ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī
                             Tatiyasaṅghādisesaṃ
     [40]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena   bhaddāya
kāpilāniyā   antevāsinī   1-  bhikkhunīhi  saddhiṃ  bhaṇḍitvā  gāmake  2-
ñātikulaṃ    agamāsi    .   bhaddā   kāpilānī   taṃ   bhikkhuniṃ   apassantī
bhikkhuniyo   pucchi   kahaṃ   itthannāmā   na   dissatīti  .  bhikkhunīhi  saddhiṃ
ayye   bhaṇḍitvā   na  dissatīti  .  ammā  amukasmiṃ  gāmake  etissā
ñātikulaṃ tattha gantvā vicinathāti.
     {40.1}  Bhikkhuniyo tattha gantvā taṃ bhikkhuniṃ passitvā etadavocuṃ kissa
tvaṃ   ayye   ekikā   āgatā   kaccisi  appadhaṃsitāti  .  appadhaṃsitamhi
ayyeti  .  yā  tā  bhikkhuniyo  appicchā  .pe.  tā ujjhāyanti khīyanti
vipācenti   kathaṃ  hi  nāma  bhikkhunī  ekā  gāmantaraṃ  gacchissatīti  .pe.
Saccaṃ  kira  bhikkhave  bhikkhunī  ekā  gāmantaraṃ  gacchatīti. Saccaṃ bhagavāti.
@Footnote: 1 Ma. Yu. antevāsikā .  2 Ma. Yu. gāmakaṃ.
Vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  bhikkhave  bhikkhunī  ekā  gāmantaraṃ
gacchissati   netaṃ   bhikkhave  appasannānaṃ  vā  pasādāya  .pe.  evañca
pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {40.2}  yā  pana  bhikkhunī  ekā gāmantaraṃ gaccheyya ayampi bhikkhunī
paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti.
     {40.3} Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [41]  Tena  kho  pana  samayena  dve  bhikkhuniyo sāketā sāvatthiṃ
addhānamaggapaṭipannā   honti  .  antarāmagge  nadī  taritabbā  hoti .
Athakho   tā   bhikkhuniyo   nāvike  upasaṅkamitvā  etadavocuṃ  sādhu  no
āvuso  tārethāti  .  nāyye  sakkā  ubho  sakiṃ  tāretunti. Eko
ekaṃ   uttāresi   .   uttiṇṇo   uttiṇṇaṃ   dūsesi   .   anuttiṇṇo
anuttiṇṇaṃ    dūsesi   .   tā   pacchā   samāgantvā   pucchiṃsu   kaccisi
ayye  appadhaṃsitāti  .  padhaṃsitamhi  ayye  tvaṃ  panayye  appadhaṃsitāti .
Padhaṃsitamhi  ayyeti  .  athakho  tā  bhikkhuniyo  sāvatthiṃ  gantvā  bhikkhunīnaṃ
etamatthaṃ   ārocesuṃ   .   yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti   khīyanti   vipācenti  kathaṃ  hi  nāma  bhikkhunī  ekā  nadīpāraṃ
gacchissatīti   .  athakho  tā  bhikkhuniyo  bhikkhūnaṃ  etamatthaṃ  ārocesuṃ .
Bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ   .pe.   saccaṃ   kira  bhikkhave
bhikkhunī  ekā  nadīpāraṃ  gacchantīti  .  saccaṃ  bhagavāti  .  vigarahi  buddho
bhagavā   kathaṃ   hi   nāma   bhikkhave   bhikkhunī  ekā  nadīpāraṃ  gacchissati
Netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.   evañca  pana
bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {41.1}  yā  pana  bhikkhunī ekā vā gāmantaraṃ gaccheyya ekā vā
nadīpāraṃ    gaccheyya   ayampi   bhikkhunī   paṭhamāpattikaṃ   dhammaṃ   āpannā
nissāraṇīyaṃ   saṅghādisesanti   .   evañcidaṃ  bhagavatā  bhikkhunīnaṃ  sikkhāpadaṃ
paññattaṃ hoti.
     [42]  Tena  kho pana samayena sambahulā bhikkhuniyo kosalesu janapadesu
sāvatthiṃ  gacchantā  1-  sāyaṃ  aññataraṃ  gāmaṃ  upagacchiṃsu. Tattha aññatarā
bhikkhunī  abhirūpā  hoti  dassanīyā  pāsādikā  .  aññataro  puriso tassā
bhikkhuniyā  saha  dassanena  paṭibaddhacitto  hoti  .  athakho so puriso tāsaṃ
bhikkhunīnaṃ   seyyaṃ   paññāpento   tassā   bhikkhuniyā   seyyaṃ  ekamantaṃ
paññāpesi  .  athakho  sā  bhikkhunī  sallakkhetvā  pariyuṭṭhito  ayaṃ puriso
sace   rattiṃ  āgacchissati  vissaro  me  bhavissatīti  bhikkhuniyo  anāpucchā
aññataraṃ  kulaṃ  gantvā  seyyaṃ kappesi. Athakho so puriso rattiṃ āgantvā
taṃ   bhikkhuniṃ   gavesanto   bhikkhuniyo   ghaṭṭesi  .  bhikkhuniyo  taṃ  bhikkhuniṃ
apassantiyo   evamāhaṃsu   nissaṃsayaṃ   kho   sā   bhikkhunī  purisena  saddhiṃ
nikkhantāti.
     {42.1} Athakho sā bhikkhunī tassā rattiyā accayena yena tā bhikkhuniyo
tenupasaṅkami  .  bhikkhuniyo  taṃ  bhikkhuniṃ  etadavocuṃ kissa tvaṃ ayye purisena
saddhiṃ   nikkhantāti  .  nāhaṃ  ayye  purisena  saddhiṃ  nikkhantāti  bhikkhunīnaṃ
@Footnote: 1 Ma. Yu. gantvā.
Etamatthaṃ   ārocesi   .   yā  tā  bhikkhuniyo  appicchā  .pe.  tā
ujjhāyanti   khīyanti   vipācenti   kathaṃ   hi  nāma  bhikkhunī  ekā  rattiṃ
vippavasissatīti   .pe.   saccaṃ   kira   bhikkhave   bhikkhunī   ekā   rattiṃ
vippavasatīti   .   saccaṃ   bhagavāti   .   vigarahi  buddho  bhagavā  kathaṃ  hi
nāma   bhikkhave   bhikkhunī   ekā   rattiṃ   vippavasissati   netaṃ  bhikkhave
appasannānaṃ   vā   pasādāya   pasannānaṃ   vā   bhiyyobhāvāya   .pe.
Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {42.2}  yā  pana  bhikkhunī  ekā  vā  gāmantaraṃ gaccheyya ekā
vā   nadīpāraṃ  gaccheyya  ekā  vā  rattiṃ  vippavaseyya  ayampi  bhikkhunī
paṭhamāpattikaṃ dhammaṃ āpannā nissāraṇīyaṃ saṅghādisesanti.
     {42.3} Evañcidaṃ bhagavatā bhikkhunīnaṃ sikkhāpadaṃ paññattaṃ hoti.
     [43]   Tena   kho  pana  samayena  sambahulā  bhikkhuniyo  kosalesu
janapadesu   sāvatthiṃ   addhānamaggapaṭipannā   honti   .  tattha  aññatarā
bhikkhunī   vaccena   pīḷitā   ekikā   ohīyitvā   pacchā   agamāsi .
Manussā  taṃ  bhikkhuniṃ  passitvā  dūsesuṃ  .  athakho  sā  bhikkhunī  yena tā
bhikkhuniyo   tenupasaṅkami   .   bhikkhuniyo   taṃ   bhikkhuniṃ  etadavocuṃ  kissa
tvaṃ   ayye   ekikā   ohīnā   kaccisi   appadhaṃsitāti   .  padhaṃsitamhi
ayyeti   .   yā   tā   bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti
khīyanti   vipācenti  kathaṃ  hi  nāma  bhikkhunī  ekā  gaṇamhā  ohīyissatīti
.pe.  saccaṃ  kira  bhikkhave  bhikkhunī  ekā  gaṇamhā ohīyatīti 1-. Saccaṃ
@Footnote: 1 Ma. Yu. ohīyīti.
Bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ  hi  nāma  bhikkhave bhikkhunī ekā
gaṇamhā   ohīyissati  netaṃ  bhikkhave  appasannānaṃ  vā  pasādāya  .pe.
Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {43.1}  yā  pana  bhikkhunī ekā vā gāmantaraṃ gaccheyya ekā vā
nadīpāraṃ  gaccheyya  ekā  vā  rattiṃ  vippavaseyya  ekā  vā  gaṇamhā
ohīyeyya   ayampi   bhikkhunī   paṭhamāpattikaṃ   dhammaṃ  āpannā  nissāraṇīyaṃ
saṅghādisesanti.
     [44]  Yā  panāti  yā  yādisā  .pe. Bhikkhunīti .pe. Ayaṃ imasmiṃ
atthe   adhippetā   bhikkhunīti   .   ekā  vā  gāmantaraṃ  gaccheyyāti
parikkhittassa   gāmassa   parikkhepaṃ  paṭhamaṃ  pādaṃ  atikkāmentiyā  āpatti
thullaccayassa dutiyaṃ pādaṃ atikkāmentiyā āpatti saṅghādisesassa.
     {44.1}  Aparikkhittassa  gāmassa upacāraṃ paṭhamaṃ pādaṃ atikkāmentiyā
āpatti  thullaccayassa  dutiyaṃ pādaṃ atikkāmentiyā āpatti saṅghādisesassa.
Ekā   vā   nadīpāraṃ  gaccheyyāti  nadī  nāma  timaṇḍalaṃ  paṭicchādetvā
yattha   katthaci   uttarantiyā  bhikkhuniyā  antaravāsako  temiyati  .  paṭhamaṃ
pādaṃ  uttārentiyā 1- āpatti thullaccayassa dutiyaṃ pādaṃ uttārentiyā 2-
āpatti saṅghādisesassa.
     {44.2}   Ekā   vā   rattiṃ  vippavaseyyāti  saha  aruṇuggamanā
dutiyikāya    bhikkhuniyā    hatthapāsaṃ   vijahantiyā   āpatti   thullaccayassa
vijahite    āpatti    saṅghādisesassa    .    ekā    vā   gaṇamhā
ohīyeyyāti   agāmake   araññe   dutiyikāya   bhikkhuniyā   dassanūpacāraṃ
@Footnote: 1-2 Ma. Yu. uttarantiyā.
Vā    savanūpacāraṃ   vā   vijahantiyā   āpatti   thullaccayassa   vijahite
āpatti saṅghādisesassa.
     [45]   Ayampīti   purimāyo  upādāya  vuccati  .  paṭhamāpattikanti
saha    vatthujjhācārā    āpajjati   asamanubhāsanāya   .   nissāraṇīyanti
saṅghamhā    nissāriyati    .   saṅghādiseso   .pe.   tenapi   vuccati
saṅghādisesoti.
     [46]  Anāpatti  dutiyikā  bhikkhunī  pakkantā  vā  hoti  vibbhantā
vā    kālakatā    vā   pakkhasaṅkantā   vā   āpadāsu   ummattikāya
ādikammikāyāti.
                                  ---------
                           Catutthasaṅghādisesaṃ
     [47]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa  ārāme  .  tena  kho  pana  samayena  caṇḍakālī  bhikkhunī
bhaṇḍanakārikā   hoti   kalahakārikā   vivādakārikā   bhassakārikā  saṅghe
adhikaraṇakārikā   .   thullanandā   bhikkhunī   tassā   kamme   kayiramāne
paṭikkosati  .  tena  kho  pana  samayena  thullanandā bhikkhunī gāmakaṃ agamāsi
kenacideva  karaṇīyena  .  athakho  bhikkhunīsaṅgho thullanandā bhikkhunī pakkantāti
caṇḍakāliṃ   bhikkhuniṃ   āpattiyā   adassane   1-  ukkhipi  .  thullanandā
bhikkhunī   gāmake  taṃ  karaṇīyaṃ  tīretvā  punadeva  sāvatthiṃ  pacchāgacchi .
@Footnote: 1 Ma. Yu. adassanena.
Caṇḍakālī    bhikkhunī    thullanandāya    bhikkhuniyā    āgacchantiyā   neva
āsanaṃ   paññāpesi   na   pādodakaṃ   pādapīṭhaṃ  pādakathalikaṃ  upanikkhipi  na
paccuggantvā    pattacīvaraṃ    paṭiggahesi   na   pānīyena   āpucchi  .
Thullanandā   bhikkhunī   caṇḍakāliṃ   bhikkhuniṃ   etadavoca  kissa  tvaṃ  ayye
mayi   āgacchantiyā   neva   āsanaṃ   paññāpesi  na  pādodakaṃ  pādapīṭhaṃ
pādakathalikaṃ   upanikkhipi   na   paccuggantvā   pattacīvaraṃ   paṭiggahesi   na
pānīyena  āpucchīti  .  evañhetaṃ  1- ayye hoti yathātaṃ anāthāyāti.
Kissa   pana  tvaṃ  ayye  anāthāti  .  imā  maṃ  ayye  bhikkhuniyo  ayaṃ
anāthā   appaññātā   natthi   imissā   kāci   pativattāti  āpattiyā
adassane 2- ukkhipiṃsūti.
     {47.1}  Thullanandā  bhikkhunī  bālā  etā abyattā etā netā
jānanti  kammaṃ  vā  kammadosaṃ  vā  kammavipattiṃ  vā  kammasampattiṃ vā mayaṃ
kho   jānāma   kammaṃpi   kammadosaṃpi   kammavipattiṃpi   kammasampattiṃpi   mayaṃ
kho  akataṃ  vā  kammaṃ  kareyyāma  kataṃ  vā  kammaṃ kopeyyāmāti lahuṃ lahuṃ
bhikkhunīsaṅghaṃ   sannipātetvā   caṇḍakāliṃ  bhikkhuniṃ  osāresi  .  yā  tā
bhikkhuniyo  appicchā  .pe.  tā  ujjhāyanti  khīyanti  vipācenti  kathaṃ  hi
nāma   ayyā   thullanandā  samaggena  saṅghena  ukkhittaṃ  bhikkhuniṃ  dhammena
vinayena   satthusāsanena   anapaloketvā   kārakasaṅghaṃ   anaññāya  gaṇassa
chandaṃ   osāressatīti   .pe.   saccaṃ  kira  bhikkhave  thullanandā  bhikkhunī
samaggena   saṅghena   ukkhittaṃ   bhikkhuniṃ   dhammena  vinayena  satthusāsanena
@Footnote: 1 Ma. Yu. evaṃhetaṃ .  2 Ma. Yu. adassanena.
Anapaloketvā  kārakasaṅghaṃ  anaññāya  gaṇassa  chandaṃ  osāretīti  1- .
Saccaṃ  bhagavāti  .  vigarahi  buddho  bhagavā  kathaṃ hi nāma bhikkhave thullanandā
bhikkhunī    samaggena    saṅghena    ukkhittaṃ   bhikkhuniṃ   dhammena   vinayena
satthusāsanena    anapaloketvā   kārakasaṅghaṃ   anaññāya   gaṇassa   chandaṃ
osāressati   netaṃ   bhikkhave   appasannānaṃ   vā   pasādāya   .pe.
Evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu
     {47.2}  yā  pana  bhikkhunī samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena
vinayena   satthusāsanena   anapaloketvā   kārakasaṅghaṃ   anaññāya  gaṇassa
chandaṃ    osāreyya   ayampi   bhikkhunī   paṭhamāpattikaṃ   dhammaṃ   āpannā
nissāraṇīyaṃ saṅghādisesanti.



             The Pali Tipitaka in Roman Character Volume 3 page 30-37. http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=40&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=3&item=40&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=3&item=40&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=3&item=40&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=3&i=40              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10979              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10979              Contents of The Tipitaka Volume 3 http://84000.org/tipitaka/read/?index_3

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :