsanti        paṇḍitā katapuññatanti.
                     Nidhikaṇḍaṃ niṭṭhitaṃ.
                              -------
                 Khuddakapāṭhe karaṇīyamettasuttaṃ
     [10] |10.1| Karaṇīyamatthakusalena         yantaṃ santaṃ padaṃ abhisamecca
                     sakko ujū ca suhujū ca           suvaco cassa mudu anatimānī
         |10.2| santussako ca subharo ca         appakicco ca sallahukavutti
                     santindriyo ca nipako ca      appagabbho kulesu ananugiddho.
         |10.3| Na ca khuddaṃ samācare kiñci     yena viññū pare upavadeyyuṃ.
                     Sukhino vā khemino hontu      sabbe sattā bhavantu sukhitattā
         |10.4| yekeci pāṇabhūtatthi             tasā vā thāvarā vā anavasesā
                     dīghā vā ye mahantā vā      majjhimā rassakā aṇukathūlā
         |10.5| diṭṭhā vā ye 1- ca adiṭṭhā ye 1-     ca dūre vasanti avidūre
                     bhūtā vā sambhavesī vā         sabbe sattā bhavantu sukhitattā
         |10.6| na paro paraṃ nikubbetha           nātimaññetha katthaci naṃ 2- kiñci
                    byārosanā paṭīghasaññā    nāññamaññassa dukkhamiccheyya.
         |10.7| Mātā yathā niyaṃ puttaṃ          āyusā ekaputtamanurakkhe
                    evampi sabbabhūtesu             mānasambhāvaye aparimāṇaṃ
@Footnote: 1 Ma. ye va. 2 Ma. na kiñci.
         |10.8| Mettañca sabbalokasmiṃ   mānasambhāvaye aparimāṇaṃ
                     uddhaṃ adho ca tiriyañca       asambādhaṃ averaṃ asapattaṃ
         |10.9| tiṭṭhañcaraṃ nisinno vā     sayāno vā yāva tassa vigatamiddho
                     etaṃ satiṃ adhiṭṭheyya         brahmametaṃ vihāraṃ idhamāhu 1-.
         |10.10| Diṭṭhiñca anupagamma      sīlavā dassanena sampanno
                       kāmesu vineyya 2- gedhaṃ  na hi jātu gabbhaseyyaṃ punaretīti.
                                    Mettasuttaṃ niṭṭhitaṃ.
                                   Khuddakapāṭho samatto.
                                            -------
@Footnote: 1 Ma. vihāramidhamāhu .    2 Ma. vinaya.



             The Pali Tipitaka in Roman Character Volume 25 page 11-14. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=9&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=9&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=9&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=9&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=9              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=17&A=5082              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=17&A=5082              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :