![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
![]() |
![]() |
[372] |372.547| 3 Anāgataṃ yo paṭikacca passati hitañca atthaṃ ahitañca taṃ dvayaṃ viddesino tassa hitesino vā randhaṃ na passanti samekkhamānā. |372.548| Ānāpānasatī yassa paripuṇṇā subhāvitā anupubbaṃ paricitā yathā buddhena desitā somaṃ lokaṃ pabhāseti abbhā muttova candimā. |372.549| Odātaṃ vata me cittaṃ appamāṇaṃ subhāvitaṃ nibaddhaṃ paggahītañca sabbā obhāsate disā. |372.550| Jīvatevāpi sappañño api vittaparikkhayā paññāya ca alābhena vittavāpi na jīvati. |372.551| Paññā sutavinicchinī paññā kittisilokavaḍḍhanī paññāsahito naro idha api dukkhesu sukhāni vindati. |372.552| Nāyaṃ ajjatano dhammo nacchero napi abbhuto yattha jāyetha mīyetha tattha kiṃ viya abbhutaṃ. |372.553| Anantaraṃ hi jātassa jīvitā maraṇaṃ dhuvaṃ jātā jātā marantīdha evaṃdhammā hi pāṇino. |372.554| Na hetadatthāya matassa hoti yaṃ jīvitatthaṃ paraporisānaṃ matamhi ruṇṇaṃ na yaso na sokyaṃ 1- @Footnote: 1 Ma. Yu. lokayaṃ. Na vaṇṇitaṃ samaṇabrāhmaṇehi. |372.555| Cakkhuṃ sarīraṃ upahanti roṇṇaṃ 1- nihiyyati vaṇṇabalaṃ matī ca ānandino tassa disā bhavanti hitesino cassa 2- sukhī bhavanti. |372.556| Tasmā hi iccheyya kule vasante medhāvino ceva bahussute ca yesaṃ hi paññāvibhavena kiccaṃ taranti nāvāya nadiṃva puṇṇanti. Mahākappino thero.The Pali Tipitaka in Roman Character Volume 26 page 350-351. http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=372&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=26&item=372&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=26&item=372&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=26&item=372&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=26&i=372 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=4553 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=4553 Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]