ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                  Suttantapiṭake khuddakanikāyassa
                         apadānaṃ
                            -----
           namo tassa bhagavato arahato sammāsambuddhassa.
                     Paṭhamo buddhavaggo
                     paṭhamaṃ buddhāpadānaṃ
                  [1] |1.1| Tathāgataṃ jetavane vasantaṃ
                                 apucchi vedehamunī nataṅgo
                                 sabbaññubuddhā kira nāma honti
                                 bhavanti te hetuhi kehi dhīrā 1-.
                        |1.2| Tadāha sabbaññuvaro mahesī
                                 ānandabhaddaṃ madhurassarena
                                 ye sabbabuddhesu katādhikārā
                                 aladdhamokkhā jinasāsanesu.
                        |1.3| Teneva sambodhimukhena dhīrā
                                 ajjhāsayenāpi mahābalena
                                 paññāya tejena sutikkhapaññā
                                 sabbaññubhāvaṃ anupāpuṇanti.
@Footnote: 1 Ma. dhīra.
                |1.4| Ahampi pubbabuddhesu             buddhattaṃ abhipatthayiṃ
                         tiṃsa pārami sampuṇṇā [1]-    dhammarājā asaṅkhiyā.
                 |1.5| Sambodhiṃ buddhaseṭṭhānaṃ          sasaṅghe lokanāyake
                          dasaṅgulī namassitvā              sirasā abhivādaye 2-.
                 |1.6| Yāvatā buddhakhettesu            ratanā vijjantisaṅkhiyā
                          ākāsaṭṭhā ca bhummaṭṭhā      manasā sabbamāhare 3-.
                 |1.7| Tattha rūpiyabhūmiyaṃ                   pāsādaṃ māpaye ahaṃ
                          nekabhummaṃ ratanamayaṃ 4-          ubbiddhaṃ nabhamuggataṃ.
                 |1.8| Vicittathamabhaṃ sukataṃ                 suvibhattaṃ mahārahaṃ
                          kanakāmayasaṅghāṭaṃ 5-           kontacchattehi maṇḍitaṃ.
                 |1.9| Paṭhamā veḷuriyā bhūmi             vimalabbhasamā subhā
                          naḷinājalajākiṇṇā 6-       varakañcanabhūmiyā.
               |1.10| Pahaṭṭhasākhāpavāḷa-            vaṇṇā lohitakā subhā 7-
                           indagopakavaṇṇābhā         bhūmi obhāsatī disā.
               |1.11| Suvibhattā gharamukhā               niyyuhā 8- sīhapañjarā
                          caturo vedikā jālā             gandhāveḷā manoramā.
               |1.12| Nīlā pītā lohitakā            odātā suddhakāḷakā
                           kūṭāgāravarūpetā               sattaratanabhūsitā.
               |1.13| Olokamayā padumā            vāḷavihaṅgasobhitā
                           nakkhattatārakākiṇṇā      candasuriyehi 9- maṇḍitā.
@Footnote: 1 Ma.   manasāyeva hutvāna           dhammarājā asaṅkhiyā.
@       atha buddhāpadānāni           suṇātha suddhamānasā.
@2 Ma. abhivādayiṃ. 3. Ma. sabbamāhariṃ. 4 Ma. ratanāmayaṃ. 5 Ma. kanakamaya-.
@6 Ma. naḷinajalajākiṇṇā. 7 Ma. pavāḷasā pavāḷavaṇṇā kāci lohitakā subhā.
@8 Ma. niyyūhā. 9 Ma. candasūrehi.
               |1.14| Hemajālena sañchannā         soṇṇakiṃkiṇikāyutā
                           vātavegena kujjanti             soṇṇajālā 1- manoramā.
               |1.15| Mañjeṭṭhakaṃ lohitakaṃ             pītakaṃ haripañjaraṃ
                           nānāraṅgehi saṃcittaṃ 2-       ussitaddhajamālinī.
               |1.16| Nānā 3- bahūnekasatā        phalakā 4- rajatāmayā
                           maṇimayā lohitaṅkā            masāragallamayā tathā.
                           Nānāsayanacittitā 5-        saṇhakāsikasanthatā
               |1.17| kambalā dukulā cīnā           pattuṇṇā paṇḍupāvurā.
                           Vividhattharaṇaṃ sabbaṃ               manasā paññapemahaṃ
               |1.18| tāsu tāsveva bhūmīsu             ratanakūṭalaṅkatā.
                           Maṇiverocanā ukkā           dhārayantā sutiṭṭhare
               |1.19| sobhanti esikā thambhā        subhā kañcanatoraṇā.
                           Jambonadā sāramayā          atho rajatamayāpica
               |1.20| nekāsandhī suvibhattā           kavāṭaggalacittitā.
                           Ubhato puṇṇaghaṭānekā      padumuppalasaṃyutā
               |1.21| atīte sabbabuddhe ca            sasaṅghe lokanāyake.
                           Pakativaṇṇarūpena                nimminitvā sasāvake
               |1.22| tena dvārena pavīsitvā        sabbabuddhā sasāvakā.
                           Sabbasovaṇṇamaye pīṭhe       nisinnā ariyamaṇḍalā
               |1.23| ye ca etarahi atthi               buddhā loke anuttarā.
@Footnote: 1 Ma. soṇṇamālā. 2 Ma. sampitaṃ. 3 Ma. na naṃ. 4 Ma. phalikā.
@5 Ma. nānāsayanavicittā.
                             Atītā 1- vattamānā ca    bhavanaṃ sabbe samāruhuṃ
                 |1.24| paccekabuddhenekasate        sayambhū aparājite.
                             Atīte vattamāne ca          bhavanaṃ sabbe samāruhuṃ
                 |1.25| kapparukkhā bahū atthi        ye dibbā ye ca mānusā.
                             Sabbaṃ dussaṃ samāhantvā  acchādemi ticīvaraṃ
                 |1.26| khajjabhojjaṃ sāyaniyaṃ           sampannaṃ pānabhojanaṃ.
                             Maṇimaye subhe patte         sampūretvā adāsahaṃ
                 |1.27| dibbavatthā samāhutvā     maṭṭhā cīvarasaṃyutā.
                             Madhurā sakkharā ceva           telā ca madhuphāṇitā
                 |1.28| tappitā paramannena          sabbe ariyamaṇḍalā.
                             Ratanagabbhaṃ pavīsitvā         kesarīva guhāsaye
                 |1.29| mahārahamhi sayane            sīhaseyyamakappayuṃ.
                             Sampajānā samuṭṭhāya       seyye pallaṅkamābhajuṃ
                 |1.30| gocaraṃ sabbabuddhānaṃ          jhānaratisamappitā.
                             Aññe dhammāni desenti  aññe kīḷanti iddhiyā
                 |1.31| appanāyapi kīḷanti          abhiññāvasibhāvitā.
                             Vikubbanā vikubbanti       anekasatasahassiyo
                 |1.32| buddhāpi buddhe pucchanti   visayaṃ sabbaññumālayaṃ.
                             Gambhīraṃ nipuṇaṃ ṭhānaṃ           paññāya vinibujjhare
                 |1.33| sāvakā buddhe pucchanti     buddhā pucchanti sāvake.
@Footnote: 1 Ma. atīte. 2 samāhariṃ.
                         Aññamaññañca pucchanti 1-   aññamaññaṃ byākaronti te
             |1.34| buddhā paccekabuddhā ca         sāvakā paricārakā.
                         Evaṃ ratīsu ramamānā              pāsādebhiramanti te
             |1.35| chattātichattā tiṭṭhanti         ratanāveḷusannibhā 2-.
                         Suvaṇṇajālasaṃyuttaṃ              rajatajālakhacitaṃ 3-
                         muttājālaparikkhittaṃ 4-       sabbe dhārentu matthake.
             |1.36| Bhavanti 5- celavitānā          soṇṇatārakacittitā
                         vicittā malayavitatā             sabbe dhārentu matthake.
             |1.37| Vitatā malayadāmehi              gandhadāmehi sobhitā
                         dussadāmehi parikiṇṇā       ratanadāmabhūsitā.
             |1.38| Pupphābhikiṇṇā suvicittā     surabhigandhadhūpitā
                         gandhapañcāṅgulaṅkatā          hemacchadanachāditā.
             |1.39| Catuddisā pokkharañño         padumuppalasanthatā
                         sovaṇṇarūpe khāyantu           padumareṇurajuggatā.
             |1.40| Pupphantu pādapā sabbe       pāsādassa samantato
                         sayañca pupphā muñcitvā      gantvā bhavanamokiruṃ.
             |1.41| Sikhino tattha naccantu            dibbā haṃsā pakujjare
                         karavikā ca gāyantu              dijasaṅghā samantato.
             |1.42| Bheriyo sabbā vajjantu         vīṇā sabbā ravantu tā 6-
                         sabbā saṅgīti vattantu         pāsādassa samantato.
@Footnote: 1 Ma. pucchitvā. 2 Ma. chattā tiṭṭhantu ratanā kāñcanāveṭhapantikā. 3 Ma.
@ayaṃ upaḍḍhagāthā natthi. 4 Ma. muttājālaparikkhittā. 5 Ma. bhavantu.
@6 Ma. rasantu tā.
             |1.43| Yāvatā buddhakhettamhi          cakkavāḷā 1- camūpari
                         mahantā jotisampannā        acchiddā ratanāmayā.
             |1.44| Tiṭṭhantu soṇṇapallaṅkā     dīparukkhā jalantu te
                         bhavantu ekapajjotā            dasasahassaparamparā.
             |1.45| Gaṇikā lāsikā ceva              naccantu accharāgaṇā
                         nānāraṅgā padissantu         pāsādassa samantato.
             |1.46| Dumagge pabbatagge vā         sinerugirimuddhane
                         ussāpemi dhajaṃ sabbaṃ            vicittaṃ pañcavaṇṇikaṃ.
             |1.47| Narā nāgā ca gandhabbā       sabbe devā upentu te
                         namassantā pañjalikā         pāsādaṃ parivārayuṃ.
             |1.48| Yaṅkiñci kusalaṃ kammaṃ             kattabbaṃ kiriyaṃ mama
                         kāyena vācāmanasā            tidase sugataṃ kataṃ.
             |1.49| Ye sattā saññino atthi      ye ca sattā asaññino
                         kataṃ puññaphalaṃ mayhaṃ            sabbe bhāgī bhavantu te.
             |1.50| Ye 2- taṃ kataṃ suviditaṃ             dinnaṃ puññaphalaṃ mayā
                         ye ca tattha na jānanti          devā gantvā nivedayuṃ.
             |1.51| Sabbe lokamhi ye sattā      jīvantāhārahetukā
                         manuññaṃ bhojanaṃ sabbe 3-    labhantu mama cetasā.
             |1.52| Manasā dānaṃ mayā dinnaṃ       manasā pasādamādayiṃ 4-
                         pūjitvā 5- sabbasambuddhaṃ   paccekānañca pūjayiṃ.
@Footnote: 1 Ma. cakkavāḷe tato pare. 2 Ma. yesaṃ. 3 Ma. sabbaṃ. 4 Ma. pasādamāvahiṃ.
@5 Ma. pūjitā sabbasambuddhā paccekā jinasāvakā.
             |1.53| Tena kammena sukatena         cetanāpaṇidhīhi ca
                         jahetvā mānusaṃ dehaṃ         tāvatiṃsaṃ agañchahaṃ.
             |1.54| Duve bhave pajānāmi            devattaṃ atha mānusaṃ
                         aññaṃ gatiṃ na jānāmi        manasā patthanāphalaṃ.
             |1.55| Devānaṃ adhiko homi            bhavāmi manujādhipo
                         rūpalakkhaṇasampanno         paññāya asamo bhave.
             |1.56| Bhojanaṃ vividhaṃ seṭṭhaṃ              ratanañca anappakaṃ
                         nānāvidhāni vatthāni         nabhasā khippaṃ upenti maṃ.
             |1.57| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha 1- hatthaṃ pasāremi    dibbā bhakkhā upenti maṃ.
             |1.58| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi          ratanā sabbe upenti me.
             |1.59| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi         sabbe gandhā upenti me.
             |1.60| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi         sabbe yānā upenti me.
             |1.61| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi         sabbe mālā upenti me.
             |1.62| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi          alaṅkārā upenti me.
@Footnote: 1 Ma. yaṃ yaṃ. sabbattha īdisameva.
             |1.63| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi         sabbā kaññā upenti me.
             |1.64| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi         madhusakkharā upenti me.
             |1.65| Paṭhabyā pabbate ceva        ākāse udake vane
                         yattha hatthaṃ pasāremi         sabbe khajjā upenti me.
             |1.66| Adhane addhike jane            yācake ca pathāvino
                         dadāmi taṃ dānavaraṃ             sambodhivarapattiyā.
             |1.67| Nādento pabbataṃ selaṃ      gajjento bahalaṃ giriṃ
                         sadevakaṃ hāsayanto           buddho loke bhavāmahaṃ.
             |1.68| Disā dasavidhā loke           yāyato natthi antakaṃ
                         tasmiñca disābhāgamhi     buddhakhettā asaṅkhiyā.
             |1.69| Pabhā pakittitā mayhaṃ        yamakā raṃsivāhanā
                         etthantare raṃsijālaṃ          āloko vipulo bhave.
             |1.70| Ettake lokadhātumhi        sabbe passantu maṃ janā
                         sabbeva 1- sumanā hontu  sabbe maṃ anuvattare.
             |1.71| Visiṭṭhamadhuranādena            amataṃ bherimāhare 2-
                         etthantare janā sabbe     suṇantu madhuraṃ giraṃ.
             |1.72| Dhammameghena vassante       sabbe hontu anāsavā
                         ye tattha pacchimakā sattā  sotāpannā bhavantu te.
@Footnote: 1 Ma. sabbe maṃ anuvattantu yāva brahmanivesanaṃ. 2 Ma. bherimāhaniṃ.
             |1.73| Datvā dātabbakaṃ dānaṃ       sīlaṃ pūre 1- asesato
                         nekkhammapāramiṃ gantvā    patto sambodhimuttamaṃ.
             |1.74| Paṇḍite paripucchitvā        katvā viriyamuttamaṃ
                         khantiyā pāramiṃ gantvā     patto sambodhimuttamaṃ.
             |1.75| Katvā daḷhamadhiṭṭhānaṃ        saccapārami pūraye
                         mettāya pāramiṃ gantvā    patto sambodhimuttamaṃ.
             |1.76| Lābhālābhe sukhadukkhe        sammānane vimānane
                         sabbattha samako hutvā      patto sambodhimuttamaṃ.
             |1.77| Kosajjaṃ bhayato disvā         viriyañcāpi khemato
                         āraddhaviriyā hotha            esā buddhānusāsanī.
             |1.78| Vivādaṃ bhayato disvā           avivādañca khemato
                         samaggā sakhilā hotha          esā buddhānusāsanī.
             |1.79| Pamādaṃ bhayato disvā          appamādañca khemato
                         bhāvethaṭṭhaṅgikaṃ maggaṃ         esā buddhānusāsanī.
             |1.80| Samāgatā bahū buddhā         arahanto ca sabbaso
                         sambuddhe arahante ca        vandamānā namassatha.
             |1.81| Evaṃ acintiyā buddhā         buddhadhammā acintiyā
                         acintiyesu pasannānaṃ        vipāko hotyacintiyoti.
              Itthaṃ sudaṃ bhagavā attano buddhacaritaṃ sambodhayamāno 2-
buddhāpadāniyaṃ nāma dhammapariyāyaṃ abhāsitthāti.
                                        Buddhāpadānaṃ samattaṃ.
@Footnote: 1 Ma. pūretvā. 2 Ma. sambhāvayamāno.
                                      Dutiyaṃ paccekabuddhāpadānaṃ
                [2] |2.82| Atha paccekabuddhāpadānaṃ suṇātha.
                                   Tathāgataṃ jetavane vasantaṃ
                                   apucchi vedehamunī nataṅgo
                                   paccekabuddhā kira nāma honti
                                   bhavanti te hetuhi kehi dhīrā 1-.
                       |2.83| Tadāha sabbaññuvaro mahesī
                                   ānandabhaddaṃ madhurassarena
                                   ye sabbabuddhesu 2- katādhikārā
                                   aladdhamokkhā jinasāsanesu.
                       |2.84| Teneva saṃvegamukhena dhīrā
                                   vināpi buddhehi sutikkhapaññā
                                   ārammaṇenāpi parittakena
                                   paccekabodhiṃ anupāpuṇanti.
                       |2.85| Sabbamhi lokamhi mamaṃ ṭhapetvā
                                   paccekabuddhāna 3- samova natthi
                                   tesaṃ imaṃ vaṇṇapadesamattaṃ
                                   vakkhāmahaṃ sādhu mahāmunīnaṃ.
@Footnote: 1 Ma. vīra. 2 Ma. pubbabuddhesu. 3 Ma. paccekabuddhehi.
                       |2.86| Sayameva buddhāna mahāisīnaṃ
                                   sādhūni vākyāni madhuṃva khuddaṃ
                                   anuttaraṃ bhesajjaṃ patthayantā
                                   suṇātha sabbe supasannacittā.
                       |2.87| Paccekabuddhāna samāgatānaṃ
                                   paramparaṃ byākaraṇāni yāni
                                   ādīnavo yañca virāgavatthuṃ
                                   yathā ca bodhiṃ anupāpuṇiṃsu.
                       |2.88| Sarāgavatthūsu virāgasaññī
                                   rattamhi lokamhi virattacittā
                                   hitvā papañcaṃ 1- jitaphanditāni
                                   tattheva bodhiṃ anupāpuṇiṃsu.
                       |2.89| Sabbesu bhūtesu nidhāya daṇḍaṃ
                                   aviheṭhayaṃ aññatarampi tesaṃ
                                   mettena cittena hitānukampī
                                   eko care khaggavisāṇakappo.
                        |2.90| Sabbesu bhūtesu nidhāya daṇḍaṃ
                                   aviheṭhayaṃ aññatarampi tesaṃ
                                   na puttamiccheyya kuto sahāyaṃ
                                   eko care khaggavisāṇakappo.
@Footnote: 1 Ma. papañce.
                       |2.91| Saṃsaggajātassa bhavanti snehā
                                   snehanvayaṃ dukkhamidaṃ pahoti
                                   ādīnavaṃ snehajaṃ pekkhamāno
                                   eko care khaggavisāṇakappo.
                       |2.92| Mitte suhajje anukampamāno
                                   hāpeti atthaṃ paṭibandhacitto
                                   etaṃ bhayaṃ santhave pekkhamāno
                                   eko care khaggavisāṇakappo.
                       |2.93| Vaṃso visālova yathā visatto
                                   puttesu dāresu ca yā apekkhā
                                   vaṃsakkaḷīrova asajjamāno
                                   eko care khaggavisāṇakappo.
                       |2.94| Migo araññamhi yathā abandho
                                   yenicchakaṃ gacchati gocarāya
                                   viññū naro seritaṃ pekkhamāno
                                   eko care khaggavisāṇakappo.
                       |2.95| Āmantanā hoti sahāyamajjhe
                                   vāse ṭhāne gamane cārikāya
                                   anabhijjhitaṃ seritaṃ pekkhamāno
                                   eko care khaggavisāṇakappo.
                       |2.96| Khiḍḍā ratī hoti sahāyamajjhe
                                   puttesu pemaṃ vipulañca hoti
                                   piyavippayogaṃ vijigucchamāno
                                   eko care khaggavisāṇakappo.
                       |2.97| Cātuddiso appaṭigho ca hoti
                                   santussamāno itarītarena
                                   parissayānaṃ sahitā achambhī
                                   eko care khaggavisāṇakappo.
                       |2.98| Dussaṅgahā pabbajitāpi eke
                                   atho gahaṭṭhā gharamāvasantā
                                   appossukko paraputtesu hutvā
                                   eko care khaggavisāṇakappo.
                       |2.99| Oropayitvā gihibyañjanāni
                                   sañchinnapatto yathā koviḷāro
                                   chetvāna vīro gihibandhanāni
                                   eko care khaggavisāṇakappo.
                      |2.100| Sace labhetha nipakaṃ sahāyaṃ
                                    saddhiñcaraṃ sādhuvihāridhīraṃ
                                    abhibhuyya sabbāni parissayāni
                                    careyya tenattamano satimā.
                      |2.101| No ce labhetha nipakaṃ sahāyaṃ
                                    saddhiñcaraṃ sādhuvihāridhīraṃ
                                    rājāva raṭṭhaṃ vijitaṃ pahāya
                                    eko care mātaṅgaraññeva nāgo.
                     |2.102| Addhā pasaṃsāma sahāyasampadaṃ
                                    seṭṭhā samā sevitabbā sahāyā
                                    ete aladdhā anavajjabhojī
                                    eko care khaggavisāṇakappo.
                     |2.103| Disvā suvaṇṇassa pabhassarāni
                                    kammāraputtena suniṭṭhitāni
                                    saṅghaṭṭamānāni duve bhujasmiṃ
                                    eko care khaggavisāṇakappo.
                      |2.104| Evaṃ dutiyena sahā mamassa
                                    vācābhilāpo abhisajjanā vā
                                    etaṃ bhayaṃ āyati pekkhamāno
                                    eko care khaggavisāṇakappo.
                      |2.105| Kāmā hi citrā madhurā manoramā
                                    virūparūpena mathenti cittaṃ
                                    ādīnavaṃ kāmaguṇesu disvā
                                    eko care khaggavisāṇakappo.
                      |2.106| Ītī ca gaṇḍo ca upaddavo ca
                                    rogo ca sallañca bhayañca metaṃ
                                    etaṃ bhayaṃ kāmaguṇesu disvā
                                    eko care khaggavisāṇakappo.
                      |2.107| Sītañca uṇhañca khudaṃ pipāsaṃ
                                    vātātape ḍaṃsasiriṃsape ca
                                    sabbānipetāni abhibhavitvā
                                    eko care khaggavisāṇakappo.
                      |2.108| Nāgova yūthāni vivajjayitvā
                                    sañjātakhandho padumī uḷāro
                                    yathābhirantaṃ viharaṃ araññe
                                    eko care khaggavisāṇakappo.
                      |2.109| Aṭṭhānataṃ saṅgaṇikāratassa
                                    yaṃ phussaye 1- sāmayikaṃ vimuttiṃ
                                    ādiccabandhussa vaco nisamma
                                    eko care khaggavisāṇakappo.
                      |2.110| Diṭṭhīvisūkāni upātivatto
                                    patto niyāmaṃ paṭiladdhamaggo
                                    uppannañāṇomhi anaññaneyyo
                                    eko care khaggavisāṇakappo.
@Footnote: 1 Ma. phassaye.
                      |2.111| Nillolupo nikkuho nippipāso
                                    nimmakkho niddhantakasāvamoho
                                    nirāsayo sabbaloke bhavitvā
                                    eko care khaggavisāṇakappo.
                     |2.112| Pāpaṃ sahāyaṃ parivajjayetha
                                    anatthadassiṃ visame niviṭṭhaṃ
                                    sayaṃ na seve pasutaṃ pamattaṃ
                                    eko care khaggavisāṇakappo.
                     |2.113| Bahussutaṃ dhammadharaṃ bhajetha
                                    mittaṃ uḷāraṃ paṭibhāṇavantaṃ
                                    aññāya atthāni vineyya kaṅkhaṃ
                                    eko care khaggavisāṇakappo.
                      |2.114| Khiḍḍaṃ ratiṃ kāmasukhañca loke
                                    analaṅkaritvā anapekkhamāno
                                    vibhūsanaṭṭhānā virato saccavādī
                                    eko care khaggavisāṇakappo.
                     |2.115| Puttañca dāraṃ pitarañca mātaraṃ
                                    dhanāni dhaññāni ca bandhavāni
                                    hitvāna kāmāni yathodhikāni
                                    eko care khaggavisāṇakappo.
                      |2.116| Saṅgo eso parittamettha sokhyaṃ
                                    appassādo dukkhamevettha bhiyyo
                                    kaṇḍo eso iti ñatvā matimā
                                    eko care khaggavisāṇakappo.
                     |2.117| Sandālayitvāna saṃyojanāni
                                    jālaṃva bhitvā salilambucārī
                                    aggīva daḍḍhaṃ anivattamāno
                                    eko care khaggavisāṇakappo.
                     |2.118| Okkhittacakkhū na ca pādalolo
                                    guttindriyo rakkhitamānasāno
                                    anavassuto appariḍayhamāno
                                    eko care khaggavisāṇakappo.
                     |2.119| Ohārayitvā gihibyañjanāni
                                    sañchinnapatto yathā pārichatto
                                    kāsāyavattho abhinikkhamitvā
                                    eko care khaggavisāṇakappo.
                     |2.120| Rasesu gedhaṃ akaraṃ alolo
                                    anaññaposī sapadānacārī
                                    kule kule appaṭibaddhacitto
                                    eko care khaggavisāṇakappo.
                     |2.121| Pahāya pañcāvaraṇāni cetaso
                                    upakkilese byapanujja sabbe
                                    anissito chejja sinehadosaṃ
                                    eko care khaggavisāṇakappo.
                     |2.122| Vipiṭṭhikatvāna sukhañca dukkhaṃ
                                    pubbeva somanassaṃ domanassaṃ
                                    laddhānupekkhaṃ samathaṃ visuddhaṃ
                                    eko care khaggavisāṇakappo.
                      |2.123| Āraddhaviriyo paramatthapattiyā
                                    alīnacitto akusītavutti
                                    daḷhanikkamo thāmabalūpapanno
                                    eko care khaggavisāṇakappo.
                     |2.124| Paṭisallānaṃ jhānamariñcamāno
                                    dhammesu niccaṃ anudhammacārī
                                    ādīnavaṃ sammasitā bhavesu
                                    eko care khaggavisāṇakappo.
                      |2.125| Taṇhakkhayaṃ patthayamappamatto
                                    anelamūgo sutavā satimā
                                    saṅkhātadhammo niyato padhānavā
                                    eko care khaggavisāṇakappo.
                      |2.126| Sīhova saddesu asantasanto
                                    vātova jālamhi asajjamāno
                                    padumaṃva toyena alimpamāno
                                    eko care khaggavisāṇakappo.
                     |2.127| Sīho yathā dāṭhabalī pasayha
                                    rājā migānaṃ abhibhuyyacārī
                                    sevetha pantāni senāsanāni
                                    eko care khaggavisāṇakappo.
                     |2.128| Mettaṃ upekkhaṃ karuṇaṃ vimuttiṃ
                                    āsevamāno muditañca kāle
                                    sabbena lokena avirujjhamāno
                                    eko care khaggavisāṇakappo.
                     |2.129| Rāgañca dosañca pahāya mohaṃ
                                    sandālayitvāna saṃyojanāni
                                    asantasaṃ jīvitasaṅkhayamhi
                                    eko care khaggavisāṇakappo.
                     |2.130| Bhajanti sevanti ca kāraṇatthā
                                    nikkāraṇā dullabhā ajja mittā
                                    attatthapaññā asucī manussā
                                    eko care khaggavisāṇakappo.
                     |2.131| Visuddhasīlā suvisuddhapaññā
                                    samāhitā jāgariyānuyuttā
                                    vipassakā dhammavisesadassī
                                    maggaṅgabojjhaṅgagate vijaññā.
                     |2.132| Suññappaṇidhiñca tathānimittaṃ
                                    āsevayitvā jinasāsanamhi
                                    ye sāvakattaṃ na vajanti dhīrā
                                    bhavanti paccekajinā sayambhū.
                     |2.133| Mahantadhammā bahudhammakāyā
                                    cittissarā sabbadukkhoghatiṇṇā
                                    udaggacittā paramatthadassī
                                    sīhopamā khaggavisāṇakappā.
                      |2.134| Santindriyā santamanā samādhī
                                    paccantasattesu matippacārā
                                    dīpā parattha idha vijjalantā
                                    paccekabuddhā sattahitāme 1-.
                     |2.135| Pahīnasabbāvaraṇā janindā
                                    lokappadīpā ghanakañcanābhā
                                    nissaṃsayaṃ lokasudakkhiṇeyyā
                                    paccekabuddhā satatappitāme.
@Footnote: 1 Ma. satataṃ hitā me.
                     |2.136| Paccekabuddhāna subhāsitāni
                                    caranti lokamhi sadevakamhi
                                    sutvā tathā ye na karonti bālā
                                    vajjanti 1- dukkhesu punappunante.
                     |2.137| Paccekabuddhāna subhāsitāni
                                    madhuṃ yathā khuddamivassavantaṃ
                                    sutvā tathā ye paṭipattiyuttā
                                    bhavanti te saccadasā sapaññā.
                     |2.138| Paccekabuddhehi jinehi bhāsitā
                                    gāthā 2- uḷārā abhinikkhamitvā
                                    tā sakyasīhena naruttamena
                                    pakāsitā dhammavijānanatthaṃ.
                     |2.139| Lokānukampāya imāni tesaṃ
                                    paccekabuddhāna vikubbitāni
                                    saṃvegasaṅgamativaḍḍhanatthaṃ
                                    sayambhusīhena pakāsitānīti.
                                    Paccekabuddhāpadānaṃ samattaṃ.
                                                  Dutiyaṃ.
@Footnote: 1 Ma. caranti. 2 Ma. kathā.
                                    Tatiyaṃ sārīputtattherāpadānaṃ (1)
                                       atha therāpadānaṃ suṇātha
     [3] |3.140| Himavantassa avidūre         lambako nāma pabbato
                        assamo sukato mayhaṃ          paṇṇasālā sumāpitā.
         |3.141| Uttānakūlā nadikā            supatitthā manoramā
                        susuddhapuḷinākiṇṇā          avidūre mamassamaṃ.
         |3.142| Asakkharā apabbhārā           sādu appaṭigandhikā
                        sandanti nadikā tattha         sobhayantā mamassamaṃ.
         |3.143| Kumbhīlā makarā cettha           suṃsumārā ca kacchapā
                        sandanti 1- nadiyā tattha    sobhayantā mamassamaṃ.
         |3.144| Pāṭhīnā pāvusā macchā        valajā muñjarohitā
                        vagguḷā papatāyanti           sobhayantā mamassamaṃ.
         |3.145| Ubhokūlesu nadiyā                pupphino phalino dumā
                        ubhato atilambanti             sobhayantā mamassamaṃ.
         |3.146| Ambā sālā ca tilakā         pāṭalī sinduvāritā
                        dibbā gandhā sampavanti     pupphitā mama assame.
         |3.147| Campakā salaḷā nīpā           nāgapunnāgaketakā
                        dibbā gandhā sampavanti    pupphitā mama assame.
@Footnote: 1 Ma. caranti.
         |3.148| Atimuttā asokā ca             bhaginīmālā ca pupphitā
                        aṅkolā bimbijālā ca        pupphitā mama assame.
         |3.149| Ketakā kadalī ceva                 kebukā tiṇasūlikā
                       dibbā 1- gandhā sampavanti  sobhayantā mamassamaṃ.
         |3.150| Kaṇikā kaṇṇikārā ca          asanā añjanā bahū
                       dibbā 1- gandhā sampavanti  sobhayantā mamassamaṃ.
         |3.151| Puṇṇāvā 2- giripuṇṇāvā 3-  koviḷārā ca pupphitā
                       dibbā 1- gandhā sampavanti  sobhayantā mamassamaṃ.
         |3.152| Uddālakā ca kuṭajā            kadambā bakulā bahū
                       dibbā 1- gandhā sampavanti  sobhayantā mamassamaṃ.
         |3.153| Āḷakā isimuggā ca            kadalī mātuluṅgiyo
                        gandhodakena saṃvaḍḍhā          phalāni dhārayanti te.
         |3.154| Aññe pupphanti padumā       aññe jāyanti kesarī
                        aññe opupphā padumā     pupphitā taḷake tadā.
         |3.155| Gabbhaṃ gaṇhanti padumā         niddhāvanti muḷāliyo
                        siṅghāṭapattamākiṇṇā      sobhayanti taḷake tadā.
         |3.156| Nayitā ambagaṇḍī ca           uttarā 4- hi bandhujīvakā
                        dibbā gandhā sampavanti     pupphitā taḷake tadā.
         |3.157| Pāṭhīnā pāvusā macchā        valajā muñjarohitā
                        saṅkulā maggurā ceva           vasanti taḷake tadā.
@Footnote: 1 Ma. dibbagandhaṃ sambhavantā sobhayanti mamassamaṃ. 2-3 Ma. puṇṇāgā. girapuṇṇāgā.
@4 Ma. uttarī.
         |3.158| Kumbhīlā suṃsumārā ca             tantiggāhā ca rakkhasā
                        ogāhā 1- ajagarā ca        vasanti taḷake tadā.
         |3.159| Pārevatā ravihaṃsā                cakkavākā nadīcarā
                        kokilā suvasālikā             upajīvanti taṃ saraṃ.
         |3.160| Kukkutthakā kuḷīrakā            vane pokkharasātakā
                        dindibhā suvapotā ca           upajīvanti taṃ saraṃ.
         |3.161| Haṃsā koñcā mayurā ca         kokilā lambacūḷakā 2-
                        campakā jīvajīvā ca              upajīvanti taṃ saraṃ.
         |3.162| Kosikā poṭṭhasīsā ca           kurarā senakā bahū
                        mahākāḷā ca sakuṇā          upajīvanti taṃ saraṃ.
         |3.163| Pasadā 3- migā varāhā ca     vakā bheraṇḍakā bahū
                        rohiccā suttapotā 4- ca    upajīvanti taṃ saraṃ.
         |3.164| Sīhā byagghā ca dīpi ca         acchakokataracchabhi 5-
                        tidhappabhinnā mātaṅgā       upajīvanti taṃ saraṃ.
         |3.165| Kinnarā vānarā ceva             athopi vanakammikā
                        cetā ca luddakā ceva          upajīvanti taṃ saraṃ.
         |3.166| Tindukāni piyālāni            madhukā kāsamāriyo
                        dhuvaṃ phalāni dhārenti             avidūre mamassamaṃ.
         |3.167| Kosumbhā 6- salaḷā nīpā 7-  sāraphalasamāyutā
                        dhuvaṃ phalāni dhārenti             avidūre mamassamaṃ.
@Footnote: 1 Ma. oguhā. 2 Ma. tammacūḷakā .  3 Ma. pasadā ca varāhā ca camarā kaṇḍakā
@bahū. 4 Ma. sukapotā. 5 Ma. acchakokataracchikā. 6 Ma. kosambhā.
@7 Ma. nibbā.
         |3.168| Harītakā āmalakā                ambā jambū vibhedakā
                        kolā bhallātakā billā      phalāni dhārayanti te.
         |3.169| Āluvā ca kalambā ca            biḷālitakkaḷāni ca
                        jīvakā sambakā ceva             bahukā mama assame.
         |3.170| Assamassāvidūramhi              taḷākāsi 1- sunimmitā
                        acchodakā sītajalā             supatitthā manoramā.
         |3.171| Padumuppalasañchannā           puṇḍarīkasamāyutā
                        mandālakehi sañchannā       dibbo gandho pavāyati.
         |3.172| Evaṃ sabbaṅgasampanne          pupphite phalite vane
                        sukate assame ramme            viharāmi ahaṃ tadā.
         |3.173| Sīlavā vattasampanno           jhāyī jhānarato sadā
                       pañcābhiññābalappatto    suruci nāma tāpaso.
         |3.174| Catubbīsasahassāni               sissā mayhaṃ upaṭṭhahuṃ
                        sabbeva brāhmaṇā ete     jātimanto yasassino.
         |3.175| Lakkhaṇe itihāse ca             sanighaṇḍusakeṭubhe
                       padakā veyyākaraṇā            saddhamme pāramiṃ gatā.
         |3.176| Uppātesu nimittesu            lakkhaṇesu ca kovidā
                       paṭhabyā bhummantalikkhe        mama sissā susikkhitā.
         |3.177| Appicchā nipakā ete         appāhārā alolupā
                        lābhālābhena santuṭṭhā      parivārenti maṃ sadā.
@Footnote: 1 Ma. taḷākāsuṃ.
         |3.178| Jhāyī jhānaratā dhīrā            santacittā samāhitā
                        ākiñcaññaṃ patthayantā    parivārenti maṃ sadā.
         |3.179| Abhiññāpāramippattā       pettike gocare ratā
                        antalikkhacarā dhīrā             parivārenti maṃ sadā.
         |3.180| Saṃvutā chasu dvāresu              aneñjā rakkhitindriyā
                       asaṃsaṭṭhā ca te dhīrā             mama sissā durāsadā.
         |3.181| Pallaṅkena nisajjāya            ṭhānā caṅkamanena ca
                        vītināmenti te rattiṃ           mama sissā durāsadā.
         |3.182| Rajjanīye na rajjanti              dosanīye na dussare
                        mohanīye na muyhanti           mama sissā durāsadā.
         |3.183| Iddhiṃ vimaṃsamānā te             vattanti niccakālikaṃ
                        paṭhaviṃ te pakampenti            sārambhena durāsadā.
         |3.184| Kīḷamānāva te sissā           kīḷanti jhānakīḷitaṃ
                       jambuto phalamānenti           mama sissā durāsadā.
         |3.185| Aññe gacchanti goyānaṃ       aññe pubbavidehanaṃ
                        aññe ca uttarakuruṃ             mama sissā durāsadā.
         |3.186| Purato pesenti te khāriṃ         pacchato ca vajanti te
                       catubbīsasahassehi                chāditaṃ hoti ambaraṃ.
         |3.187| Aggipākaṃ 1- anaggiṃ ca         dantodukkhalikāpica
                       ambanā koṭikā keci           pavattaphalabhojanā.
@Footnote: 1 Ma. aggapākī anaggī ca.
         |3.188| Udakorohakā keci                sāyaṃ pāto suciratā
                        toyābhisekacaraṇā 1-          mama sissā durāsadā.
         |3.189| Parūḷhakacchanakhalomā            paṅkadantā rajassirā
                        gandhitā sīlagandhena             mama sissā durāsadā.
         |3.190| Pātova sannipātetvā         jaṭilā uggatāpanā
                       lābhālābhaṃ pakittetvā        gacchanti ambare tadā.
         |3.191| Etesaṃ pakkamantānaṃ            mahāsaddo pavattati
                       ajinacammasaddena                moditā honti devatā.
         |3.192| Disodisā pakkamanti            antalikkhacarā isī
                        sakabalenupatthaddhā             te gacchanti yathicchakaṃ.
         |3.193| Paṭhavīkampakā ete               sabbeva nabhacārino
                        uggatejā duppasahā          sāgarova akhobhiyā.
         |3.194| Ṭhānacaṅkamiyā keci               keci nesajjikā isī
                        pavattabhojanā keci              mama sissā durāsadā.
         |3.195| Mettāvihārino ete           hitesī sabbapāṇinaṃ
                       anattukkaṃsakā sabbe           na te vambhenti kassaci.
         |3.196| Sīharājāva sambhītā              gajarājāva thāmavā
                       durāsadā byagghāriva           āgacchanti mamantike.
         |3.197| Vijjādharā devatā ca             nāgagandhabbarakkhasā
                       kumbhaṇḍā dānavā garuḷā    upajīvanti taṃ saraṃ.
@Footnote: 1 Ma. toyābhisecanakarā.
         |3.198| Te jaṭākhāribharitā               ajinuttaravāsino
                       antalikkhacarā sabbe           upajīvanti taṃ saraṃ.
         |3.199| Tadānucchavikā ete             aññamaññaṃ sagāravā
                       catubbīsasahassānaṃ               khittasaddo na vijjati.
         |3.200| Pāde pādaṃ nikkhipantā       appasaddā susaṃvutā
                       upasaṅkamma sabbe te          sirasā vandare mamaṃ.
         |3.201| Tehi sissehi parivuto            santehi ca tapassibhi
                       vasāmi assame tattha            jhāyī jhānarato ahaṃ.
         |3.202| Isīnaṃ sīlagandhena                 pupphagandhena cūbhayaṃ
                       phalīnaṃ phalagandhena                  gandhito hoti assamo.
         |3.203| Rattindivaṃ na jānāmi            arati me na vijjati
                        sake sisse ovadanto          bhiyyo hāsaṃ labhāmahaṃ.
         |3.204| Pupphānaṃ pupphamānānaṃ          phalānañca vipaccataṃ
                       dibbā gandhā pavāyanti       sobhayantā mamassamaṃ.
         |3.205| Samādhimhā vuṭṭhahitvā         ātāpī nipako ahaṃ
                       khāribhāraṃ gahetvāna             vanaṃ ajjhogahiṃ ahaṃ.
         |3.206| Uppāte supine cāpi           lakkhaṇesu susikkhito
                       pavattamānaṃ mantapadaṃ           dhārayāmi ahaṃ tadā.
         |3.207| Anomadassī bhagavā               lokajeṭṭho narāsabho
                       vivekakāmo sambuddho           himavantaṃ upāgami.
         |3.208| Ajjhogahetvā himavantaṃ      aggo kāruṇiko muni
                       pallaṅkaṃ ābhujitvāna           nisīdi purisuttamo.
         |3.209| Tamaddasāhaṃ sambuddhaṃ          sappabhāsaṃ manoramaṃ
                       indīvaraṃva jalitaṃ                   ādittaṃva hutāsanaṃ.
         |3.210| Jalantaṃ dīparukkhaṃva                 vijjuṃva 1- gagaṇe yathā
                       suphullaṃ sālarājaṃva                addasaṃ lokanāyakaṃ.
         |3.211| Ayaṃ nāgo mahāvīro             dukkhassantakaro muni
                       imaṃ dassanamāgamma             sabbadukkhā pamuccare.
         |3.212| Disvānāhaṃ devadevaṃ             lakkhaṇaṃ upadhārayiṃ
                       buddho nu kho na vā buddho     handa passāmi cakkhumaṃ.
         |3.213| Sahassārāni cakkāni           dissanti caraṇuttame
                       lakkhaṇānissa disvāna          niṭṭhaṃ gañchiṃ tathāgate.
         |3.214| Sammajjaniṃ gahetvā             sammajjitvānahaṃ tadā
                       aṭṭha pupphe samānetvā       buddhaseṭṭhaṃ apūjayiṃ.
         |3.215| Pūjayitvāna taṃ buddhaṃ             oghatiṇṇamanāsavaṃ
                       ekaṃsaṃ ajinaṃ katvā               namassiṃ lokanāyakaṃ.
         |3.216| Yena ñāṇena sambuddho       viharati anāsavo
                       taṃ ñāṇaṃ kittayissāmi         suṇātha mama bhāsato.
         |3.217| Samuddharayimaṃ lokaṃ                 sayambhu amitodaya
                       tava dassanamāgamma              kaṅkhāsotaṃ taranti te.
@Footnote: 1 Ma. vijjutaṃ.
         |3.218| Tuvaṃ satthā ca ketu ca            dhajo yūpo ca pāṇinaṃ
                       parāyano patiṭṭhā ca           dīpo ca dipaduttamo.
         |3.219| Sakkā samudde udakaṃ          pametuṃ āḷhakena vā
                       na tveva tava sabbaññu       ñāṇaṃ sakkā pametave.
         |3.220| Dhāretuṃ paṭhaviṃ sakkā            ṭhapetvā tulamaṇḍale
                        na tveva tava sabbaññu      ñāṇaṃ sakkā pametave.
         |3.221| Ākāsaṃ minituṃ sakkā          rajjunā 1- aṅgulena vā
                        na tveva tava sabbaññu       ñāṇaṃ sakkā pametave.
         |3.222| Mahāsamudde udakaṃ             paṭhaviñcākhilañjahe
                       buddhañāṇaṃ upādāya         upamāto na yujjare.
         |3.223| Sadevakassa lokassa             cittaṃ yesaṃ pavattati
                       antojāligatā ete          tava ñāṇamhi cakkhuma.
         |3.224| Yena ñāṇena pattosi        kevalaṃ bodhimuttamaṃ
                       tena ñāṇena sabbaññu    maddasi paratitthiye.
         |3.225| Imā gāthā paṭhetvāna       suruci nāma tāpaso
                       ajinaṃ pattharitvāna             paṭhaviyaṃ nisīdi so.
         |3.226| Cullāsītisahassāni           ajjhogāḷho mahaṇṇave
                        accuggato tāvadeva          girirājā pavuccati.
         |3.227| Tāva accuggato neru          āyato vitthato ca so
                       cuṇṇito saṅkhabhedena 2-    koṭisatasahassiyo.
@Footnote: 1 Ma. rajjuyā. 2 Ma. aṇubhedena.
         |3.228| Lakkhe ṭhapiyamānamhi           parikkhayamagacchatha
                        na tveva tava sabbaññu       ñāṇaṃ sakkā pametave.
         |3.229| Sukhumacchikena jālena          udakaṃ yo parikkhipe
                        ye keci udake pāṇā        antojāligatā siyuṃ.
         |3.230| Tatheva hi mahāvīra                ye keci puthutitthiyā
                       diṭṭhiggahaṇapakkhantā       parāmāsena mohitā.
         |3.231| Tava suddhena ñāṇena         anāvaraṇadassinā
                       antojāligatā ete         ñāṇante nātivattare.
         |3.232| Bhagavā ca tamhi samaye         anomadassī mahāyaso
                       vuṭṭhahitvā samādhimhā      disaṃ olokayī jino.
         |3.233| Anomadassimunino             nisabho nāma sāvako
                        parivuto satasahassehi         santacittehi tādibhi.
         |3.234| Khīṇāsavehi suddhehi            chaḷabhiññehi tādihi 1-
                        cittamaññāya buddhassa    upesi lokanāyakaṃ.
         |3.235| Antalikkhe ṭhitā tattha        padakkhiṇamakaṃsu te
                        namassantā pañjalikā     oruhuṃ 2- buddhasantike.
         |3.236| Amodassī bhagavā               lokajeṭṭho narāsabho
                        bhikkhusaṅghe nisīditvā        sitaṃ pātuṃ karī jino.
         |3.237| Varuṇo nāmupaṭṭhāko         anomadassissa satthuno
                        ekaṃsaṃ cīvaraṃ katvā             āpucchi lokanāyakaṃ.
@Footnote: 1 Ma. jhāyibhi. 2 Ma. otaruṃ.
         |3.238| Ko nu kho bhagavā hetu          sitakammassa satthuno
                       na hi buddhā ahetūhi           sitaṃ pātuṃ karonti te.
         |3.239| Anomadassī bhagavā             lokajeṭṭho narāsabho
                       bhikkhumajjhe nisīditvā        imaṃ gāthaṃ abhāsatha.
         |3.240| Yo maṃ pupphena pūjesi          ñāṇañcāpi anutthavi
                        tamahaṃ kittayissāmi           suṇātha mama bhāsato.
         |3.241| Buddhassa giramaññāya        sabbe devā samānusā 1-
                        saddhammaṃ sotukāmā te     sambuddhaṃ upasaṅkamuṃ.
         |3.242| Dasasu lokadhātūsu               devakāyā mahiddhikā
                        saddhammaṃ sotukāmā te     sambuddhaṃ upasaṅkamuṃ.
         |3.243| Hatthī assā rathā pattī       senā ca caturaṅginī
                        parivāressantimaṃ niccaṃ       buddhapūjāyidaṃ phalaṃ.
         |3.244| Saṭṭhī turiyasahassāni           bheriyo samalaṅkatā
                        upaṭṭhissantimaṃ niccaṃ        buddhapūjāyidaṃ phalaṃ.
         |3.245| Soḷasitthīsahassāni           nāriyo samalaṅkatā
                        vicittavatthābharaṇā           āmuttamaṇikuṇḍalā.
         |3.246| Āḷāramukhā 2- hasulā       susaññā tanumajjhimā
                       parivāressantimaṃ niccaṃ        buddhapūjāyidaṃ phalaṃ.
         |3.247| Kappasatasahassāni            devaloke ramissati
                        sahassakkhattuṃ cakkavatti      rājā raṭṭhe bhavissati.
@Footnote: 1 Ma. samāgatā. 2 Po. aḷārapamhā.
         |3.248| Sahassakkhattuṃ devindo       devarajjaṃ karissati
                        padesarajjaṃ vipulaṃ               gaṇanāto asaṅkhayaṃ.
         |3.249| Pacchime bhavasampatte         manussattaṃ gamissati
                        brāhmaṇisāriyā nāma     dhārayissati kucchinā.
         |3.250| Mātuyā nāmagottena        paññāyissatiyaṃ naro
                        sārīputtoti nāmena         tikkhapañño bhavissati.
         |3.251| Asītikoṭī chaḍḍetvā         pabbajissatikiñcano
                        gavesanto santipadaṃ          carissati mahiṃ imaṃ.
         |3.252| Aparimeyye ito kappe      okkākakulasambhavo
                        gotamo nāma gottena       satthā loke bhavissati.
         |3.253| Tassa dhammesu dāyādo       oraso dhammanimmito
                        sārīputtoti nāmena          hessati aggasāvako.
         |3.254| Ayaṃ bhāgīrasī gaṅgā             himavantā pabhāvitā
                        mahāsamuddamappeti          tappayantī mahodadhiṃ.
         |3.255| Tathevāyaṃ sārīputto           sakko tīsu visārado
                       paññāya pāramiṃ gantvā    tappayissati pāṇino.
         |3.256| Himavantaṃ upādāya            sāgarañca mahodadhiṃ
                       etthantare yaṃ puḷinaṃ           gaṇanāto asaṅkhayaṃ.
         |3.257| Tampi sakkā asesena         saṅkhyātuṃ gaṇanā yathā
                        na tveva sārīputtassa        paññāyanto bhavissati.
         |3.258| Lakkhe ṭhapiyamānamhi           khīye gaṅgāya vālukā
                        na tveva sārīputtassa        paññāyanto bhavissati.
         |3.259| Mahāsamudde ūmiyo           gaṇanāto asaṅkhayā
                        tatheva sārīputtassa           paññāyanto na hessati.
         |3.260| Ārādhayitvā sambuddhaṃ       gotamaṃ sakyapuṅgavaṃ
                       paññāya pāramiṃ gantvā   hessati aggasāvako.
         |3.261| Pavattitaṃ dhammacakkaṃ            sakyaputtena tādinā
                        anvattissati sammā         vassanto dhammavuṭṭhiyo.
         |3.262| Sabbametaṃ abhiññāya        gotamo sakyapuṅgavo
                        bhikkhusaṅghe nisīditvā        aggaṭṭhāne ṭhapessati.
         |3.263| Aho me sukataṃ kammaṃ           anomadassissa satthuno
                        yassādhikāraṃ 1- katvāna    sabbattha pāramiṃ gato.
         |3.264| Aparimeyye kataṃ kammaṃ         phalaṃ dassesi me idha
                        sumutto saravegova             kilese jhāpayiṃ ahaṃ.
         |3.265| Asaṅkhataṃ gavesanto             nibbānaṃ acalaṃ padaṃ
                        vicinaṃ titthiye sabbe          esāhaṃ saṃsariṃ bhave.
         |3.266| Yathāpi byādhiko poso       pariyeseyya osathaṃ
                       vicineyya dhanaṃ sabbaṃ            byādhito parimuttiyā.
         |3.267| Asaṅkhataṃ gavesanto             nibbānaṃ amataṃ padaṃ
                       abbokiṇṇaṃ pañcasataṃ       pabbajiṃ isipabbajaṃ.
@Footnote: 1 Ma. yassāhaṃ kāraṃ.
         |3.268| Jaṭāya bhārabharito              ajinuttaranivāsahaṃ 1-
                       abhiññāpāramiṃ gantvā     brahmalokaṃ agañchahaṃ.
         |3.269| Natthi bāhirake suddhi          ṭhapetvā jinasāsanaṃ
                        ye keci buddhimā sattā     sujjhanti jinasāsane.
         |3.270| Atthakāmaṃ 2- mamametaṃ        na hi nisiṃ ahaṃ iti
                       asaṅkhataṃ gavesanto             kutitthaṃ sañcariṃ ahaṃ.
         |3.271| Yathā sāratthiko poso        kadaliṃ chetvāna phālaye
                        na tattha sāraṃ vindeyya      sārena rittako hi so.
         |3.272| Tatheva titthiyā loke           nānādiṭṭhī bahū janā
                       asaṅkhatena rittā te           sārena kadalī yathā.
         |3.273| Pacchime bhavasampatte         brahmabandhu ahosahaṃ
                        mahābhogaṃ chaḍḍayitvāna    pabbajiṃ anagāriyaṃ.
                                         Paṭhamabhāṇavāraṃ.
         |3.274| Ajjhāyako mantadharo          tiṇṇaṃ vedāna pāragū
                        brāhmaṇo sañjayo nāma  tassa mūle vasāmahaṃ.
         |3.275| Sāvako te mahāvīra             assaji nāma brāhmaṇo
                        durāsado uggatejo           piṇḍāya caratī tadā.
         |3.276| Tamaddasāsiṃ sappaññaṃ        muniṃ mone samāhitaṃ
                       santacittaṃ mahānāgaṃ           suphullaṃ padumaṃ yathā.
@Footnote: 1 Ma. ajinuttaranivāsano. 2 Ma. atthakāmamayaṃ etaṃ na yidaṃ itihītihaṃ.
         |3.277| Disvā me cittamuppajji      sudantaṃ suddhamānasaṃ
                        usabhaṃ pavaraṃ vīraṃ                   arahāyaṃ bhavissati.
         |3.278| Pāsādiko iriyati              abhirūpo susaṃvuto
                        uttame damathe danto        amatadassī bhavissati.
         |3.279| Yannūnāhaṃ uttamatthaṃ         puccheyyaṃ tuṭṭhamānasaṃ
                        so ce 1- puṭṭho kathissati   paṭipucchāmahantadā.
         |3.280| Piṇḍacāraṃ 2- carantassa     pacchato agamāsahaṃ
                        okāsaṃ paṭimānento       pucchituṃ amataṃ padaṃ.
         |3.281| Vīthantare anuppattaṃ           upagantvāna pucchahaṃ
                        kathaṃ gottosi tvaṃ vīra 3-     kassa sissosi mārisa.
         |3.282| So me puṭṭho viyākāsi       asambhītova kesarī
                        buddho loke samuppanno    tassa sissomhi āvuso 4-.
         |3.283| Kidisante mahāvīra              anujāta mahāyasa 5-
                        buddhassa sāsanaṃ dhammaṃ        sādhu me kathayassu bho.
         |3.284| So me puṭṭho kathī sabbaṃ       gambhīraṃ nipuṇaṃ padaṃ
                        taṇhāsallassa hantāraṃ     sabbadukkhāpanūdanaṃ.
         |3.285| Ye dhammā hetupabhavā          tesaṃ hetuṃ tathāgato āha
                        tesañca yo nirodho            evaṃvādī mahāsamaṇo.
         |3.286| Sohaṃ vissajjite pañhe       paṭhamaṃ phalamajjhagaṃ
                        virajo vimalo āsiṃ                sutvāna jinasāsanaṃ.
@Footnote: 1 Ma. Yu. me. 2 Ma. piṇḍapātaṃ. 3 Yu. dhīra. 4 Yu. sāvako. 5 Yu. mahāyaso.
         |3.287| Sutvāna munino vākyaṃ        passitvā dhammamuttamaṃ
                        pariyogāḷhasaddhammo       imaṃ gāthaṃ abhāsahaṃ.
         |3.288| Eseva dhammo yadi tāvadeva   paccabyathā padamasokaṃ
                        adiṭṭhaṃ abbhatītaṃ               bahukehi kappanahutehi.
         |3.289| Yohaṃ dhammaṃ gavesanto          kutitthe sañcariṃ ahaṃ
                        so me attho anuppatto   kālo me nappamajjituṃ.
         |3.290| Tositohaṃ assajinā            patvāna acalaṃ padaṃ.
                        Sahāyakaṃ gavesanto           assamaṃ agamāsahaṃ
         |3.291| dūratova mamaṃ disvā             sahāyo me susikkhito
                        iriyāpathasampanno           idaṃ vacanamabravi.
         |3.292| Pasannamukhanettosi            munibhāvova dissati
                        amatādhigato kacci             nibbānaṃ accutaṃ padaṃ.
         |3.293| Subhānurūpo āyāsi            āneñjakārito viya
                        dantova 1- dantadamathe 2-   upasantosi brāhmaṇa.
         |3.294| Amataṃ mayā adhigataṃ              sokasallavinodanaṃ
                        tuvaṃpi taṃ adhigacchehi 3-        gacchāma buddhasantikaṃ.
         |3.295| Sādhūti so paṭissutvā         sahāyo me susikkhito
                        hatthena hatthaṃ gaṇhitvā    upāgamma tavantikaṃ 4-.
         |3.296| Ubhopi pabbajissāma          sakyaputta tavantike.
                        Tava sāsanamāgamma            viharāma anāsavā.
@Footnote: 1 Yu. ca. 2 Ma. dantadamatho. Yu. uttadamathe. 3 Ma. adhigacchesi.
@4 Yu. upāgamī satthu santikaṃ.
         |3.297| Kolito iddhiyā seṭṭho      ahaṃ paññāya pārago
                        ubhova ekato hutvā         sāsanaṃ sobhayāma se.
         |3.298| Apariyositasaṅkappo           kutitthe sañcariṃ ahaṃ
                        tava dassanamāgamma           saṅkappo pūrito mama.
         |3.299| Paṭhaviyaṃ patiṭṭhāya               pupphanti samaye dumā
                        dibbā gandhā sampavanti   tosenti sabbapāṇinaṃ.
         |3.300| Tathevāhaṃ mahāvīra               sakyaputta mahāyasa
                        sāsane vo 1- patiṭṭhāya   samayesāmi pupphituṃ.
         |3.301| Vimuttipupphamesanto          bhavasaṃsāramocanaṃ
                        vimuttipupphalābhena           tosemi sabbapāṇinaṃ.
         |3.302| Yāvatā buddhakhettamhi       ṭhapetvāna mahāmuniṃ
                        paññāya sadiso natthi      tava puttassa cakkhuma.
         |3.303| Suvinītā ca te sissā          parisā ca susikkhitā
                        uttame damathe dantā       parivārenti taṃ sadā.
         |3.304| Jhāyī jhānaratā dhīrā         santacittā samāhitā
                        munī moneyyasampannā     parivārenti taṃ sadā.
         |3.305| Appicchā nipakā dhīrā        appāhārā alolupā
                        lābhālābhena santuṭṭhā    parivārenti taṃ sadā.
         |3.306| Āraññikā dhutaratā          jhāyino lūkhacīvarā
                        vivekābhiratā dhīrā             parivārenti taṃ sadā.
@Footnote: 1 Ma. Yu. te.
         |3.307| Paṭipannā phalaṭṭhā ca         sekhā phalasamaṅgino
                        āsiṃsakā 1- uttamatthaṃ     parivārenti taṃ sadā.
         |3.308| Sotāpannā ca vimalā        sakadāgāmino ca ye
                        anāgāmī ca arahā            parivārenti taṃ sadā.
         |3.309| Satipaṭṭhānakusalā              bojjhaṅgabhāvanāratā
                        sāvakā vo 2- bahū sabbe  parivārenti taṃ sadā.
         |3.310| Iddhipādesu kusalā           samādhibhāvanāratā
                        sammappadhānamanuyuttā     parivārenti taṃ sadā.
         |3.311| Tevijjā chaḷabhiññā ca       iddhiyā pāramiṃ gatā
                        paññāya pāramimpattā   parivārenti taṃ sadā.
         |3.312| Īdisā 3- vo 2- mahāvīra    tava sissā susikkhitā
                        durāsadā uggatejā          parivārenti taṃ sadā.
         |3.313| Tehi sissehi parivuto          saññatehi tapassibhi
                        migarājāvasambhīto            uḷurājāva sobhasi.
         |3.314| Paṭhaviyaṃ patiṭṭhāya               ruhanti kharaṇīruhā
                        vepullattaṃ pāpuṇanti       phalañca dassayanti te.
         |3.315| Paṭhavīsadiso tvaṃsi               sakyaputta mahāyasa.
                        Sāsane te patiṭṭhāya        labhanti amataṃ phalaṃ.
         |3.316| Sindhu sarassatī ceva              nadiyo candabhāgikā 4-
                        gaṅgā ca yamunā ceva          sarabhū ca atho mahī.
@Footnote: 1 Ma. āsīsakā. 2 Ma. Yu. te. 3 Ma. Yu. edisā. 4 Yu. nadiyā candabhāgiyo.
         |3.317| Etāsaṃ sandamānānaṃ         sāgaro sampaṭicchati
                        jahanti purimaṃ nāmaṃ            sāgarotveva ñāyati.
         |3.318| Tathevime catuvaṇṇā           pabbajitvā tavantike
                        jahanti purimaṃ nāmaṃ            buddhaputtāti ñāyare.
         |3.319| Yathāpi cando vimalo           gacchaṃ ākāsadhātuyā
                        sabbe tāragaṇe loke       ābhāya atirocati.
         |3.320| Tatheva tvaṃ mahāvīra              parivuto devamānuse
                        buddhakkhettaṃ atikkamma     jalasi sabbadā tuvaṃ.
         |3.321| Gambhīre uṭṭhitā ūmi           na velaṃ ativattati
                        sabbavelaṃ paphussanti         sañcuṇṇā vikiranti tā.
         |3.322| Tatheva titthiyā loke           nānādiṭṭhī bahū janā
                        dhammaṃ taritukāmā te          nātivattanti taṃ muniṃ.
         |3.323| Sace ca 1- taṃ pāpuṇanti      paṭivārehi 2- cakkhuma
                        tavantikaṃ upāgantvā        sañcuṇṇāva bhavanti te.
         |3.324| Yathāpi udake jātā           kumudā mandālakā 3- bahū
                        upalimpanti toyena          kaddamakalalena ca.
         |3.325| Tatheva bahukā sattā           loke jātā virūhare
                        aḍḍitā rāgadosena         kaddame kumudaṃ yathā.
         |3.326| Yathā padumaṃ jalajaṃ                jalamajjhe virocati 4-
                        na so limpati toyena         parisuddho hi kesarī.
@Footnote: 1 Yu. va. 2 Ma. Yu. paṭivādehi. 3 Yu. maddālakā. 4 Ma. Yu. virūhati.
           |3.327| Tatheva tvaṃ mahāvīra              loke jāto mahāmuni
                          nopalimpasi lokena            toyena padumaṃ yathā.
           |3.328| Yathā hi rammake māse         bahū pupphanti vārijā
                          nātikkamanti taṃ māsaṃ         samayo pupphanāya so.
           |3.329| Tatheva tvaṃ sakyaputta 1-      pupphito te vimuttiyā
                          sāsanaṃ nātivattanti          padumaṃ vārinā yathā.
           |3.330| Supupphito sālarājāva        dibbagandhaṃ pavāyati
                          aññasālehi parivuto        sālarājātisobhati 2-.
           |3.331| Tatheva tvaṃ mahāvīra              buddhañāṇena pupphito
                          bhikkhusaṅghena parivuto          sālarājāva sobhasi.
           |3.332| Yathāpi selo himavā            osatho sabbapāṇinaṃ
                          nāgānaṃ asurānañca          devānaṃ ālayopica.
           |3.333| Tatheva tvaṃ mahāvīra               osatho viya pāṇinaṃ
                          tevijjā chaḷabhiññā ca      iddhiyā pāramiṃ gatā.
           |3.334| Anusiṭṭhā mahāvīra              tayā kāruṇikena te
                          ramanti dhammaratiyā             vasanti tava sāsane.
           |3.335| Migarājā yathā sīho            abhinikkhamma āsayā
                          catuddisā 3- viloketvā    tikkhattuṃ abhinādati 4-.
           |3.336| Sabbe migā uttasanti        migarājassa gajjato
                          tathā hi jātimā eso         pasuṃ 5- tāseti sabbadā.
@Footnote: 1 Ma. mahāvīra. 2 Ma. Yu. sālarājāva sobhati. 3 Ma. catuddisānuviloketvā.
@4 Yu. abhinādayi. 5 Ma. Yu. pasū.
           |3.337| Gajjato te mahāvīra            basudhāyaṃ pakampati
                          bodhaneyyā pabujjhanti     tasanti mārakāyikā.
           |3.338| Tasanti titthiyā sabbe       nadato te mahāmuni
                          kākasenāva vibbhantā       migaraññā yathā migā.
           |3.339| Ye keci gaṇino loke          satthāroti pavuccare
                          paramparābhataṃ dhammaṃ            desenti parisāya te.
           |3.340| Na heva tvaṃ mahāvīra             dhammaṃ desesi pāṇinaṃ
                          sāmaṃ saccāni bujjhitvā    kevalaṃ bodhipakkhikaṃ.
           |3.341| Āsayānusayaṃ ñatvā          indriyānaṃ balābalaṃ
                          bhabbābhabbe viditvāna      mahāmeghova gajjasi.
           |3.342| Cakkavāḷapariyantā            nisinnā parisā bhave
                          nānādiṭṭhī vicintenti       vimaticchedanāya taṃ.
           |3.343| Sabbesaṃ cittamaññāya      opammakusalo muni
                          ekaṃ pañhaṃ kathentova        vimatiṃ chindi pāṇinaṃ.
           |3.344| Upadisāsadiseheva 1-        vasudhā pūritā bhave
                          sabbeva te pañjalikā       kittayuṃ lokanāyakaṃ.
           |3.345| Kappaṃ vā te kittayantā     nānāvaṇṇehi kittayuṃ
                          parimetuṃ na kappeyyuṃ 2-     appameyyo tathāgato.
           |3.346| Tathā 3- sakena thāmena       kittito hi mahājino 4-
                          kappakoṭī pakittentā      evamevaṃ pakittayuṃ.
@Footnote: 1 Ma. upatissasadiseheva. 2 Ma. sakkeyyaṃ. Yu. pappayuyaṃ. 3 Yu. yathā.
@4 Ma. mayā jino.
           |3.347| Sace hi koci devo vā          manusso vā susikkhito
                          pametuṃ parikappeyya 1-      vighātaṃva labheyya so.
           |3.348| Sāsane te patiṭṭhāya         sakyaputta mahāyasa
                          paññāya pāramiṃ gantvā   viharāmi anāsavo.
           |3.349| Titthiye sampamaddāmi        vattemi jinasāsanaṃ
                          dhammasenāpati ajja           sakyaputtassa sāsane.
           |3.350| Aparimeyye kataṃ kammaṃ          phalaṃ dassesi me idha
                          sumutto 2- saravegova         kilese jhāpayiṃ mamaṃ.
           |3.351| Yo koci manujo bhāraṃ            dhāreyya matthake sadā
                          bhārena dukkhito assa         bhāro hi bharito tathā.
           |3.352| Ḍayhamāno tihaggīhi          bhavesu saṃsariṃ ahaṃ
                          bharito bhavabhārena               neru uddharito yathā 3-.
           |3.353| Oropito ca me bhāro         bhavā ugghāṭitā mayā
                          karaṇīyaṃ kataṃ sabbaṃ              sakyaputtassa sāsane.
           |3.354| Yāvatā buddhakhettamhi        ṭhapetvā sakyapuṅgavaṃ
                          ahaṃ aggomhi paññāya     sadiso me na vijjati.
           |3.355| Samādhimhi sukusalo             iddhiyā pāramiṃ gato
                          icchamāno ahaṃ 4- ajja     sahassaṃ abhinimmine.
           |3.356| Anupubbavihārassa              vasībhūto mahāmuni
                          kathesi sāsanaṃ mayhaṃ            nirodho sayanaṃ mama.
@Footnote: 1 Yu. pūritaṃ parikaddheyya. 2 Ma. sukhitto. yu sukhito. 3 Ma. Yu. giriṃ
@uccārito yathā. 4 Ma. cahaṃ. Yu. vahaṃ.
           |3.357| Dibbacakkhuṃ visuddhaṃ me          samādhikusalo ahaṃ
                          sammappadhānamanuyutto      bojjhaṅgabhāvanārato.
           |3.358| Sāvakena hi pattabbaṃ          sabbameva kataṃ mama 1-
                          lokanāthaṃ ṭhapetvāna          sadiso me na vijjati.
           |3.359| Samāpattimhi 2- kusalo      jhānavimokkhānaṃ khippaṃ paṭilābhī
                          bojjhaṅgabhāvanārato        sāvakaguṇapāramiṃ gatosmi.
           |3.360| Sāvakaguṇaphussena 3-         buddhiyā purisuttamagāravā 4-
                          saddhāsaṅgahitaṃ cittaṃ [5]-   sadā sabrahmacārisu.
           |3.361| Uddhaṭadāḍhova 6- sappo    chinnavisāṇova usabho
                          nikkhittamānadappova         upemi garugāravena gaṇaṃ.
           |3.362| Yadi rūpinī bhaveyya               paññā me vasu patīnaṃ 7- sameyya
                          anomadassissa bhagavato       phalametaṃ ñāṇathavanāya.
           |3.363| Pavattitaṃ dhammacakkaṃ             sakyaputtena tādinā
                          anuvattemahaṃ sammā          ñāṇathavanāyidaṃ phalaṃ.
           |3.364| Mā me kadāci pāpiccho      sameto hīnavīriyo
                          appassuto anācāro 8-   sameto katthaci ahu.
           |3.365| Bahussuto ca medhāvī            sīlesu susamāhito
                          cetosamathānuyutto           api muddhani tiṭṭhatu.
           |3.366| Taṃ vo vadāmi bhaddaṃ vo 9-     yāvantettha samāgatā
                          appicchā hotha santuṭṭhā   dānaṃ datvā sadā ahu 10-.
@Footnote: 1 Ma. mayā. Yu. mamaṃ. 2 Ma. samāpattinaṃ. Yu. samāpattivinayakusalo. 3 Ma. Yu.
@sāvakaguṇenāpi phussena. 4 Ma. purisuttamabhāravā. 5 (yaṃ). 6 Ma. Yu. uddhavisova.
@7 Ma. vasumatīpi na sameyya. 8 Ma. anādaro. 9 Ma. Yu. bhadante.
@10 Ma. Yu. jhāyī ṇānaratā sadā.
           |3.367| Yamahaṃ paṭhamaṃ disvā             virajo vimalo ahu 1-
                          so me ācariyo dhīro 2-     assaji nāma sāvako.
           |3.368| Tassāhaṃ sāvako ajja 3-    dhammasenāpatī ahu 1-
                          sabbattha pāramiṃ patvā      viharāmi anāsavo.
           |3.369| Yo me ācariyo āsi         assaji nāma sāvako
                          yassaṃ disāyaṃ vasati             ussīsamhi karomahaṃ.
           |3.370| Mama kammaṃ saritvāna           gotamo sakyapuṅgavo
                          bhikkhusaṅghe nisīditvā         aggaṭṭhāne ṭhapesi maṃ.
   [4]-  |3.371| Paṭisambhidā catasso          vimokkhāpica aṭṭhame
                          chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti 5-.
         Itthaṃ sudaṃ āyasmā sārīputto thero imā gāthāyo abhāsitthāti.
                                  Sārīputtattherassa apadānaṃ samattaṃ.
                               Catutthaṃ mahāmoggallānattherāpadānaṃ (2)
     [4] |4.372| Anomadassī bhagavā            lokajeṭṭho narāsabho
                           vihāsi himavantamhi           devasaṅghapurakkhato.
           |4.373| Varuṇo nāma nāmena           nāgarājā ahaṃ tadā
                           kāmarūpī vikubbāmi           mahodadhinivāsahaṃ.
@Footnote: 1 Ma. Yu. ahaṃ .  2 Yu. vīro .  3 Ma. Yu. tassāhaṃ āhasā ajja.
@4 Ma.   kilesā jhāpitā mayhaṃ   bhavā sabbe samūhatā
@       māgova bandhanaṃ hitvā        viharāmi anāsavo
@       svāgataṃ vata me āsi         buddhaseṭṭhassa santike
@       tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
@5 Ma. sabbattha itisaddo natthi.
           |4.374| Aṅganiyagaṇaṃ hitvā            turiyaṃ paṭṭhapesahaṃ
                           sambuddhaṃ parivāretvā       vādesuṃ accharā tadā.
           |4.375| Vijjamānesu 1- turiyesu       devaturiyāni vajjayuṃ
                           ubhinnaṃ saddaṃ sutvāna       buddhopi sampabujjhatha.
           |4.376| Nimantayitvā sambuddhaṃ       sakaṃ bhavanamupāgamiṃ
                           āsanaṃ paññapetvāna     kālamārocayiṃ ahaṃ.
           |4.377| Khīṇāsavasahassehi              purito 2- lokanāyako
                          obhāsento disā sabbā  bhavanamme upāgami.
           |4.378| Upaviṭṭhaṃ mahāvīraṃ               devadevaṃ narāsabhaṃ
                          bhikkhusaṅghaṃ santappesiṃ 3-   annapānenahaṃ tadā.
           |4.379| Anumodi mahāvīro              sayambhū aggapuggalo
                          bhikkhusaṅghe nisīditvā         imā gāthā abhāsatha.
           |4.380| Yo so saṅghaṃ apūjesi           buddhañca lokanāyakaṃ
                          tena cittappasādena        devalokaṃ gamissati.
           |4.381| Sattasattatikkhattuñca        devarajjaṃ karissati
                          paṭhabyā rajjaṃ aṭṭhasataṃ      vasudhaṃ āvasissati.
           |4.382| Pañcapaññāsakkhattuṃ ca     cakkavatti bhavissati
                          bhogā asaṅkhayā tassa        uppajjissanti tāvade.
           |4.383| Aparimeyye ito kappe       okkākakulasambhavo
                          gotamo nāma gottena       satthā loke bhavissati.
@Footnote: 1 Ma. vajjamānesu tūresu devā tūrāni vajjayu. Yu. ajjamānesu. 2 Ma. parivuto.
@Yu. purato. 3 Ma. sa bhikkhusaṅghaṃ tappesiṃ.
           |4.384| Nirayā so cavitvāna            manussattaṃ gamissati
                           kolito nāma nāmena       brahmabandhu bhavissati.
           |4.385| So pacchā pabbajitvāna      kusalamūlena codito
                           gotamassa bhāvato            dutiyo hessati sāvako.
           |4.386| Āraddhaviriyo pahitatto      iddhiyā pāramiṃ gato
                           sabbāsave pariññāya      nibbāyissatyanāsavo.
           |4.387| Pāpamittopanissāya          kāmarāgavasaṃ gato
                           mātaraṃ pitarañcāpi           ghātayiṃ duṭṭhamānaso.
           |4.388| Yaṃ yaṃ yonūpapajjāmi            nirayaṃ atha mānusaṃ
                           pāpakammasamaṅgitaṃ 1-       bhinnasīso marāmahaṃ 2-.
           |4.389| Idaṃ pacchimakaṃ mayhaṃ             carimo vattate bhavo
                           idhāpi īdisaṃ mayhaṃ            maraṇakāle bhavissati.
           |4.390| Pavivekamanuyutto                samādhibhāvanārato
                           sabbāsave pariññāya      viharāmi anāsavo.
           |4.391| Dharaṇiṃpi sugambhīraṃ                 bahalaṃ duppadhaṃsiyaṃ
                         vāmaṅguṭṭhena cāleyyaṃ 3-   iddhiyā pāramiṃ gato.
           |4.392| Asmimānaṃ na passāmi         māno mayhaṃ na vijjati
                           sāmaṇere upādāya         garucittaṃ karomahaṃ.
           |4.393| Aparimeyye ito kappe       yaṃ kammaṃ abhinīharaṃ
                           tamahaṃ bhūmiṃ anuppatto       pattomhi āsavakkhayaṃ.
@Footnote: 1 Ma. pāpakammasamaṅgitā. Yu. pāpakammasamaṅgīnaṃ. 2 Yu. bhavāmahaṃ.
@3 Ma. Yu. khobheyyaṃ.
           |4.394| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā mahāmoggallāno thero imā gāthāyo
abhāsitthāti.
                        Mahāmoggallānattherassa apadānaṃ samattaṃ.
                          Pañcamaṃ mahākassapattherāpadānaṃ (3)
     [5] |5.395| Padumuttarassa bhagavato        lokajeṭṭhassa tādino
                           nibbute lokanāthasmiṃ       pūjaṃ kubbanti satthuno.
            |5.396| Udaggacittā janatā          āmoditappamoditā
                           tesu saṃvegajātesu             pīti me upapajjatha 1-.
            |5.397| Ñātimitte samānetvā     idaṃ vacanamabraviṃ
                           parinibbuto mahāvīro       handa pūjaṃ karoma se.
            |5.398| Sādhūti te paṭissutvā        bhiyyo hāsaṃ janiṃsu me
                           buddhasmiṃ lokanāthasmiṃ      kāhāma puññasañcayaṃ.
            |5.399| Agghiyaṃ sukataṃ katvā          satahatthaṃ samuggataṃ
                           diyaḍḍhaṃ hatthasataṃpi          vimānaṃ nabhamuggataṃ.
            |5.400| Katvāna agghiyaṃ tattha        kusalapantīhi cittitaṃ
                           sakaṃ cittaṃ pasādetvā       cetiyaṃ pūjayuttamaṃ.
@Footnote: 1 Ma. Yu. udapajjatha.
            |5.401| Aggikkhandhova jalati          sālarājāva phullito 1-
                           indalaṭṭhīva ākāse       obhāsati 2- catuddisā.
            |5.402| Tattha cittaṃ pasādetvā     katvāna kusalaṃ bahuṃ
                           pubbakammaṃ saritvāna        tidasaṃ upapajjahaṃ.
            |5.403| Sahassayuttaṃ hayavāhiṃ         dibbayānaṃ adhiṭṭhito
                           ubbiddhaṃ bhavanaṃ mayhaṃ        sattabhummaṃ samuggataṃ.
            |5.404| Kūṭāgārasahassāni           sabbasoṇṇamayā ahu 3-
                           jalanti sakatejena             disā sabbā pabhāsayuṃ 4-.
            |5.405| Santi aññepi niyyuhā     lohitaṅkamayā 5- tadā
                           tepi jotanti ābhāya        samantā caturo disā.
            |5.406| Puññakammābhinibbattā   kūṭāgārā sunimmitā
                           maṇimayāpi jotanti          disodisaṃ 6- samantato.
            |5.407| Tesaṃ ujjotamānānaṃ         obhāso vipulo ahu
                           sabbe deve abhibhomi        puññakammassidaṃ phalaṃ.
            |5.408| Saṭṭhikappasahassamhi         ubbiddho nāma khattiyo
                           cāturanto vijitāvī           paṭhaviṃ āvasiṃ ahaṃ
            |5.409| tatheva bhaddake kappe         tiṃsakkhattuṃ ahosahaṃ.
                           Sakakammābhiraddhomhi        cakkavatti mahabbalo.
            |5.410| Sattaratanasampanno          catudīpamhi issaro
                           tatthāpi bhavanaṃ mayhaṃ         indalaṭṭhīva uggataṃ.
@Footnote: 1 Ma. aggikkhandhova jalito kiṃsukoiva phullito. Yu... jalito.... 2 Ma. obhāseti.
@3 Ma. ahaṃ. Yu. sabbe sovaṇṇamayā ahaṃ. 4 Ma. Yu. pabhāsayaṃ.
@5 Ma. niyyūhā lohitaṅgamayā. 6 Ma. Yu. disā dasa.
            |5.411| Āyāmato catubbīsā        vitthārena ca dvādasā
                           rammakaṃ 1- nāma nagaraṃ        daḷhapākāratoraṇaṃ.
            |5.412| Āyāmato pañcasataṃ          vitthārena tadaḍḍhakaṃ
                           ākiṇṇaṃ janakāyehi         tidasānaṃ puraṃ viya.
            |5.413| Yathā sūcighare sūci               pakkhittā paṇṇavīsati
                           aññamaññaṃ paghaṭṭenti  ākiṇṇā hoti satatā 2-.
            |5.414| Evampi nagaraṃ mayhaṃ            hatthassarathasaṅkulaṃ 3-
                           manussehi tadākiṇṇaṃ        rammakaṃ 1- nagaruttamaṃ.
            |5.415| Tattha bhutvā pivitvā ca       puna devattataṃ gato
                           bhave pacchimake mayhaṃ          ahosi kulasampadā.
            |5.416| Brahmaññakulasambhūto       mahāratanasañcayo
                           asītikoṭiyo hitvā           hiraññassa paribbajiṃ 4-.
            |5.417| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā mahākassapo thero imā gāthāyo abhāsitthāti.
                            Mahākassapattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. rammaṇaṃ. 2 Ma. ākiṇṇaṃ hoti laṅkataṃ. Yu. .. hoti taṃ tadā.
@3 Ma. hatthissarathasaṅkulaṃ. 4 Ma. hiraññassāpi pabbajiṃ.
                              Chaṭṭhaṃ anuruddhattherāpadānaṃ (4)
     [6] |6.418| Sumedhaṃ bhagavantāhaṃ        lokajeṭṭhaṃ narāsabhaṃ
                           vūpakaṭṭhaṃ viharantaṃ          addasaṃ lokanāyakaṃ.
           |6.419| Upagantvāna sambuddhaṃ    sumedhaṃ lokanāyakaṃ
                           añjaliṃ paggahetvāna   buddhaseṭṭhaṃ ayācahaṃ.
           |6.420|  Anukampa mahāvīra           lokajeṭṭha narāsabha
                           padīpante padassāmi     rukkhamūlamhi jhāyato.
           |6.421| Adhivāsesi so dhīro           sayambhū vadataṃ varo
                         dumesu vinivijjhitvā         yantaṃ yojetvahantadā 1-.
           |6.422| Sahassavaṭṭipādāsiṃ        buddhassa lokabandhuno
                          sattāhaṃ pajjalitvāna     padīpā vūpasammisuṃ 2-.
           |6.423| Tena cittappasādena       cetanāpaṇidhīhi ca
                           jahitvā mānusaṃ dehaṃ      vimānaṃ upapajjahaṃ.
           |6.424| Upapannassa devattaṃ        byamho 3- āsi sunimmito
                           samantato pajjalati        dīpadānassidaṃ phalaṃ.
           |6.425| Aṭṭhavīsatikkhattuñca        cakkavatti ahosahaṃ
                           divārattiñca passāmi    samantā yojanantadā.
           |6.426| Samantā yojanaṃ sabbaṃ       virocemi ahaṃ tadā
                           sabbe deve abhibhomi     dīpadānassidaṃ phalaṃ.
@Footnote: 1 Ma. yojiyahaṃ tadā. 2 Ma. dīpā vūpasamiṃsu me. 3 Ma. byamhaṃ āsi sunimmitaṃ.
@Yu. thambho.
           |6.427| Tiṃsakappāni devindo         deve rajjamakārayiṃ
                           na maṃ kecātimaññanti     dīpadānassidaṃ phalaṃ.
           |6.428| Sahassalokaṃ ñāṇena         passāmi satthusāsane
                           dibbacakkhuṃ anuppatto     dīpadānassidaṃ phalaṃ.
           |6.429| Sumedho nāma sambuddho      tiṃsakappasahassiko 1-
                           tassa dīpo mayā dinno    vippasannena cetasā.
           |6.430| Paṭisambhidā catasso          vimokkhāpi ca aṭṭhime
                           chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā anuruddho thero imā gāthāyo
abhāsitthāti.
                               Anuruddhattherassa apadānaṃ samattaṃ.
                         Sattamaṃ puṇṇamantānīputtattherāpadānaṃ (5)
     [7] |7.431| Ajjhānako mantadharo       tiṇṇaṃ vedāna pāragū
                           purakkhatomhi sissehi      upagañchiṃ naruttamaṃ.
           |7.432| Padumuttaro lokavidū          āhutīnaṃ paṭiggaho
                           mama kammaṃ pakittesi        saṅkhittena mahāmuni.
           |7.433| Tāhaṃ dhammaṃ suṇitvāna       abhivādetvāna satthuno
                           añjaliṃ paggahetvāna     pakkāmiṃ 2- dakkhiṇāmukho.
@Footnote: 1 Ma. Yu. tiṃsakappasahassito. 2 Ma. pakkamiṃ.
           |7.434| Saṅkhittena suṇitvāna        vitthārena adesayiṃ 1-
                           sabbe sissā attamanā   sutvāna mama bhāsato.
                           Sakaṃ diṭṭhiṃ vinodetvā       buddhe cittaṃ pasādayuṃ
           |7.435| saṅkhittenapi desemi           vitthārena tathevahaṃ.
                           Abhidhammanayaññohaṃ         kathāvatthuvisuddhiyā
                           sabbesaṃ viññāpetvāna  viharāmi anāsavo.
           |7.436| Ito pañcasate kappe        caturo suppakāsakā
                           sattaratanasampannā        catudīpamhi issarā.
           |7.437| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā puṇṇo mantānīputto thero imā
gāthāyo abhāsitthāti.
                     Puṇṇassa mantānīputtattherassa apadānaṃ samattaṃ.
                             Aṭṭhamaṃ upālittherāpadānaṃ (6)
     [8] |8.438| Nagare haṃsavatiyā               sujāto nāma brāhmaṇo
                           asītikoṭisannicayo 2-     pahūtadhanadhaññavā.
           |8.439| Ajjhāyako mantadharo         tiṇṇaṃ vedāna pāragū
                           lakkhaṇe itihāse ca        saddhamme pāramiṃ gato.
@Footnote: 1 Ma. abhāsayiṃ.. 2 Ma. Yu. asītikoṭinicayo.
           |8.440| Paribbajā ekasikhā           gotamā buddhasāvakā
                           carakā tāpasā ceva         caranti mahiyā tadā.
           |8.441| Tepi maṃ parivārenti            brāhmaṇo vissuto iti
                           bahū janā maṃ pūjenti 1-   nāhaṃ pūjemi kiñcinaṃ.
           |8.442| Pūjārahaṃ na passāmi           mānathaddho ahaṃ tadā
                           buddhoti vacanaṃ natthi         tāva nuppajjate jino.
           |8.443| Accayena ahorattaṃ            padumuttaranāyako 2-
                           sabbaṃ tamaṃ vinodetvā      loke uppajji cakkhumā.
           |8.444| Vitthārike bahū jaññe       puthubhūte ca sāsane
                           upāgami tadā buddho       nagaraṃ haṃsasavhayaṃ.
           |8.445| Pitu atthāya so buddho      dhammaṃ desesi cakkhumā
                           tena kālena parisā         samantā yojanaṃ tadā.
           |8.446| Sammato manujānaṃ yo 3-    sunando nāma tāpaso
                           yāvatā buddhaparisā        pupphehicchādayi tadā.
           |8.447| Catusaccaṃ pakāsento         seṭṭhe ca pupphamaṇḍape
                           koṭisatasahassānaṃ          dhammābhisamayo ahu.
           |8.448| Sattarattindivaṃ buddho       vassitvā  dhammavuṭṭhiyā
                           aṭṭhame divase patte       sunandaṃ kittayī jino.
           |8.449| Devaloke manusse vā        saṃsaranto ayaṃ bhave
                           sabbesaṃ pavaro hutvā      bhavesu saṃsarissati.
@Footnote: 1 Ma. Yu. bahujjano maṃ pūjeti. 2 Ma. padumuttaranāmako. 3 Ma. Yu. so.
           |8.450| Kappasatasahassamhi           okkākakulasambhavo
                           gotamo nāma nāmena      satthā loke bhavissati.
           |8.451| Tassa dhammesu dāyādo      oraso dhammanimmito
                           mantānīputto puṇṇoti  hessati satthu sāvako.
           |8.452| Evaṃ kittayi sambuddho        sunandaṃ tāpasaṃ tadā
                           hāsayanto janaṃ sabbaṃ      dassayanto sakaṃ balaṃ.
           |8.453| Katañjalī namassanti          sunandaṃ tāpasaṃ tadā 1-
                           buddhe kāraṃ karitvāna       sodhesi gatimattano.
           |8.454|  Tattha me ahu saṅkappo      sutvāna munino vacaṃ
                           ahaṃ 2- kāraṃ karissāmi     yathā passāmi gotamaṃ.
           |8.455| Evāhaṃ cintayitvāna         kiriyaṃ cintayiṃ mamaṃ
                           kyāhaṃ kammaṃ ācarāmi     puññakkhette anuttare.
           |8.456| Ayañca pāṭhiko bhikkhu        sabbapāṭhīna 3- sāsane
                           vinaye agganikkhitto       taṃ ṭhānaṃ patthayiṃ 4- ahaṃ.
           |8.457| Idaṃ me amitaṃ bhogaṃ            akkhobhaṃ sāgarūpamaṃ
                           tena bhogena buddhassa      ārāmaṃ māpaye ahaṃ.
           |8.458| Sobhanaṃ nāma ārāmaṃ         nagarassa puratthato
                           katvā 5- satasahassena    saṅghārāmaṃ amāpayiṃ.
           |8.459| Kūṭāgāre ca pāsāde        maṇḍape hammiye guhā
                           caṅkame sukate katvā        saṅghārāme 6- amāpayiṃ.
@Footnote: 1 Ma. janā. 2 Ma. ahampi kāraṃ kassāmi. 3 Ma. sabbapāṭhissa. Yu. sabbapāṭhikasāsane.
@4 Ma. Yu. patthaye. 5 Ma. kiṇitvā. 6 Ma. saṅghārāmaṃ.
           |8.460| Jantāgharaṃ aggisālaṃ          atho udakamāḷakaṃ
                           nhānagharaṃ māpayitvā     bhikkhusaṅghassadāsahaṃ.
           |8.461| Āsandiyo ca pīṭhake          paribhoge ca bhājane
                           ārāmikañca bhesajjaṃ      sabbametaṃ adāsahaṃ.
           |8.462| Ārakkhaṃ paṭṭhapetvāna       pākāraṃ kārayiṃ daḷhaṃ
                           mā naṃ koci viheṭhesi         santacittāna tādinaṃ.
           |8.463| Āvāse 1- satasahasse     saṅghārāme 2- amāpayiṃ
                           vepullataṃ māpayitvā       sambuddhaṃ upanāmayiṃ.
           |8.464| Niṭṭhāpito mayārāmo       sampaṭiccha tuvaṃ muni
                           niyyādessāmi taṃ 3- dhīra   adhivāsehi cakkhuma.
           |8.465| Padumuttaro lokavidū          āhutīnaṃ paṭiggaho
                           mama saṅkappamaññāya    adhivāsehi nāyako.
           |8.466| Adhivāsanamaññāya           sabbaññussa mahesino
                           bhojanaṃ paṭiyādetvā       kālamārocayiṃ ahaṃ.
           |8.467| Ārocitamhi kālamhi        padumuttaranāyako
                           khīṇāsavasahassehi           ārāmaṃ me upāgami.
           |8.468| Nisinnakālamaññāya        annapānena tappayiṃ
                           bhuttāvīkālamaññāya     idaṃ vacanamabraviṃ.
           |8.469| Kīto satasahassena             tattakeneva kārito
                           sobhano nāma ārāmo     sampaṭiccha tuvaṃ muni.
@Footnote: 1 Ma. satasahassenāvāsaṃ. 2 Yu. saṅghārāmaṃ. 3 Yu. te vīra. Ma. taṃ vīra.
           |8.470| Iminā bhūmidānena            cetanāpaṇidhīhi ca
                           bhave nibbattamānohaṃ      labhāmi mama patthitaṃ.
           |8.471| Paṭiggahetvā sambuddho    saṅghārāmaṃ sumāpitaṃ
                           bhikkhusaṅghe nisīditvā       idaṃ vacanamabravi.
           |8.472| Yo so buddhassa pādāsi    saṅghārāmaṃ sumāpitaṃ
                           tamahaṃ kittayissāmi         suṇātha mama bhāsato.
           |8.473| Hatthī assā rathā pattī      senā ca caturaṅginī
                           parivārentimaṃ niccaṃ          saṅghārāmassidaṃ phalaṃ.
           |8.474| Saṭṭhī turiyasahassāni         bheriyo samalaṅkatā
                           parivārentimaṃ niccaṃ          saṅghārāmassidaṃ phalaṃ.
           |8.475| Chaḷāsītisahassāni            nāriyo samalaṅkatā
                           vicittavatthābharaṇā         āmuttamaṇikuṇḍalā.
           |8.476| Āḷāramukhā 1- hasulā      susaññā tanumajjhimā
                           parivāressantimaṃ niccaṃ     saṅghārāmassidaṃ phalaṃ.
           |8.477| Tiṃsakappasahassāni            devaloke ramissati
                           sahassakkhattuṃ devindo     devarajjaṃ karissati.
           |8.478| Devarājena pattabbaṃ         sabbaṃ paṭilabhissati
                           anūnabhogo hutvāna         devarajjaṃ karissati.
           |8.479| Sahassakkhattuṃ cakkavatti     rājā raṭṭhe bhavissati.
                           Paṭhabyā rajjaṃ vipulaṃ          gaṇanāto asaṅkhayaṃ 2-.
@Footnote: 1 Ma. Yu. āḷārapamhā. 2 Po. Ma. Yu. asaṅkhiyaṃ.
           |8.480| Kappasatasahassamhi           okkākakulasambhavo
                           gotamo nāma gottena    satthā loke bhavissati.
           |8.481|  Tassa dhammesu dāyādo     oraso dhammanimmito
                           upāli nāma nāmena       hessati satthu sāvako.
           |8.482| Vinaye pāramiṃ patvā          ṭhānāṭhāne ca kovido
                           jinasāsanaṃ dhārayanto       viharissatināsavo.
           |8.483| Sabbametaṃ abhiññāya       gotamo sakyapuṅgavo
                           bhikkhusaṅghe nisīditvā      etadagge ṭhapessati.
           |8.484|  Aparimeyyaṃ upādāya       patthemi tava sāsanaṃ
                           so me attho anuppatto  sabbasaṃyojanakkhayo.
           |8.485| Yathā sūlāvuto poso         rājadaṇḍena tajjito
                           sūle sātaṃ avindanto      parimuttiṃva icchati.
           |8.486| Tathevāhaṃ mahāvīra              bhavadaṇḍena tajjito
                           kammasūlāvuto santo       pipāsāvedanāṭṭhito.
           |8.487| Bhave sātaṃ na vindāmi        ḍayhanto tīhi aggihi
                           parimuttiṃ gavesāmi           yathā ca rājadaṇḍato.
           |8.488| Yathā visārado puriso         visena paripīḷito
                           agadaṃ so gaveseyya         visaghātāyupāyanaṃ 1- .
           |8.489| Gavesamāno passeyya        agadaṃ visaghātakaṃ
                           taṃ pivitvā sukhī assa        visamhā parimuttiyā.
@Footnote: 1 Ma. visaghātāyupālanaṃ. Yu. .. pāyaso.
           |8.490| Tathevāhaṃ mahāvīra              yathā visagato 1- naro
                           sampīḷito avijjāya        saddhammāgadamesahaṃ.
           |8.491| Dhammāgadaṃ gavesanto         addakkhiṃ sakyasāsanaṃ
                           aggasaccosathānantaṃ 2-  sabbasallavinodanaṃ.
           |8.492| Dhammosathaṃ pivitvāna          visaṃ sabbaṃ samūhaniṃ
                           ajarāmaraṃ sītibhāvaṃ           nibbānaṃ passayiṃ 3- ahaṃ.
           |8.493| Yathā bhūtatajjito poso      bhūtaggāhena pīḷito
                           bhūtavejjaṃ gaveseyya         bhūtasmā parimuttiyā.
           |8.494| Gavesamāno passeyya        bhūtavijjāsu kovidaṃ
                           tassa so vihaññe bhūtaṃ     samūlañca vināsaye.
           |8.495| Tathevāhaṃ mahāvīra              tamaggāhena pīḷito
                           ñāṇālokaṃ gavesāmi      tamato parimuttiyā.
           |8.496| Athaddasaṃ sakyamuniṃ             kilesatamasodhanaṃ
                           so me tamaṃ vinodesi         bhūtavejjova bhūtikaṃ 4-.
           |8.497| Saṃsārasotaṃ sañchindiṃ         taṇhāsotaṃ nivārayiṃ
                           bhavaṃ ugghātayiṃ sabbaṃ        bhūtavejjova mūlato.
           |8.498| Garuḷo yathā opatati          pannagaṃ bhakkhamattano
                           samantā yojanasataṃ          vikkhobheti mahāsaraṃ.
           |8.499| Pannagaṃ so gahetvāna        adhosīsaṃ viheṭhayaṃ
                           ādāya so pakkamati       yena kāmaṃ vihaṅgamo.
@Footnote: 1 Ma. Yu. visahato. 2 Ma. aggaṃ sabbosadhānaṃ taṃ .  Yu. aggasabbo ....
@3 Po. phussayiṃ. Ma. phassayiṃ. 4 Ma. bhūtakaṃ.
           |8.500| Tathevāhaṃ mahāvīra              yathāpi garuḷo balī
                           asaṅkhataṃ gavesanto          dose vikkhālayiṃ ahaṃ.
           |8.501| Diṭṭho ahaṃ dhammavaraṃ           santipadaṃ anuttaraṃ
                           ādāya viharāmetaṃ          garuḷo pannagaṃ yathā.
           |8.502| Āsāvatī nāma latā         jātā cittalatāvane
                           tassā vassasahassena      ekaṃ nibbattate phalaṃ.
           |8.503| Taṃ devā payirupāsanti        tāva dūraphalaṃ 1- sakiṃ
                           devānaṃ sā piyā evaṃ       āsāvatī phaluttamā 2-.
           |8.504| Satasahassaṃ upādāya          tāhaṃ paricare muniṃ 3-
                           sāyaṃ pātaṃ namassāmi      devā āsāvatiṃ yathā.
           |8.505| Avañjhā pāricariyā          amoghā ca namassanā
                           dūrāgataṃpi maṃ santaṃ          khaṇo maṃ 4- na virādhayi.
           |8.506| Paṭisandhiṃ na passāmi         vicinanto bhave ahaṃ
                           nirūpadhi vippamutto          upasanto carāmahaṃ.
           |8.507| Yathāpi padumaṃ nāma            suriyaraṃsena pupphati
                           tathevāhaṃ mahāvīra            buddharaṃsena pupphito.
           |8.508| Yathā balākayonimhi          na vijjati pumā 4- sadā
                           meghesu gajjamānesu        gabbhaṃ gaṇhanti tā sadā.
           |8.509| Ciraṃpi gabbhaṃ dhārenti          yāva megho na gajjati
                           bhārato parimuccanti         yadā megho pavassati.
@Footnote: 1 Ma. tāva dūraphale sati. 2 Ma. Yu. latuttamā. 3 Ma. muni. 4 Ma. yaṃ.
@5 Po. Ma. pumo.
           |8.510| Padumuttarabuddhassa              dhammameghena gajjato 1-
                          saddena dhammameghassa         dhammagabbhaṃ agaṇhahaṃ.
           |8.511| Satasahassaṃ upādāya           puññagabbhaṃ dharemahaṃ
                          nappamuñcāmi bhārato        dhammamegho na gajjati.
           |8.512| Yadā tuvaṃ sakyamuni               ramme kāpilavatthave
                          gajjasi dhammameghena            bhārato parimuccahaṃ.
           |8.513| Suññataṃ animittañca          athāpaṇihitaṃpi 2- ca
                          caturo ca phale sabbe            dhammaṃ 3- vijaṭi taṃpihaṃ.
                                        Dutiyabhāṇavāraṃ.
           |8.514| Aparimeyyaṃ upādāya           patthemi tava sāsanaṃ
                          so me attho anuppatto     santipadaṃ anuttaraṃ.
           |8.515| Vinaye pāramiṃ patto             yathāpi pāṭhiko isī
                          na me samasamo atthi            dhāremi sāsanaṃ ahaṃ.
           |8.516| Vinaye khandhake cāpi              tikacchedeva pañcake
                          ettha me vimati natthi          akkhare byañjanepi vā.
           |8.517| Niggahe paṭikamme ca            ṭhānāṭhāne ca kovido
                          osāraṇe vuṭṭhāpane         sabbattha pāramiṃ gato.
           |8.518| Vinaye khandhake cāpi 4-         nikkhipitvā padaṃ ahaṃ
                          ubhato 5- vibhaṅge ceva         rasato osareyyahaṃ.
@Footnote: 1 Po. gajjito. 2 Ma. Yu. tathāppaṇihitampi ca. 3 Ma. dhammevaṃ vijanayiṃ ahaṃ.
@Yu. ... vijaṭāyahaṃ. 4 Ma. vāpi. 5 Ma. Yu. ubhato viniveṭhetvā.
           |8.519| Niruttiyā ca kusalo 1-         atthānatthe ca kovido
                          anaññātaṃ mayā natthi       ekaggo satthu sāsane.
           |8.520| Rūpadakkho ahaṃ ajja              sakyaputtassa sāsane
                          kaṅkhaṃ sabbaṃ vinodemi           chindāmi sabbasaṃsayaṃ.
           |8.521| Padaṃ anupadañcāpi              akkharañcāpi byañjanaṃ
                          nidāne pariyosāne            sabbattha kovido ahaṃ.
           |8.522| Yathāpi rājā balavā             nihanitvā 2- parantape
                          vijinitvāna saṅgāmaṃ            nagaraṃ tattha māpaye.
           |8.523| Pākāraṃ parikkhañcāpi          esikaṃ dvārakoṭṭhakaṃ
                          aṭṭālake ca vividhe             kāraye nagare bahū.
           |8.524| Siṃghāṭakaṃ paccurañca 3-         suvibhattantarāpaṇaṃ
                          kārāpeyya 4- sabhaṃ tattha     atthānatthavinicchayaṃ.
           |8.525| Nigghāṭatthaṃ amittānaṃ         chiddāchiddañca jānituṃ
                          balakāyassa rakkhāya            senāmaccaṃ 5- ṭhapeti so.
           |8.526| Ārakkhatthāya bhaṇḍassa       nidhānakusalaṃ naraṃ
                          mā me bhaṇḍaṃ vinassīti        bhaṇḍarakkhaṃ ṭhapeti so.
           |8.527| Samaggo 6- hoti so 7- rañño     vuḍḍhiṃ yassa ca icchati
                          tassādhikaraṇaṃ deti              mittassa paṭipajjituṃ.
           |8.528| Uppādesu 8- nimittesu      lakkhaṇesu ca kovidaṃ
                          ajjhāyakaṃ mantadharaṃ             porohicce ṭhapeti so.
@Footnote: 1 Ma. sukusalo. 2 Ma. Yu. niggaṇhitvā. 3 Ma. Yu. siṃghāṭakaṃ caccarañca.
@4 Ma. Yu. kārayeyya. 5 Ma. Yu. senāpaccaṃ. 6 Po. samatto. Ma. mamatto.
@Yu. sāmako. 7 Po. Ma. Yu. yo. 8 Po. Ma. uppātesu.
           |8.529| Etehaṅgehi sampanno        khattiyoti pavuccati
                          sadā rakkhanti rājānaṃ         cakkavākova dukkhinaṃ 1-.
           |8.530| Tatheva tvaṃ mahāvīra               hatāmittova khattiyo
                          sadevakassa lokassa            dhammarājāti vuccati.
           |8.531| Titthiye nīharitvāna 2-         mārañcāpi sasenakaṃ
                          tamandhakāraṃ vidhaṃsetvā 3-     dhammanagaraṃ amāpayi.
           |8.532| Sīlaṃ pākārikaṃ tattha              ñāṇante dvārakoṭṭhakaṃ
                          saddhā te esikā dhīra          dvārapālo ca saṃvaro.
           |8.533| Satipaṭṭhānamaṭṭālaṃ            paññā te caccaraṃ mune
                          iddhipādañca siṅghāṭaṃ       dhammavīthi 4- sumāpitaṃ 5-.
           |8.534| Suttantaṃ abhidhammañca          vinayaṃ cāpi kevalaṃ
                          navaṅgaṃ buddhavacanaṃ               esā dhammasabhā tava.
           |8.535| Suññataṃ animittañca          vihārañcāpaṇīhitaṃ
                          anejo ca nirodho ca             esā dhammakuṭī tava.
           |8.536| Paññāya aggo nikkhitto   paṭibhāṇe ca kovido
                          sārīputtoti nāmena           dhammasenāpatī tava.
           |8.537| Cutūpapātakusalo                  iddhiyā pāramiṃ gato
                          kolito nāma nāmena          porohicco tava 6- mune.
           |8.538| Porāṇakavaṃsadharo                 uggatejo durāsado
                          dhutavādiguṇe aggo            akkhadasso tava mune.
@Footnote: 1 Ma. Yu. dukkhitaṃ. 2 Ma. nīhanitvāna. 3 Ma. Yu. vidhamitvā. 4 Yu. dhammavīthiṃ.
@5 Ma. sumāpitā. 6 Po. tuvaṃ.. Ma. tvaṃ. ito paraṃ īdisameva.
           |8.539| Bahussuto dhammadharo             sabbapāṭhī ca sāsane
                          ānando nāma nāmena      dhammarakkho tava mune.
           |8.540| Ete sabbe atikkamma        mahesī bhagavā mama
                          vinicchayaṃ me pādāsi           vinaye viññudesitaṃ.
           |8.541| Yo koci vinaye pañhaṃ           pucchati buddhasāvako
                          tattha me cintanā natthi       taññevatthaṃ   kathemahaṃ.
           |8.542| Yāvatā buddhakhettamhi         ṭhapetvā ca 1- mahāmuniṃ
                          vinaye mādiso natthi           kuto bhiyyo bhavissati.
           |8.543| Bhikkhusaṅghe nisīditvā           evaṃ gajjati gotamo
                          upālissa samo natthi          vinaye khandhakesu ca.
           |8.544| Yāvatā buddhabhaṇitaṃ             navaṅgaṃ satthusāsanaṃ
                          vinaye 2- kathitaṃ sabbaṃ          vinayamūlapassino.
           |8.545| Mama kammaṃ saritvāna             gotamo sakyapuṅgavo
                          bhikkhusaṅghe nisīditvā          etadagge ṭhapesi maṃ.
           |8.546| Satasahassaṃ upādāya            imaṃ ṭhānaṃ apatthayiṃ
                          so me attho anuppatto     vinaye pāramiṃ gato.
           |8.547| Sakyānaṃ nandijanako 3-       kappako āsihaṃ pure
                          vijahitvāna taṃ jātiṃ             putto jāto mahesino.
           |8.548| Ito dutiyake kappe             añjaso nāma khattiyo
                          anantatejo amitayaso        bhūmipālo mahaddhano.
@Footnote: 1 Ma. Yu. taṃ mahāmuni. 2 Ma. Yu. vinayogadhaṃ taṃ sabbaṃ. 3 Ma. Yu. nandijanano.
           |8.549| Tassa rañño ahaṃ putto       candano nāma khattiyo
                          jātimadena patthaddho          yasobhogamadena ca.
           |8.550| Nāgasatasahassāni               sabbālaṅkārabhūsitā
                          tidhā pabhinnā mātaṅgā       parivārenti maṃ sadā.
           |8.551| Sabalehi paretohaṃ                uyyānaṃ gantukāmako
                          āruyha sirikaṃ nāgaṃ             nagarā nikkhamiṃ tadā.
           |8.552| Caraṇena ca sampanno            guttadvāro susaṃvuto
                          devalo nāma sambuddho       āgacchi purato mamaṃ.
           |8.553| Pesetvā sirikaṃ nāgaṃ            buddhaṃ āsādayiṃ tadā
                          tato sañjātakopova 1-      nāgo nuddharako 2- padaṃ.
           |8.554| Nāgaṃ ruṇṇamanaṃ 3- disvā     buddhe kopaṃ akāsahaṃ
                          viheṭhayitvā sambuddhaṃ          uyyānaṃ agamāsahaṃ.
           |8.555| Sātaṃ tattha na vindāmi          siro pajjalito yathā
                          pariḷāhena ḍayhāmi           macchova balisādako.
           |8.556| Sasāgarantā paṭhavī               ādittā viya hoti me
                          pitu santikupāgamma            idaṃ vacanamabraviṃ.
           |8.557| Āsīvisaṃva kupitaṃ                   aggikkhandhaṃva āgataṃ
                          mattaṃva kuñjaraṃ dantiṃ           yaṃ sayambhuṃ asādayiṃ.
           |8.558| Āsādito mayā buddho        ghoro uggatapo jino
                          purā sabbe vinassāma         khamāpessāma taṃ muniṃ.
@Footnote: 1 Ma. Yu. sañjātakopo so. 2 Ma. Yu. nuddharate. 3 Yu. duṭṭhamanaṃ.
           |8.559| No ce taṃ nijjhāpessāma     attadantaṃ samāhitaṃ
                          orena 1- sattame divase    raṭṭhamme vidhamissati.
           |8.560| Sumekhalo kosiyo ca             siggavo cāpi sattako
                          āsādayitvā isayo         duggatā te sasenakā.
           |8.561| Yadā kuppanti isayo         saññatā brahmacārino
                          sadevakaṃ vināsenti            sasāgaraṃ sapabbataṃ.
           |8.562| Tiyojanasahassamhi              purise sannipātayiṃ
                          accayaṃ desanatthāya           sayambhuṃ upasaṅkamiṃ.
           |8.563| Allavatthā allasirā          sabbeva pañjalīkatā
                          buddhassa pāde nipatitvā   idaṃ vacanamabravuṃ.
           |8.564| Khamassu tvaṃ mahāvīra             abhiyācati taṃ jano
                          pariḷāhaṃ vinodehi              mā ca 2- raṭṭhaṃ vināsaye.
           |8.565| Sadevamānusā sabbe          sadānavā sarakkhasā
                          ayomayena kūṭena              siraṃ bhindeyyu me sadā.
           |8.566| Udake aggi na saṇṭhāti       vījaṃ sele na rūhati
                          agade kimi na saṇṭhāti        kopo buddhe na jāyati.
           |8.567| Yathā ca bhūmi acalā              appameyyo ca sāgaro
                          anantako ca ākāso         evaṃ buddhā 3- akhobhiyā.
           |8.568| Attadantā 4- mahāvīrā     khamitā ca tapassino
                          khantānaṃ khamitānaṃ ca            gamanaṃ vo 5- na vijjati.
@Footnote: 1 Ma. orena sattadivasā. 2 Ma. no. 3 Yu. buddho akhobhiyo.
@4 Ma. Yu. sadā khantā. 5 Po. te. Ma. taṃ.
           |8.569| Idaṃ vatvāna sambuddho       pariḷāhaṃ vinodayi 1-
                          mahājanassa purato            nabhaṃ abbhuggamī tadā.
           |8.570| Tena kammenahaṃ vīra 2-        hīnattaṃ ajjhupāgato
                          samatikkamma taṃ jātiṃ         pāvisiṃ abhayaṃ puraṃ.
           |8.571| Tadāpi maṃ mahāvīra              ḍayhamānaṃ  susaṇṭhitaṃ 3-
                          pariḷāhaṃ vinodesi             sayambhuṃ ca khamāpayiṃ.
           |8.572| Ajjāpi maṃ mahāvīra            ḍayhamānaṃ tihaggibhi
                          nibbāpesi tayo aggī       sītibhāvañca pāpayiṃ.
           |8.573| Yesaṃ 4- sotāvadhānatthi      suṇātha mama bhāsato
                          atthaṃ tuyhaṃ pavakkhāmi        yathādiṭṭhaṃ padaṃ mamaṃ.
           |8.574| Sayambhuṃ taṃ vimānetvā        santacittaṃ samāhitaṃ
                          tena kanmenahaṃ ajja          jātomhi nīcayoniyaṃ.
           |8.575| Mā vo khaṇaṃ virādhetha           khaṇātītā hi socare
                          sadatthe vāyameyyātha       khaṇo vo paṭipādito.
           |8.576| Ekaccānañca vamanaṃ          ekaccānaṃ virecanaṃ
                          visaṃ halāhalaṃ eke 5-        ekaccānañca osathaṃ.
           |8.577| Vamanaṃ paṭipannānaṃ              phalaṭṭhānaṃ virecanaṃ
                          osathaṃ phalalābhīnaṃ              puññakkhettaṃ gavesinaṃ.
           |8.578| Sāsanena viruddhānaṃ            visaṃ halāhalaṃ yathā
                          āsīviso duṭṭhaviso 6-       ekaṃ 7- jhāpeti taṃ naraṃ.
@Footnote: 1 Ma. vinodayaṃ. 2 Yu. dhīra. 3 Po. sukhe ṭhitaṃ. 4 Po. saṃsāre sassatā natthi.
@5 Yu. ete. 6 Ma. diṭṭhaviso. Yu. daṭṭhaviso. 7 Po. Ma. Yu. evaṃ.
           |8.579| Sakiṃ pītaṃ halāhalaṃ           uparuddheti jīvitaṃ
                          sāsanena virujjhitvā     kappakoṭimhi ḍayhati.
           |8.580| Khantiyā avihiṃsāya         mettacittavatāya ca
                          sadevakaṃ so tarati           tasmā te 1- avirodhiyā 2-.
           |8.581|  Lābhālābhe na sajjanti  sammānane vimānane
                          paṭhavīsadisā buddhā        tasmā te na virodhiyā 3-.
           |8.582| Devadatte ca vadhake         core caṅgulimālake
                          rāhule dhanapāle ca        sabbesaṃ samako muni.
           |8.583| Etesaṃ paṭighaṃ natthi         rāgomesaṃ na vijjati
                          sabbesaṃ samako buddho   vadhakassorasassa ca.
           |8.584| Panthe disvāna kāsāvaṃ   chaḍḍitaṃ miḷhamakkhitaṃ
                       sirasā 4- añjaliṃ katvā   vanditabbaṃ isiddhajaṃ.
           |8.585| Abbhatītā ca ye buddhā   vattamānā anāgatā
                          dhajenānena sujjhanti     tasmā ete namassiyā.
           |8.586| Satthukappaṃ suvinayaṃ          dhāremi hadayenahaṃ
                          namassamāno vinayaṃ        viharissāmi sabbadā.
           |8.587| Vinayo āsayo mayhaṃ      vinayo ṭhānacaṅkamaṃ
                          kappemi vinaye vāsaṃ      vinayo mayha gocaro.
           |8.588| Vinaye pāramippatto      samathe cāpi kovido
                          upāli taṃ mahāvīra          pāde vandati satthuno.
@Footnote: 1 Yu. vo. 2-3 Ma. avirādhiyā. 4 Ma. sirasmiṃ.
           |8.589| So ahaṃ vicarissāmi         gāmā gāmaṃ purā puraṃ
                          namassamāno sambuddhaṃ   dhammassa ca sudhammataṃ.
           |8.590| Kilesā jhāpitā mayhaṃ   bhavā sabbe samūhatā
                          sabbāsavā parikkhīṇā   natthi dāni punabbhavo.
           |8.591| Svāgataṃ vata me āsi       buddhaseṭṭhassa santike
                          tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
           |8.592| Paṭisambhidā catasso      vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā upāli thero imā gāthāyo
abhāsitthāti.
                         Upālittherassa apadānaṃ samattaṃ.
                       Navamaṃ aññākoṇḍaññattherāpadānaṃ (7)
     [9] |9.593| Padumuttarasambuddhaṃ        lokajeṭṭhaṃ vināyakaṃ
                           buddhabhūmiṃ anuppattaṃ     paṭhamaṃ addasaṃ ahaṃ.
            |9.594| Yāvatā bodhiyā mūle     yakkhā sabbe samāgatā
                           sambuddhaṃ parivāretvā   vandanti pañjalīkatā.
            |9.595| Sabbe devā tuṭṭhamanā  ākāse sañcaranti te
                           buddho ayaṃ anuppatto  andhakāratamonudo.
            |9.596| Tesaṃ hāsaparetānaṃ          mahānādo avattatha
                           kilese jhāpayissāma      sammāsambuddhasāsane.
            |9.597| Devānaṃ giramaññāya       vācāya 1- samudīritaṃ
                           haṭṭho haṭṭhena cittena   ādibhikkhamadāsahaṃ.
            |9.598| Mama saṅkappamaññāya     satthā loke anuttaro
                           devasaṅghe nisīditvā       imā gāthā abhāsatha.
            |9.599| Sattāhaṃ abhinikkhamma       bodhiṃ ajjhagamaṃ ahaṃ
                           idaṃ me paṭhamaṃ bhattaṃ          brahmacārissa yāpanaṃ.
            |9.600| Tusitāhi idhāgantvā       yo me bhikkhaṃ upānayi
                           tamahaṃ kittayissāmi         suṇātha mama bhāsato.
            |9.601| Tiṃsamatte 2- kappasahasse    devarajjaṃ karissati
                           sabbe deve abhibhotvā   tidivaṃ āvasissati.
            |9.602| Devalokā cavitvāna         manussattaṃ gamissati
                           sahassadhā 3- cakkavatti   tattha rajjaṃ karissati.
            |9.603| Kappasatasahassamhi          okkākakulasambhavo
                           gotamo nāma gottena    satthā loke bhavissati.
            |9.604| Tidasā so cavitvāna         manussattaṃ gamissati
                           agārā pabbajitvāna     chabbassāni vasissati.
            |9.605| Tato sattamake vasse       buddho saccaṃ kathessati
                           koṇḍañño nāma nāmena   paṭhamaṃ sacchikāhiti.
@Footnote: 1 Ma. Yu. vācāsabhimudīritaṃ. 2 Ma. tiṃsakappasahassāni. 3 Yu. sahassaṃva.
            |9.606| Nikkhantenānupabbajjiṃ      padhānaṃ sukataṃ mayā
                           kilese jhāpanatthāya       pabbajiṃ anagāriyaṃ.
            |9.607| Adhigantvāna sabbaññū    buddho loke sadevake
                           iminā 1- me mahāraññaṃ 2-    amatabherimāhani.
            |9.608| Sodāni patto amataṃ         santaṃ 3- padamanuttaraṃ
                           sabbāsave pariññāya     viharāmi anāsavo.
            |9.609| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā aññākoṇḍañño 4- thero imā gāthāyo
abhāsitthāti.
                           Aññākoṇḍaññattherassa apadānaṃ samattaṃ.
                              Dasamaṃ piṇḍolabhāradvājattherāpadānaṃ (8)
     [10] |10.610| Padumuttaro nāma jino   sayambhū aggapuggalo
                               purato himavantassa        cittakūṭe vasī tadā.
              |10.611| Abhītarūpo tatthāsiṃ          migarājā catukkamo
                               yassa 5- saddaṃ suṇitvāna   vikkhambhanti bahū janā.
              |10.612| Suphullaṃ padumaṃ gayha        upagañchiṃ narāsabhaṃ
                               vuṭṭhitassa samādhimhā    buddhassa abhiropayiṃ.
@Footnote: 1 Ma. isināme migāraññe. 2 Yu. migaraññe. 3 Ma. santipadamanuttaraṃ.
@4 Po. aññātakoṇḍañño. Ma. aññāsikoṇḍañño. 5 Ma. tassa.
              |10.613| Cātuddisaṃ namassitvā    buddhaseṭṭhaṃ naruttamaṃ
                                sakaṃ cittaṃ pasādetvā   sīhanādaṃ nadiṃ tadā 1-.
              |10.614| Padumuttaro lokavidū        āhutīnaṃ paṭiggaho
                                sakāsane nisīditvā       imā gāthā abhāsatha.
              |10.615| Buddhassa giramaññāya    sabbe devā samāgatā
                                āgato vadataṃ seṭṭho     dhammaṃ sossāma taṃ mayaṃ.
              |10.616| Tesaṃ hāsaparetānaṃ         purato lokanāyako
                                mama saddaṃ pakittesi      dīghadassī mahāmuni.
              |10.617| Yenidaṃ padumaṃ dinnaṃ          sīhanādo ca nādito
                                tamahaṃ kittayissāmi       suṇātha mama bhāsato.
              |10.618| Ito aṭṭhamake kappe      cakkavatti bhavissati
                                sattaratanasampanno      catudīpamhi issaro.
              |10.619| Kārayissati issaraṃ 2-      mahiyā catusaṭṭhiyā
                                padumo nāma nāmena     cakkavatti mahābalo.
              |10.620| Kappasatasahassamhi        okkākakulasambhavo
                                gotamo nāma gottena   satthā loke bhavissati.
              |10.621| Pakāsite pāvacane          brahmabandhu bhavissati
                                brahmaññā abhinikkhamma    pabbajissati tāvade.
              |10.622| Padhānaṃ pahitatto so       upasanto nirūpadhi
                                sabbāsave pariññāya   nibbāyissatināsavo.
@Footnote: 1 Ma. ahaṃ. Yu. adāsahaṃ. 2 Po. Ma. issariyaṃ.
          |10.623| Vijjane 1- pantaseyyamhi   vāḷamigasamākule
                           sabbāsave pariññāya        nibbāyissatināsavo.
          |10.624| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā piṇḍolabhāradvājo thero imā gāthāyo
abhāsitthāti.
                           Piṇḍolabhāradvājattherassa apadānaṃ samattaṃ.
                            Ekādasamaṃ khadiravaniyarevatattherāpadānaṃ (9)
     [11] |11.625| Gaṅgā bhāgīrasī 2- nāma      himavantā pabhāvitā
                           kutitthe nāviko āsiṃ       orimaṃ 3- ca tare ahaṃ.
          |11.626| Padumuttaranāyako            sambuddho dipaduttamo
                           vīsasatasahassehi              gaṅgāsotaṃ 4- tarissati.
          |11.627| Bahū nāvā samānetvā     vaḍḍhakīhi susaṅkhataṃ
                           nāvāya chadanaṃ katvā        paṭimāniṃ narāsabhaṃ.
          |11.628| Āgantvāna ca sambuddho  āruyhi 5- nāvalañjakaṃ
                           vārimajjhe ṭhito satthā      imā gāthā abhāsatha.
          |11.629| Yo so tāresi sambuddhaṃ     saṅghaṃ cāpi anāsavaṃ
                           tena cittappasādena        devaloke ramissati.
          |11.630| Nibbattissati te byamhaṃ   sukataṃ nāvasaṇṭhitaṃ
                           ākāse pupphachadanaṃ          dhārayissati sabbadā.
@Footnote: 1 Ma. vijane. Yu. vipine. 2 Ma. bhāgīrathī. 3 Ma. Yu. orime ca tariṃ ahaṃ.
@4 Ma. gaṅgātīramupāgato. 5 Ma. ārūhi tañcanāvakaṃ.
          |11.631| Aṭṭhapaññāsakappamhi      tāraṇo 1- nāma khattiyo
                           cāturanto vijitāvī            cakkavatti bhavissati.
          |11.632| Sattapaññāsakappamhi      cambako nāma khattiyo
                           uggacchantova suriyo          jotissati mahābalo.
          |11.633| Kappasatasahassamhi            okkākakulasambhavo
                           gotamo nāma gottena       satthā loke bhavissati.
          |11.634| Tidasāva 2- cavitvāna         manussattaṃ gamissati
                           revato nāma nāmena          brahmabandhu bhavissati.
          |11.635| Agārā nikkhamitvāna         sukkamūlena codito
                           gotamassa bhagavato             sāsane pabbajissati.
          |11.636| So pacchā pabbajitvāna     yuttayogo vipassako
                           sabbāsave pariññāya       nibbāyissatyanāsavo.
          |11.637| Viriyaṃ me dhuradhorayhaṃ             yogakkhemādhivāhanaṃ
                           dhāremi antimaṃ dehaṃ           sammāsambuddhasāsane.
          |11.638| Paṭisambhidā catasso [3]-   vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā khadiravaniyo revatatthero imā gāthāyo
abhāsitthāti.
             Khadiravaniyarevatattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. tārako nāma. 2 Ma. Yu. tidasā so.
@3 Ma.   satasahasse kataṃ kammaṃ    phalaṃ dassesi me idha
@      sumutto saravegova      kilese jhāpayī mama
@      tatomaṃ vananirataṃ          disvā lokantagū muni
@      vanavāsi bhikkhūnaggaṃ     paññapesi mahāmati.
                             Dvādasamaṃ ānandattherāpadānaṃ (10)
     [12] |12.639| Ārāmadvārā nikkhamma    padumuttaro mahāmuni
                             vassanto amatavuṭṭhiṃ         nibbāpesi mahājanaṃ.
            |12.640| Satasahassā 1- te dhīrā    chaḷabhiññā mahiddhikā
                             parivārenti sambuddhaṃ       chāyāva anupāyinī.
            |12.641| Hatthikkhandhagato āsiṃ       setacchattaṃ varuttamaṃ
                             sutānurūpaṃ 2- disvāna      pīti me upapajjatha.
            |12.642| Oruyha hatthikkhandhamhā  upagañchiṃ narāsabhaṃ
                             ratanamayaṃ chattaṃ me            buddhaseṭṭhassa dhārayiṃ.
            |12.643| Mama saṅkappamaññāya      padumuttaro mahāisi
                             taṃ kathaṃ ṭhapayitvāna            imā gāthā abhāsatha.
            |12.644| Yo so chattaṃ adhārayi         soṇṇalaṅkārabhūsitaṃ
                             tamahaṃ kittayissāmi          suṇātha mama bhāsato.
            |12.645| Ito gantvā ayaṃ poso     tusitaṃ āvasissati
                             anubhossati sampattiṃ        accharāhi purakkhato.
            |12.646| Catuttiṃsatikkhattuṃ ca           devarajjaṃ karissati
                             narādhipo 3- aṭṭhasataṃ       vasudhaṃ āvasissati.
            |12.647| Aṭṭhapaññāsakkhattuṃ ca     cakkavatti bhavissati
                             padesarajjaṃ vipulaṃ              mahiyā kārayissati.
@Footnote: 1 Ma. satasahassaṃ. 2 Ma. Yu. sucārurūpaṃ. 3 Ma. Yu. balādhipo.
          |12.648| Kappasatasahassamhi           okkākakulasambhavo
                           gotamo nāma gottena      satthā loke bhavissati.
          |12.649| Sakyānaṃ kulaketussa          ñātibandhu bhavissati
                           ānando nāma nāmena    upaṭṭhāko mahesino.
          |12.650| Ātāpī nipako cāpi         bāhusaccesu kovido
                           nivātavutti atthaddho        sabbapāṭhī bhavissati.
          |12.651| Padhānaṃ pahitatto so         upasanto nirūpadhi
                           sabbāsave pariññāya      nibbāyissatyanāsavo.
          |12.652| Santi āraññakā nāgā   kuñjarā saṭṭhihāyanā
                           tidhappabhinnā mātaṅgā     īsādantā uruḷhavā.
          |12.653| Anekasatasahassā             paṇḍitāpi mahiddhikā
                           sabbe te buddhanāgassa     na honti 1- parivimbhitā.
          |12.654| Ādiyāme namassāmi        majjhime atha pacchime
                           pasannacitto sumano          buddhaseṭṭhaṃ upaṭṭhahiṃ.
          |12.655| Ātāpī nipako cāpi         sampajāno paṭissato
                           sotāpattiphalaṃ patto        sekhabhūmīsu kovido.
          |12.656| Kappeto satasahasse          yaṃ kammamabhinīhariṃ
                           tāhaṃ bhūmiṃ anuppatto        ṭhitā 2- saddhā mahapphalā.
          |12.657| Svāgataṃ vata me āsi         buddhaseṭṭhassa santike
                           tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. na hontu. 2 Ma. ṭhitā saddhammamācalā. Yu. ṭhito saṅgāmamācalo.
            |12.658| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                             chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ānando thero imā gāthāyo
abhāsitthāti.
                 Ānandattherassa apadānaṃ samattaṃ.
                                      Uddānaṃ
        buddho paccekasambuddho            sārīputto ca kolito
        kassapo anuruddho ca                 puṇṇatthero upāli ca.
        Koṇḍañño cāpi piṇḍolo     revatonandapaṇḍito
        cha satāni ca paññāsā             gāthāyo sabbapiṇḍitā.
                 Apadāne buddhavaggo paṭhamo.
                           -------------
                    Dutiyo sīhāsaniyavaggo
              paṭhamaṃ sīhāsanadāyakattherāpadānaṃ (11)
     [13] |13.1| Nibbute lokanāthamhi       siddhatthe dīpaduttame
                          vitthārite pāvacane           bāhujaññamhi sāsane.
             |13.2| Pasannacitto sumano           sīhāsanamakāsahaṃ
                          sīhāsanaṃ karitvāna            pādapīṭhamakāsahaṃ.
             |13.3| Sīhāsane ca vassante          gharaṃ tattha akāsahaṃ
                         tena cittappasādena          tusitaṃ upapajjahaṃ.
             |13.4| Āyāmena catubbīsā 1-      yojanāsiṃsu 2- tāvade
                         vimānaṃ sukataṃ mayhaṃ              vitthārena catuddasaṃ.
             |13.5| Satta kaññāsahassāni       parivārenti maṃ sadā
                         soṇṇamayañca pallaṅkaṃ       byamhe āsi sunimmitaṃ.
             |13.6| Hatthiyānaṃ assayānaṃ            dibbayānaṃ upaṭṭhitaṃ
                        pāsādā sivikā ceva             nibbattanti yadicchakaṃ.
             |13.7| Maṇimayā ca pallaṅkā           aññe sāramayā bahū
                        nibbattanti mamaṃ sabbe        sīhāsanassidaṃ phalaṃ.
             |13.8| Soṇṇamayā rūpimayā            phalikā veḷuriyāmayā
                        pādukā abhiruyhāmi             pādapiṭhassidaṃ phalaṃ.
             |13.9| Catunavute ito kappe            yaṃ kammamakariṃ tadā
                         duggatiṃ nābhijānāmi            puññakammassidaṃ phalaṃ.
             |13.10| Tesattati ito kappe         indanāmā tayo janā
                           dvesattati ito kappe       tayo sumananāmakā.
             |13.11| Samasattatito kappe           tayo varuṇanāmakā
                           sattaratanasampannā          catudīpamhi issarā.
             |13.12| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sīhāsanadāyako thero imā gāthāyo
abhāsitthāti.
             Sīhāsanadāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. catubbīsa. 2 Ma. yojanaṃ āsi tāvade.
              Dutiyaṃ ekatthambhikattherāpadānaṃ (12)
     [14] |14.13| Siddhatthassa bhagavato           mahāpugagaṇo 1- ahu
                           saraṇaṃ gatā ca te buddhaṃ       saddahanti tathāgataṃ.
             |14.14| Sabbe saṅgamma mantetvā māḷaṃ kubbanti satthuno
                           ekatthambhaṃ alabhantā       vicinanti brahāvane.
             |14.15| Tehaṃ araññe disvāna       upagamma gaṇaṃ tadā
                           añjaliṃ paggahetvāna       paripucchiṃ gaṇaṃ ahaṃ.
             |14.16| Te me puṭṭhā viyākaṃsu        sīlavanto upāsakā
                           māḷaṃ mayaṃ kattukāmā        ekatthambho na labbhati.
             |14.17| Ekatthambhaṃ mamaṃ detha         ahaṃ dassāmi satthuno
                          āharissāmahaṃ thambhaṃ          appossukkā bhavantu te.
             |14.18| Te me thambhaṃ pavecchiṃsu        pasannā tuṭṭhamānasā
                            tato paṭinivattitvā         āgamaṃsu sakaṃ gharaṃ.
             |14.19| Aciraṃ gate pugagaṇe 2-       thambhaṃ adāsahaṃ 3- tadā
                            haṭṭho haṭṭhena cittena     paṭhamaṃ ussapesahaṃ.
             |14.20| Tena cittappasādena         vimānaṃ upapajjahaṃ
                            ubbiddhaṃ bhavanaṃ mayhaṃ        sattabhūmaṃ samuggataṃ.
             |14.21| Vajjamānāsu bherīsu           paricāremahaṃ sadā
                            pañcapaññāsakappamhi   rājā āsiṃ yasodharo.
@Footnote: 1-2 Ma. Yu. mahāpūgagaṇo - gaṇe. 3 Po. Ma. ahāsahaṃ.
             |14.22| Tatthāpi bhavanaṃ mayhaṃ          sattabhūmaṃ samuggataṃ
                            kūṭāgāravarūpetaṃ              ekatthambhaṃ manoramaṃ.
             |14.23| Ekavīsatikappamhi             udeno nāma khattiyo
                            tatrāpi bhavanaṃ mayhaṃ          sattabhūmaṃ sulaṅkataṃ.
             |14.24| Yaṃ yaṃ yonūpapajjāmi           devattaṃ atha mānusaṃ
                            anubhomi sabbametaṃ 1-      ekatthambhassidaṃ phalaṃ.
             |14.25| Catunavute ito kappe         yaṃ thambhamadadiṃ 2- tadā
                            duggatiṃ nābhijānāmi        ekatthambhassidaṃ phalaṃ.
             |14.26| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                            chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā ekatthambhiko thero imā gāthāyo
abhāsitthāti.
              Ekatthambhikattherassa apadānaṃ samattaṃ.
                 Tatiyaṃ nandattherāpadānaṃ (13)
     [15] |15.27| Padumuttarassa bhagavato         lokajeṭṭhassa tādino
                           vatthaṃ khomaṃ mayā dinnaṃ       sayambhussa mahesino.
            |15.28|  Tamme buddho viyākāsi      jalajuttamanāyako
                            iminā vatthadānena         hemavaṇṇo bhavissasi.
@Footnote: 1 Ma. sukhaṃ sabbaṃ. 2 Ma. thambhamadadaṃ.
      |15.29| Dvesampattiṃ anubhotvā    sukkamūlena codito
                    gotamassa bhagavato            kaniṭṭho tvaṃ bhavissasi.
      |15.30| Rāgaratto sukhasīlo            kāmesu gedhamāyuto
                    buddhena codito santo      tato 1- tvaṃ pabbajissasi.
      |15.31| Pabbajitvāna tvaṃ tattha      kusalamūlena codito
                    sabbāsave pariññāya       nibbāyissatyanāsavo.
      |15.32| Satakappasahassamhi           caturo celanāmakā
                    saṭṭhikappasahassamhi         upacelā catujjanā.
      |15.33| Pañcakappasahassamhi        celāva caturo janā
                    sattaratanasampannā          catudīpamhi issarā.
      |15.34| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā nando thero imā gāthāyo
abhāsitthāti.
                Nandattherassa apadānaṃ samattaṃ.
              Catutthaṃ cullapanthakattherāpadānaṃ (14)
     [16] |16.35| Padumuttaro nāma jino   āhutīnaṃ paṭiggaho
                    gaṇamhā vūpakaṭṭho so        himavante vasī tadā.
@Footnote: 1 Ma. tadā.
      |16.36|  Ahaṃpi himavantamhi           vasāmi assame tadā
                    acirāgataṃ mahāvīraṃ             upesiṃ lokanāyakaṃ.
      |16.37|  Pupphacchattaṃ gahetvāna    upagañchiṃ narāsabhaṃ
                    samādhiṃ samāpajjantaṃ         antarāyamakāsahaṃ.
      |16.38|  Ubhohatthehi paggayha       pupphacchattaṃ adāsahaṃ
                    paṭiggahesi bhagavā            padumuttaro mahāmuni.
      |16.39| Sabbe devā attamanā     himavantaṃ upenti te
                    sādhukāraṃ pavattiṃsu             anumodissati cakkhumā.
      |16.40|  Idaṃ vatvāna te devā        upagañchuṃ naruttamaṃ
                    ākāse dhārayantassa       padumaṃ chattamuttamaṃ.
      |16.41| Sattapattachattaṃ 1- paggayha    adāsi tāpaso mama
                    tamahaṃ kittayissāmi           suṇātha mama bhāsato.
      |16.42| Pañcavīsatikappāni           devarajjaṃ karissati
                    catuttiṃsatikkhattuñca         cakkavatti bhavissati.
      |16.43| Yaṃ yaṃ yoniṃ saṃsarati               devattaṃ atha mānusaṃ
                    abbhokāse patiṭṭhantaṃ      padumaṃ dhārayissati.
      |16.44| Kappasatasahassamhi           okkākakulasambhavo
                    gotamo nāma gottena       satthā loke bhavissati.
      |16.45| Pakāsite pāvacane            manussattaṃ labhissati
                    manomayamhi kāyamhi         uttamo so bhavissati.
@Footnote: 1 Yu. padumachattaṃ.
      |16.46| Dve bhātaro bhavissanti       ubhopi panthakavhayā 1-
                    anubhotvā uttamatthaṃ        jotayissanti sāsanaṃ.
      |16.47| So aṭṭhārasavassohaṃ          pabbajiṃ anagāriyaṃ
                    visesāhaṃ na vindāmi          sakyaputtassa sāsane.
      |16.48|  Dandhā mayhaṃ gati āsi      paribhūto pure ahaṃ 2-
                    bhātā ca maṃ paṇāmesi        gaccha dāni sakaṃ gharaṃ.
      |16.49| Sohaṃ paṇāmito santo       saṅghārāmassa koṭṭhake
                    dummano tattha aṭṭhāsiṃ      sāmaññasmiṃ apekkhavā.
      |16.50| Athettha 3- satthā āgacchi  sīsaṃ mayhaṃ parāmasi
                    bāhāya maṃ gahetvāna       saṅghārāmaṃ pavesayi.
      |16.51| Anukampāya me satthā       adāsi pādapuñchaniṃ
                    evaṃ suddhaṃ adhiṭṭhehi           ekamantaṃ adhiṭṭhitaṃ.
      |16.52| Hatthehi tamahaṃ gayha          sariṃ kokanadaṃ ahaṃ
                    tattha cittaṃ vimuccī me         arahattaṃ apāpuṇiṃ.
      |16.53| Manomayesu kāyesu            sabbattha pāramiṃ gato
                    sabbāsave pariññāya       viharāmi anāsavo.
      |16.54| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā cullapanthako thero imā gāthāyo
abhāsitthāti.
              Cullapanthakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Po. Yu. panthasvahayā. 2 Ma. ahuṃ. 3 Ma. bhagavā tattha āgacchi.
              Pañcamaṃ pilindavacchattherāpadānaṃ (15)
     [17] |17.55| Nibbute lokanāthamhi  sumedhe aggapuggale
                    pasannacitto sumano          thūpapūjaṃ akāsahaṃ.
      |17.56| Ye ca khīṇāsavā tattha         chaḷabhiññā mahiddhikā
                    tehaṃ tattha samānetvā       saṅghabhattamakāsahaṃ.
      |17.57| Sumedhassa bhagavato              upaṭṭhāko tadā ahu
                    sumedho nāma nāmena         anumodittha so tadā.
      |17.58| Tena cittappasādena         vimānaṃ upapajjahaṃ
                    chaḷāsītisahassāni            accharāyo ahesu 1- me.
      |17.59| Mameva anuvattanti            sabbakāmehi 2- tā sadā
                    aññe deve abhibhomi       puññakammassidaṃ phalaṃ.
      |17.60| Pañcavīsatikappamhi           varuṇo nāma khattiyo
                    visuddhabhojano āsiṃ           cakkavatti ahaṃ tadā.
      |17.61| Na te bījaṃ pavappanti         napi nīyanti naṅgalā
                    akaṭṭhapākimaṃ sāliṃ           paribhuñjanti mānusā.
      |17.62| Tattha rajjaṃ karitvāna          devattaṃ puna gañchahaṃ 3-
                    tadāpi edisā mayhaṃ         nibbattā bhogasampadā.
      |17.63| Na maṃ mittā amittā vā    hiṃsanti sabbapāṇino
                    sabbesaṃ ca piyo homi        puññakammassidaṃ phalaṃ.
@Footnote: 1 Ma. Yu. ramiṃsu. 2 Po. sabbakāmasamohito. 3 Yu. gacchahaṃ.
      |17.64| Tiṃsakappasahassamhi           yaṃ dānamadadiṃ tadā
                    duggatiṃ nābhijānāmi         gandhalepassidaṃ phalaṃ.
      |17.65| Imamhi bhaddake kappe      eko āsiṃ janādhipo
                    mahānubhāvo rājisi 1-      cakkavatti mahabbalo.
      |17.66| Sohaṃ pañcasu sīlesu           ṭhapetvā janataṃ bahuṃ
                    pāpetvā sugatiṃyeva          devatānaṃ piyo ahaṃ.
      |17.67| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā pilindavaccho thero imā gāthāyo
abhāsitthāti.
                       Pilindavacchattherassa apadānaṃ samattaṃ.
                          Chaṭṭhaṃ rāhulattherāpadānaṃ (16)
     [18] |18.68| Padumuttarassa bhagavato  lokajeṭṭhassa tādino
                    sattabhūmimhi pāsāde       ādāsaṃ santhariṃ ahaṃ.
      |18.69| Khīṇāsavasahassehi             parikiṇṇo mahāmuni
                    upāgami gandhakuṭiṃ             dipadindo narāsabho.
      |18.70| Virocayaṃ gandhakuṭiṃ               devadevo narāsabho
                    bhikkhusaṅghe ṭhito satthā      imā gāthā abhāsatha.
@Footnote: 1 Ma. rājāhaṃ.
      |18.71| Yenāyaṃ jotitā seyyā     ādāsova susanthato.
                    Tamahaṃ kittayissāmi           suṇātha mama bhāsato.
      |18.72| Soṇṇamayā rūpimayā        atho veḷuriyāmayā
                    nibbattissanti pāsādā  yekeci manaso piyā.
      |18.73|  Catusaṭṭhikkhattuṃ devindo   devarajjaṃ karissati
                    sahassakkhattuṃ cakkavatti     bhavissati anantarā.
      |18.74| Ekavīsatikappamhi             vimalo nāma khattiyo
                    cāturanto vijitāvī            cakkavatti bhavissati.
      |18.75| Nagaraṃ reṇuvati nāma            iṭṭhakāhi sumāpitaṃ
                    āyāmato tīṇisataṃ           caturassasamāyutaṃ.
      |18.76| Sudassano nāma pāsādo   visukammena māpito
                    kūṭāgāravarūpeto              sattaratanabhūsito.
      |18.77| Dasasaddāvivittantaṃ          vijjādharasamākulaṃ
                    sudassanaṃva nagaraṃ                devatānaṃ bhavissati.
      |18.78| Pabhā niggacchate tassa       uggacchanteva sūriye
                    virocissati taṃ niccaṃ            samantā aṭṭhayojanaṃ.
      |18.79| Kappasatasahassamhi           okkākakulasambhavo
                    gotamo nāma nāmena        satthā loke bhavissati.
      |18.80| Tusitāva cavitvāna             sukkamūlena codito
                    gotamassa bhagavato             atrajo so bhavissati.
      |18.81| Sace vaseyya agāraṃ            cakkavatti bhaveyya so
                    aṭṭhānametaṃ yaṃ tādi         agāre ratimajjhagā.
      |18.82| Nikkhamitvā agāramhā      pabbajissati subbato
                    rāhulo nāma nāmena         arahā so bhavissati.
      |18.83| Kikīva aṇḍaṃ rakkheyya         cāmarīriva vāladhiṃ
                    nipako sīlasampanno         mamaṃ dakkhi 1- mahāmuni.
      |18.84| Tassāhaṃ dhammamaññāya     vihāsiṃ sāsane rato
                    sabbāsave pariññāya       viharāmi anāsavo.
      |18.85| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                    chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā rāhulo thero imā gāthāyo
abhāsitthāti.
                         Rāhulattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 1-87. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=1&items=18              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=1&items=18&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=1&items=18              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=1&items=18              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=1              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :